६३

श्रीभगवानुवाच ।
आद्यं मात्स्यं महद्रुपं संस्थितं मानसे ह्रदे ।
सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः ॥ ६३।१ ॥
कौर्ममन्यत्सन्निधानं कोशिक्यां पापनाशनम् ।
हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे ॥ ६३।२ ॥
तत्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम् ।
केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम् ॥ ६३।३ ॥
नारायणं बदर्थां च वाराहे गरुडासनम् ।
जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम् ॥ ६३।४ ॥
रूपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम् ।
कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम् ॥ ६३।५ ॥
प्राचीने कामपालं च पुण्डरीकं महाम्भसि ।
विशाखयूपे ह्यजितं हंसं हंसपदे तथा ॥ ६३।६ ॥
पयोष्णायामखण्डं च वितस्तायां कुमारिलम् ।
मणिमत्पर्वते शम्भुं ब्रह्मण्ये च प्रजापतिम् ॥ ६३।७ ॥
मधुनद्यां चक्रधरं शूलबाहुं हिमालये ।
विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि ॥ ६३।८ ॥
भृ-गुतुङ्गे सुवर्णाश्रं नैमिषे पीतवाससम् ।
गयायां गोपतिं देवं गदापाणिनमीश्वरम् ॥ ६३।९ ॥
त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम् ।
अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दभिणे गिरौ ॥ ६३।१० ॥
गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम् ।
वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम् ॥ ६३।११ ॥
कशेरुदेशे देवेशं विश्वरूपं तपोधनम् ।
मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम् ॥ ६३।१२ ॥
अवनतिविषये विष्णुं निषधेष्वमरेश्वरम् ।
पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम् ॥ ६३।१३ ॥
महोदये हयग्रीवं प्रयागे योगशायिनम् ।
स्वयम्भुवं मधुवते अयोगन्धिं च पुष्करे ॥ ६३।१४ ॥
तथैव विप्रप्रवर वाराणस्यां च केशवम् ।
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ॥ ६३।१५ ॥
पद्मायां पद्मकिरणं समुद्रे वडवासुखम् ।
कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम् ॥ ६३।१६ ॥
अजेशे शम्भुमनघं स्थाणुं च कुरुजाङ्गले ।
वनमालिनमाहुर्मां दिष्किन्धावासिनो जनाः ॥ ६३।१७ ॥
वीरं कुवलायारूढं शङ्खचक्रगदाधरम् ।
श्रीवत्साह्कमुदाराङ्गं नर्मदायां श्रियः पतिम् ॥ ६३।१८ ॥
माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम् ।
अर्बुदे च त्रिसौपर्ण क्ष्माधरं सूकराचले ॥ ६३।१९ ॥
त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम् ।
तथैवात्रापि विख्यातं तृतीयं शशिसेखरम् ॥ ६३।२० ॥
उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम् ।
हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने ॥ ६३।२१ ॥
महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ ।
पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम् ॥ ६३।२२ ॥
सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम् ।
तत्रैव च महाहंसं प्रयागे ऽपि वटेश्वरम् ॥ ६३।२३ ॥
शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम् ।
भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम् ॥ ६३।२४ ॥
प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम ।
शूर्पारके चतुर्बाहुं मगधायां सुधापतिम् ॥ ६३।२५ ॥
गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे ।
वनस्पतिं समाख्यातं दण्डकारण्यवासिनम् ॥ ६३।२६ ॥
कालिञ्जरे नीलकण्ठं सरय्वां शम्भुमुत्तमम् ।
हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम् ॥ ६३।२७ ॥
गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे ।
विन्घ्यशृङ्गे महाशैरिं कन्थायां मधुसूदनम् ॥ ६३।२८ ॥
त्रिकूटशिखरे ब्रह्मन् चक्रपाणिनमीश्वरम् ।
लौहदण्डे हृषीकेशं कोसलायां मनोहरम् ॥ ६३।२९ ॥
महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम् ।
भूधरं देवकानद्यां महोदायां कुशप्रियम् ॥ ६३।३० ॥
गोमत्यां छादितगदं शङ्खोद्धारे च शङ्खिनम् ।
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम् ॥ ६३।३१ ॥
रुद्राख्यं च हरण्वत्यां वीरभद्रं त्रिविष्टपे ।
शङ्कुकर्णं च भीमायां भीमं शालवने विदुः ॥ ६३।३२ ॥
विश्वामित्रं च गदितं कैलासे वृषभध्वजम् ।
महेशं महिलाशैले कामरूपे शशिप्रभम् ॥ ६३।३३ ॥
बलभ्यामपि गोमित्रं कटाहे पङ्कजप्रियम् ।
उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम् ॥ ६३।३४ ॥
रसातले च विख्यातं सहस्रशिरसं मुने ।
कालाग्निरुद्रं तत्रैव तथान्यं कृत्तिवाससम् ॥ ६३।३५ ॥
सुतले कूर्ममचलं वितले पङ्कजासनम् ।
महातले गुरो ख्यातं देवेशं छागलेश्वरम् ॥ ६३।३६ ॥
तले सहस्रचरणं सहस्रभुजमीश्वरम् ।
सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम् ॥ ६३।३७ ॥
पाताले योगिनामीशं स्थितञ्च हरिशङ्करम् ।
धरातले कोकनदं मेदिन्यां चक्रपाणिनम् ॥ ६३।३८ ॥
भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम् ।
महर्ल्लोके तथागस्त्यं कपिलं च जने स्थितम् ॥ ६३।३९ ॥
तपोलोके ऽखिलं ब्रह्मन् वाङ्मयं सत्यसंयुतम् ।
ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम् ॥ ६३।४० ॥
सनातनं तथा शैवे परं ब्रह्म च वैष्णवे ।
अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम् ॥ ६३।४१ ॥
जम्बुद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम् ।
प्लक्षद्विपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम् ॥ ६३।४२ ॥
पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम् ।
सहस्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः ॥ ६३।४३ ॥
तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितो ऽस्मयहम् ।
सजलस्थलपर्यन्तं चरेषु स्तावरेषु च ॥ ६३।४४ ॥
एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि ।
धर्मप्रदानीह महौजसानि सङ्कीर्तनीयन्यघनाशनानि ॥ ६३।४५ ॥
सङ्कीर्तनात् स्मारणाद् दर्शनाच्च संस्पर्शनादेव च देवतायाः ।
धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः ॥ ६३।४६ ॥
एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि ।
उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र ॥ ६३।४७ ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा ।
विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि ॥ ६३।४८ ॥

इति श्रीवामनपुराणे त्रिषष्टितमो ऽध्यायः