Skandapurāṇa Adhyāya 23
E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.
SP0230010: सनत्कुमार उवाच।
SP0230011: भगवान्देवदेवेशः सर्वभूतपतिर्हरः।
SP0230012: देवीमुवाच वागीश उमां गिरिवरात्मजाम्॥ १॥
SP0230021: देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम्।
SP0230022: गणानावाहयिष्यामि किं वा त्वं मन्यसे ऽव्यये॥ २॥
SP0230030: देव्युवाच।
SP0230031: सप्तलोकाधिपत्यं च गणेशानां तथैव च।
SP0230032: सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः॥ ३॥
SP0230040: सनत्कुमार उवाच।
SP0230041: ततः स भगवान्देवः सुरशत्रुनिषूदनः।
SP0230042: प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा॥ ४॥
SP0230051: ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः।
SP0230052: सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने॥ ५॥
SP0230061: ततः करालदशनो भृकुटीभूषिताननः।
SP0230062: शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः॥ ६॥
SP0230071: जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः।
SP0230072: अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः॥ ७॥
SP0230081: विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः।
SP0230082: सर्पयज्ञोपवीती च परश्वधधरस्तथा॥ ८॥
SP0230091: भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः।
SP0230092: अट्टहासान्सृजानश्च अशनीपातसंनिभान्।
SP0230093: दिण्डिरित्येव विख्यातो गणपः समदृश्यत॥ ९॥
SP0230101: आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः।
SP0230102: गणपानां सुरेशानां योगिनां दीप्ततेजसाम्॥ १०॥
SP0230111: ततो ऽपरो महाकेशो महाकायोर्ध्वमेहनः।
SP0230112: त्र्यक्षो ऽनलशतप्रख्यः अशनीपातनर्दनः॥ ११। ।
SP0230121: नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः।
SP0230122: ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक्। । १२। ।
SP0230131: कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम्।
SP0230132: गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत। । १३। ।
SP0230141: सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः।
SP0230142: सो ऽषाढिर्नाम गणपो व्यास तत्र समागतः। । १४। ।
SP0230150: सनत्कुमार उवाच।
SP0230151: अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः।
SP0230152: शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः। । १५। |
SP0230161: अतिदीर्घो ऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः|
SP0230162: वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः|| १६||
SP0230171: पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च|
SP0230172: दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः|| १७||
SP0230181: पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः|
SP0230182: वृतः कोटीशतेनैव सदृशानामदृश्यत|| १८||
SP0230191: भारभूतीति विख्यातो महायोगबलान्वितः|
SP0230192: गणपो देवदेवस्य समीपं सो ऽभ्यगच्छत|| १९||
SP0230201: ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम्|
SP0230202: मृणालस्फटिकाभं च भस्मकक्षावलम्बनम्|| २०||
SP0230211: गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम्|
SP0230212: शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम्|| २१||
SP0230221: ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम्|
SP0230222: वायुवेगं महाहासं भुजगाबद्धमेखलम्|| २२||
SP0230231: महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम्|
SP0230232: भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम्|| २३||
SP0230241: महागणपतिं वीरं ज्वर इत्येव विश्रुतम्|
SP0230242: कोटीशतवृतं तं च गणपं सो ऽन्वपश्यत|| २४||
SP0230251: ततो ऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च|
SP0230252: त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः|| २५||
SP0230261: बहुवेषधरश्चैव ध्यानयोगपरायणः|
SP0230262: सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः|
SP0230263: तादृशानां गणाध्यक्षो देवेनाहूत आगतः|| २६||
SP0230271: अथापरो महाकायः शूलपाणिर्महाबलः|
SP0230272: युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः|| २७||
SP0230281: चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः|
SP0230282: एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः|| २८||
SP0230291: वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत|
SP0230292: समहापार्षदो रुद्रः सर्वासुरनिबर्हणः|| २९||
SP0230301: ततो ऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः|
SP0230302: सहस्रबाहुचरणः सहस्राक्षः प्रतापवान्|| ३०||
SP0230311: करालदशनश्चैव कृष्णसर्पाम्बरच्छदः|
SP0230312: त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः|| ३१||
SP0230321: उग्रसेन इति ख्यातः कोटीशतवृतः स च|
SP0230322: आगात्समीपं देवस्य आहूतः स्वयमीश्वरः|| ३२||
SP0230331: ततो ऽपरः समापेदे देवं चन्द्रार्धधारिणम्|
SP0230332: चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः|| ३३||
SP0230341: सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः|
SP0230342: करालदशनश्चैव शङ्कुकर्णो महानखः|| ३४||
SP0230351: असिपाणिर्महातेजाः शतपादः शतोदरः|
