शैलादिरुवाच॥
व्याख्यां पूजाविदानस्य प्रवदामि समासतः॥
शिवशास्त्रोक्तमार्गेण शिवेन कथितं पुरा॥ २४.१ ॥
अथोभौ चन्दनचर्चितौ हस्तौ वौषडन्तेनाद्यञ्जलिं कृत्वा मूर्तिविद्याशिवादीनि जप्त्वा अङ्गुष्ठादिकनिष्ठिकान्त ईशानाद्यं कनिष्ठिकादिमध्यमान्तं हृदयादितृतीयान्तं तुरीयमङ्गुष्ठेनानामिकया पञ्चमं तलद्वयेन षष्ठं तर्जन्यङ्गुष्ठाभ्यां नाराचस्त्रप्रयोगेण पुनरपि मूलं जप्त्वा तुरीयेनावगुण्ठ्य शिवहस्तमित्युच्यते॥ २४.२ ॥
शिवार्चन्ना तेन हस्तेन कार्या॥ २४.३ ॥
तत्त्वगतमात्मानं व्यवस्थाप्य तत्त्वशुद्धिं पूर्ववत्॥ २४.४ ॥
क्ष्माम्भोग्निवायुव्योमान्तं पञ्चचतुःशुद्धकोट्यन्ते धारासहितेन व्यवस्थाप्य तत्त्शुद्धिं पूर्वं कुर्यात्॥ २४.५ ॥
तत्त्वशुद्धिः षष्ठेन सद्येन तृतीयेन फडन्ताद्धराशुद्धिः॥ २४.६ ॥
षष्ठसहितेन सद्येन तृतीयेन फडन्तेन वारितत्त्वशुद्धिः॥ २४.७ ॥
वाह्नेयतृतीयेन फण्डतेनाग्निशुद्धिः॥ २४.८ ॥
वायव्यचतुर्थेन षष्ठसहितेन फडन्तेन वायुशुद्धिः॥ २४.९ ॥
षष्ठेन ससद्येन तृतीयेन फडन्तेनाकाशशुद्धिः॥ २४.१० ॥
उपसंहृत्यैवं सद्यषष्ठेन तृतीयेन मूलेन फडन्तेन ताडनं तृतीयेन सम्पुटीकृत्यग्रहणं मूलमेव योनिबीजेन सम्पुटीकृत्वा बन्धनं बन्धः॥ २४.११
॥
एवं क्षान्तातीतादिनिवृत्तिपर्यन्तं पूर्ववत्कृत्वा प्रणवेन तत्त्वत्रयकमनुध्याय आत्मानं दीपशिखाकारं पुर्यष्टकसहितं त्रयातीतं
शक्तिक्षोभेणामृतधारां सुषुम्णायां ध्यात्वा॥ २४.१२ ॥
शान्त्यतीतादिनिवृत्तिपर्यन्तानां चान्तर्नादबिन्द्वकारोकारमकारान्तं शिवं सदाशिवं रुद्रविष्णुब्रह्मान्तं सृष्टिमेणामृतीकरणं ब्रह्मन्यासं कृत्वा पञ्चवक्त्रेषु पञ्चदशनयनं विन्यस्य मूलेन पादादिकेशान्तं महामुद्रामपि बद्ध्वा शिवोहमिति ध्यात्वा शक्त्यादीनि विन्यस्यहृदि शक्त्याबीजाङ्कुरानन्तरात्ससुषिरसूत्रकण्टकपत्रकेसरधर्मज्ञानवैराग्यैश्वर्यसूर्यसोमाग्निवामाज्येष्ठारौद्रीकालीकलविकरणीबलविकरणीबल प्रथमनीसर्वभूतदमनीः केसरेषु कर्णिकायां मनोन्मनीमपि ध्यात्वा॥ २४.१३ ॥
