११

ऋषय ऊचुः
कथं लिङ्गं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ॥ ॥१,११।१अब्।
कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ ॥१,११।१च्द्।
सूत उवाच
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ॥ ॥१,११।२अब्।
अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ ॥१,११।२च्द्।
यथेष्टं लिङ्गमारोप्यं यत्र स्यान्नित्यमर्चनम् ॥ ॥१,११।३अब्।
पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ ॥१,११।३च्द्।
कल्पलक्षणसंयुक्तं लिङ्गं पूजाफलं लभेत् ॥ ॥१,११।४अब्।
सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ॥१,११।४च्द्।
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ॥ ॥१,११।५अब्।
सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥ ॥१,११।५च्द्।
मण्डलं चतुरस्रं वा त्रिकोणमथवा तथा ॥ ॥१,११।६अब्।
खट्वाङ्गवन्मध्यसूक्ष्मं लिङ्गपीठं महाफलं ॥ ॥१,११।६च्द्।
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ॥ ॥१,११।७अब्।
येन लिङ्गं तेन पीठं स्थावरे हि विशिष्यते ॥ ॥१,११।७च्द्।
लिङ्गं पीठं चरे त्वेकं लिङ्गं बाणकृतं विना ॥ ॥१,११।८अब्।
लिङ्गप्रमाणं कर्त्ःणां द्वादशाङ्गुलमुत्तमम् ॥ ॥१,११।८च्द्।
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ॥ ॥१,११।९अब्।
कर्तुरेकाङ्गुलन्यूनं चरेपि च तथैव हि ॥ ॥१,११।९च्द्।
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ॥ ॥१,११।१०अब्।
तत्र गर्भगृहे रम्ये दृढे दर्पणसन्निभो भूषिते ॥ ॥१,११।१०च्द्।
नवरत्नैश्च दिग्द्वारे च प्रधानकैः ॥ ॥१,११।११अब्।
नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥ ॥१,११।११च्द्।
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ॥ ॥१,११।१२अब्।
मध्ये लिङ्गं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥ ॥१,११।१२च्द्।
सम्पूज्य लिङ्गं सद्याद्यैः पञ्चस्थाने यथाक्रमम् ॥ ॥१,११।१३अब्।
अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥ ॥१,११।१३च्द्।
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बान्धवम् ॥ ॥१,११।१४अब्।
दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ ॥१,११।१४च्द्।
स्थावरं जङ्गमं जीवं सर्वं सन्तोष्य यत्नतः ॥ ॥१,११।१५अब्।
सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥ ॥१,११।१५च्द्।
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ॥ ॥१,११।१६अब्।
उदीर्य च महामन्त्रमोङ्कारं नादघोषितम् ॥ ॥१,११।१६च्द्।
लिङ्गं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ॥ ॥१,११।१७अब्।
लिङ्गं सपीठं निक्षिप्य नित्यलेपेन बन्धयेत् ॥ ॥१,११।१७च्द्।
एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ॥ ॥१,११।१८अब्।
पञ्चाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥ ॥१,११।१८च्द्।
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ॥ ॥१,११।१९अब्।
एवं लिङ्गे च बेरे च पूजा शिवपदप्रदा ॥ ॥१,११।१९च्द्।
पुनश्च द्विविधं प्रोक्तं स्थावरं जङ्गमं तथा ॥ ॥१,११।२०अब्।
स्थावरं लिङ्गमित्याहुस्तरुगुल्मादिकं तथा ॥ ॥१,११।२०च्द्।
जङ्गमं लिङ्गमित्याहुः कृमिकीटादिकं तथा ॥ ॥१,११।२१अब्।
स्थावरस्य च शुश्रूषा जङ्गमस्य च तर्पणम् ॥ ॥१,११।२१च्द्।
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ॥ ॥१,११।२२अब्।
पीठमम्बामयं सर्वं शिवलिङ्गं च चिन्मयम् ॥ ॥१,११।२२च्द्।
यथा देवीमुमामङ्के धृत्वा तिष्ठति शङ्करः ॥ ॥१,११।२३अब्।
तथा लिङ्गमिदं पीठं धृत्वा तिष्ठति सन्ततम् ॥ ॥१,११।२३च्द्।
एवं स्थाप्य महालिङ्गं पूजयेदुपचारकैः ॥ ॥१,११।२४अब्।
नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥ ॥१,११।२४च्द्।
इति संस्थापयेल्लिङ्गं साक्षाच्छिवपदप्रदम् ॥ ॥१,११।२५अब्।
अथवा चरलिङ्गं तु षोडशैरुपचारकैः ॥ ॥१,११।२५च्द्।
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ॥ ॥१,११।२६अब्।
आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ ॥१,११।२६च्द्।
तदङ्गाचमनं चैव स्नानमभ्यङ्गपूर्वकम् ॥ ॥१,११।२७अब्।
वस्त्रं गन्धं तथा पुष्पं धूपं दीपं निवेदनम् ॥ ॥१,११।२७च्द्।
नीराजनं च ताम्बूलं नमस्कारो विसर्जनम् ॥ ॥१,११।२८अब्।
अथवा ऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥ ॥१,११।२८च्द्।
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ॥ ॥१,११।२९अब्।
यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥ ॥१,११।२९च्द्।
अथवा मानुषे लिङ्गेप्यार्षे दैवे स्वयम्भुवि ॥ ॥१,११।३०अब्।
स्थापिते ऽपूर्वके लिङ्गे सोपचारं यथा तथा ॥ ॥१,११।३०च्द्।
पूजोपकरणे दत्ते यत्किञ्चित्फलमश्नुते ॥ ॥१,११।३१अब्।
प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ ॥१,११।३१च्द्।
लिङ्गं दर्शनमात्रं वा नियमेन शिवप्रदम् ॥ ॥१,११।३२अब्।
मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ॥१,११।३२च्द्।
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ॥ ॥१,११।३३अब्।
लिङ्गं यत्नेन कृत्वान्ते यजेत्तदनुसारतः ॥ ॥१,११।३३च्द्।
अङ्गुष्ठादावपि तथा पूजामिच्छन्ति केचन ॥ ॥१,११।३४अब्।
लिङ्गकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥ ॥१,११।३४च्द्।
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ॥ ॥१,११।३५अब्।
अथवा लिङ्गदानं वा लिङ्गमौल्यमथापि वा ॥ ॥१,११।३५च्द्।
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ॥ ॥१,११।३६अब्।
अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ॥१,११।३६च्द्।
सन्ध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ॥१,११।३७अब्।
जपकाले मकारान्तं मनःशुद्धिकरं भजेत् ॥ ॥१,११।३७च्द्।
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ॥ ॥१,११।३८अब्।
समानप्रणवं चेमं बिन्दुनादयुतं विदुः ॥ ॥१,११।३८च्द्।
अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् ॥ ॥१,११।३९अब्।
सन्ध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ॥१,११।३९च्द्।
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ॥ ॥१,११।४०अब्।
दीक्षायुक्तं गुरोर्ग्राह्यं मन्त्रं ह्यथ फलाप्तये ॥ ॥१,११।४०च्द्।
कुम्भस्नानं मन्त्रदीक्षां मातृकान्यासमेव च ॥ ॥१,११।४१अब्।
ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ॥१,११।४१च्द्।
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ॥ ॥१,११।४२अब्।
स्त्रीणां च क्वचिदिच्छन्ति नमो तं च यथाविधि ॥ ॥१,११।४२च्द्।
विप्रस्त्रीणां नमः पूर्वमिदमिच्छन्ति केचन ॥ ॥१,११।४३अब्।
पञ्चकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥ ॥१,११।४३च्द्।
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ॥ ॥१,११।४४अब्।
जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥ ॥१,११।४४च्द्।
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ॥ ॥१,११।४५अब्।
सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ॥१,११।४५च्द्।
जपेन्मन्त्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ॥ ॥१,११।४६अब्।
अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ॥१,११।४६च्द्।
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ॥ ॥१,११।४७अब्।
वेदमन्त्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥ ॥१,११।४७च्द्।
एकं दशार्णं मन्त्रं च शतोनं च तदूर्ध्वकम् ॥ ॥१,११।४८अब्।
अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ॥१,११।४८च्द्।
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ॥ ॥१,११।४९अब्।
अन्यान्बहुतरान्मन्त्राञ्जपेदक्षरलक्षतः ॥ ॥१,११।४९च्द्।
एकाक्षरांस्तथा मन्त्राञ्जपेदक्षरकोटितः ॥ ॥१,११।५०अब्।
ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ ॥१,११।५०च्द्।
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ॥ ॥१,११।५१अब्।
नित्यं रुचिकरं त्वेकं मन्त्रमामरणान्तिकम् ॥ ॥१,११।५१च्द्।
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ॥ ॥१,११।५२अब्।
पुष्पारामादिकं वापि तथा सम्मार्जनादिकम् ॥ ॥१,११।५२च्द्।
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ॥ ॥१,११।५३अब्।
शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ॥१,११।५३च्द्।
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ॥ ॥१,११।५४अब्।
तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥ ॥१,११।५४च्द्।
लिङ्गाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ॥ ॥१,११।५५अब्।
सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ ॥१,११।५५च्द्।
दैवलिङ्गे तथा ज्ञेयं सहस्रारत्निमानतः ॥ ॥१,११।५६अब्।
धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥ ॥१,११।५६च्द्।
पुण्यक्षेत्रे स्थिता वापी कूपाद्यपुष्कराणि च ॥ ॥१,११।५७अब्।
शिवगङ्गेति विज्ञेयं शिवस्य वचनं यथा ॥ ॥१,११।५७च्द्।
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ॥ ॥१,११।५८अब्।
शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ॥१,११।५८च्द्।
दाहं दशाहं मास्यं वा सपिण्डीकरणं तु वा ॥ ॥१,११।५९अब्।
आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिण्डमथापि वा ॥ ॥१,११।५९च्द्।
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ॥ ॥१,११।६०अब्।
अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् ॥ ॥१,११।६०च्द्।
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ॥ ॥१,११।६१अब्।
स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ॥१,११।६१च्द्।
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ॥ ॥१,११।६२अब्।
सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ ॥१,११।६२च्द्।
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ॥ ॥१,११।६३अब्।
प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ॥१,११।६३च्द्।
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ॥ ॥१,११।६४अब्।
सायाह्नं शान्तिकं ज्ञेयं रात्रावपि तथैव हि ॥ ॥१,११।६४च्द्।
कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ॥ ॥१,११।६५अब्।
शिवपूजा विशेषेण तत्काले ऽभीष्टसिद्धिदा ॥ ॥१,११।६५च्द्।
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ॥ ॥१,११।६६अब्।
कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ॥१,११।६६च्द्।
उक्तेन केनचिद्वापि अधिकारविभेदतः ॥ ॥१,११।६७अब्।
सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ॥१,११।६७च्द्।
ऋषय ऊचुः
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ॥ ॥१,११।६८अब्।
सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ ॥१,११।६८च्द्।
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ॥ ॥१,११।६९अब्।
सूत उवाच
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ ॥१,११।६९च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशो ऽध्यायः