SP0230352: विद्युत्केशो ऽतिहासश्च तथैवोभयतोगतिः|| ३५||
SP0230361: अजैकपादिति ख्यातो वृतः कोटीशतेन सः|
SP0230362: काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः|| ३६||
SP0230370: सनत्कुमार उवाच|
SP0230371: आगात्ततो ऽपरो व्यास गणपः सुमहाबलः|
SP0230372: सर्वतोवदनः श्रीमान्सर्वतःपाणिपादधृक्|| ३७||
SP0230381: ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम्|
SP0230382: शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः|
SP0230383: निकुम्भ इति विख्यातः शतपादोदराननः|| ३८||
SP0230391: आगात्ततो ऽपरश्चापि विद्युत्केशो महाबलः|
SP0230392: चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन्|| ३९||
SP0230401: दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः|
SP0230402: गणकोटीशतवृतः परमं परतापनः|| ४०||
SP0230411: ततो ऽपरः सहस्रेण कोटीनां गणपो वृतः|
SP0230412: सूर्यमालास्रजं बिभ्रदाजगाम महातपाः|| ४१||
SP0230421: स सूर्याप्यायनो नाम देवस्य परमप्रियः|
SP0230422: धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः|| ४२||
SP0230431: तथान्यः सर्पमालश्च चक्राभरण एव च|
SP0230432: चक्रायुधो महातेजा ह्रस्वपादकटीकरः|| ४३||
SP0230441: स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत|
SP0230442: गणकोटिशतैः षड्भिर्वृतः समनुधावत|| ४४||
SP0230451: शङ्कुकर्णो ऽभ्ययाच्चैव गणकोट्या महाबलः|
SP0230452: नन्दिकश्चापि दशभिः पिङ्गाक्षो ऽष्टाभिरेव च|
SP0230453: विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः|| ४५||
SP0230461: हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च|
SP0230462: धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा|| ४६||
SP0230471: सहस्रघण्टो ऽष्टादशभिस्तपः पञ्चभिरेव च|
SP0230472: सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः|| ४७||
SP0230481: वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः|
SP0230482: विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै|| ४८||
SP0230491: आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः|
SP0230492: महारवः सहस्रेण कोटीनां गणपो वृतः|| ४९||
SP0230501: चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः|
SP0230502: महाकालः शतेनैव तथाग्निशिखरो गणः|| ५०||
SP0230511: आदित्यमूर्धा कोट्या च तथा चैव धनावहः|
SP0230512: संनामश्च शतेनैव कुक्कुटो ऽष्टाभिरेव च|| ५१||
SP0230521: कुन्दश्च पञ्चदशभिस्तथा संकोटको ऽपरः|
SP0230522: अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ|| ५२||
SP0230531: एकपादो ऽपरः षष्ट्या तथा सप्तशिरा गणः|
SP0230532: महाबलश्च नवभिरपस्मारश्च विश्रुतः|| ५३||
SP0230541: नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च|
SP0230542: निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह|| ५४||
SP0230551: कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः|
SP0230552: ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः|| ५५||
SP0230561: भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः|
SP0230562: वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः|| ५६||
SP0230571: मेघः सौदामनीमालो नवत्या संवृतो ऽभ्यगात्|
SP0230572: प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः|| ५७||
SP0230581: गिरिको मेघनादश्च उदरो मणिरेव च|
SP0230582: काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः|| ५८||
SP0230591: शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान्|
SP0230592: तालकेतुश्च षण्डश्च कापाली गजनाशनः|| ५९||
SP0230601: संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा|
SP0230602: लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च|| ६०||
SP0230611: मृत्युश्चैव यमश्चैव कालो विषहरस्तथा|
SP0230612: शतमायो महामायः सर्वत्राशरणस्तथा|
SP0230613: एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः|| ६१||
SP0230621: एते चान्ये च गणपा गुह्या ये च महाबलाः|
SP0230622: तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः|| ६२||
SP0230631: गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः|
SP0230632: मुखाडम्बरवाद्यानि नादयन्तस्तथैव च|| ६३||
SP0230641: रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः|
SP0230642: व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च|| ६४||
SP0230651: श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः|
SP0230652: विमानेषु तथारूढा मनुष्येषु तथापरे|| ६५||
SP0230661: भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः|
SP0230662: वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः|| ६६||
SP0230671: भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः|
SP0230672: मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि|| ६७||
SP0230681: दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि|
SP0230682: वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्|| ६८||
SP0230691: ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च|
SP0230692: सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः|| ६९||
SP0239999: इति स्कन्दपुराणे त्रयोविंशतिमो ऽध्यायः||