आसनं परिकल्प्यैवं सर्वोपचारसहितं बहिर्योगोपचारेणान्तःकरणं कृत्वा नाभौ वह्निकुण्डे पूर्ववदासनं परिकल्प्य सदाशिवं ध्यात्वा बिन्दुतोऽमृतधारां शिवमण्डले निपतितां ध्यात्वा ललाटे महेश्वरं दीपशिखाकारं ध्यात्वा आत्मशुद्धिरित्थं प्राणापानौ संयम्य सुषुम्णया वायुं व्यवस्थाप्य षष्ठेन तालुमुद्रां कृत्वा दिग्बन्धं कृत्वा षष्ठेन स्थानशुद्धिर्वस्त्रादि पूतान्तरर्घ्यपात्रादिषु प्रणवेन तत्त्वत्रयं विन्यस्य तदुपरि बुन्दुं ध्यात्वा विपूर्य द्रव्याणि च विधाय अमृतप्लावनं कृत्वा पाद्यपात्रादिषु तेषामर्घ्यवदासनं परिकल्प्य संहितयाभिमन्त्र्याद्येनाभ्यर्च्य द्वितीयेनामृतीकृत्वा तृतीयेन विशोध्यचतुर्थेनावगुण्ठ्य पञ्चमोनावलोक्यषष्ठेन रक्षांविधाय चतुर्थेन कुशपुञ्जेनार्घ्याम्भसाभ्युक्ष्य आत्मानमपि द्रव्याणि पुनर्घ्याम्भसाब्युक्ष्य सपुष्पेण सर्वद्रव्याणि पृथक्पृथक् शोधयेत्॥ २४.१४ ॥
सद्येन गन्धं वामेन वस्त्रम्॥
अघोरेण आभरणं पुरुषेण नैवेद्यम्॥
ईशानेन पुष्पाणि अथाभिमन्त्रयेत्॥ २४.१५ ॥
शिवगायत्र्या शेषं प्रोक्षयेत्॥ २४.१६ ॥
पञ्चामृतपञ्चगव्यादीनि ब्रह्माङ्गमूलाद्यैराभिमन्त्रयेत्॥ २४.१७ ॥
पृथक्पृथङ्मूलेनार्घ्यं धूपं दत्त्वाचमनीयं च तेषामपि धेनुमुद्रा च दर्शयित्वा कवचेनावगुण्ठ्यास्त्रेण रक्षां च विधाय द्रव्यशुद्धिं कुर्यात्॥ २४.१८ ॥
अर्घ्योदकमग्रे हृदा गन्धमादायास्त्रेण विशोध्य पूजाप्रभृतिकरणं रक्षान्तं कृत्वैवं द्रव्यशुद्धिं पूजासमर्पणान्तं मौनमास्थाय पुष्पाञ्जलिं दत्त्वा सर्वमन्त्राणि प्रणवादिनमोन्ताज्जपित्वा पुष्पाञ्जलिं त्यजेन्मन्त्रशुद्धिरित्थम्॥ २४.१९ ॥
अग्रे सामान्यार्घ्यपात्रं पयसापूर्य गन्धपुष्पादिना संहितयाभिमन्त्र्य धेनमुद्रां दत्त्वा कवचेनावगुण्ठ्यास्त्रेण रक्षयेत्॥
पूजां पर्युषितां गायत्र्या समभ्यर्च्य सामान्यार्घ्यं दत्त्वा गन्धपुष्पधूपाचमनीयं स्वधान्तं नमोन्तं वा दत्वा ब्रह्मभिः पृथक्पृथक्पुष्पाञ्जलिं दत्त्वा फडन्तास्त्रेण निर्मल्यं व्यपोह्य ईशान्यां चण्डमभ्यर्च्यासनमूर्ति चण्डं सामान्यास्त्रेण लिङ्गपीठं शिवं पाशुपतास्त्रेण विशोध्य मूर्ध्नि पुष्पं निधाय पूजयेल्लिङ्गशुद्धिः॥ २४.२० ॥
आसनं कूर्मशिलायां बीजाङ्कुरं तदुपरि ब्रह्मशिलायामनन्तनालसुषिरे सूत्रपत्रकण्टककर्णिकाकेसरधर्मज्ञानवैराग्यैश्वर्यसूर्यसोमाग्निकेसरशक्तिं मनोन्मनीं कर्णिकायां मनोन्मनेनानन्तासनायेति समासेनासनं परिकल्प्य तदुपरि निवृत्त्यादिकलामयं षङ्विधसहितं कर्मकलाङ्गदेहं सदाशिवं भावयेत्॥ २४.२१ ॥
उभाभ्यां सपुष्पाभ्यां हस्ताभ्यामङ्गुष्ठेन पुष्पमापीड्य आपाहनमुद्रया शनैःशनैः हृदयादिमस्तमारोप्य हृदा सह मूलं प्लुतमुच्चार्यसद्येन बिन्दुस्थानादभ्यधिकं दीपशिखाकारं सर्वतोमुखहस्तं व्याप्यव्यापकमाबाह्य स्थापयेत्॥ २४.२२ ॥
पूर्वहृदा शिवशक्तिसमवायेन परमीकरणममृतीकरणं हृदयादिमूलेन सद्येनावाहनं हृदा मूलोपरि अघोरेण सन्निरोदं हृदा मूलोपरि पुरुषेण सान्निध्यं हृदा मूलेन ईशानेन पूजयेदिति उपदेशः॥ २४.२३ ॥
पञ्चमन्त्रसहितेन यथापूर्वमात्मनो देहनिर्माणं तथा देवस्यापि वह्नेश्चैवमुपदेशः॥ २४.२४ ॥
रूपकध्यानं कृत्वा मूलेन नमस्कारान्तमापाद्य स्वधान्तमाचमनीयं सर्वं नमस्कारान्तं वा स्वाहाकारान्तमर्घ्यं मूलेन पुष्पाञ्जलिं वौषडन्तेन सर्वं नमस्कारान्तं हृदा वा ईशानेन वा रुद्रगायत्र्या ॐनमः शिवायेति मूलमन्त्रेण वा पूजयेत्॥ २४.२५ ॥
पुष्पाञ्जलिं दत्त्वा पुनर्धूषाचमनीयं षष्ठेन पुष्पावसरणं विसर्जनं मन्त्रोदकेन मूलेन संस्नाप्य सर्वद्रव्याभिषेकमीशानेन प्रतिद्रव्यमष्टपुष्पं
दत्त्वैवमर्घ्यं च गन्धपुष्पधूपाचमनीयं फडन्तास्त्रेण पूजापसरणं शुद्धोदकेन मूलेन संस्नाप्य पिष्टामलगादिभिः॥ २४.२६ ॥
उष्णोदकेन हरिद्राद्येन लिङ्गमूर्ति पीठसहितां विशोध्य गन्धोदकहिरण्योदकमन्त्रोदकेन रुद्राध्यायं पठमानः नीलरुद्रत्वरितरुद्रपञ्चब्रह्मादिभिः नमः शिवायेति स्नापयेत्॥ २४.२७ ॥
मूर्ध्नि पुष्पं निधायैवं न शून्यं लिङ्गमस्तकं कुर्यादत्र श्लोकः॥ २४.२८ ॥
यस्य राष्ट्रे तु लिङ्गस्य मस्तकं शून्यलक्षणम्॥
तस्यालक्ष्मीर्महा रोगो दुर्भिक्षं वाहनक्षयः॥ २४.२९ ॥
तस्मात्परिहरेद्राजा धर्मकमार्थमुक्तये॥
शून्ये लिङ्गे स्वयं राजा राष्ट्रं चैव प्रणश्यति॥ २४.३० ॥
एवं सुस्नाप्यार्घ्यञ्च दत्त्वा सम्मृज्य वस्त्रेण गन्धपुष्पवस्त्रालङ्कारादींश्च मूलेन दद्यात्॥ २४.३१ ॥
धूपाचमनीयदीपनैवेद्यादींश्च मूलेन प्रधानेनोपरि पूजनं पवित्रीकरणमित्युक्तम्॥ २४.३२ ॥
आरार्तिदीपादींश्चैव धेनुमुद्रामुद्रितानि कवचेनावगुण्ठिनानि षष्ठेन रक्षितानि लिङ्गे च लिङ्गस्याधः साधारणं च दर्शयेत्॥ २४.३३ ॥
मूलेन ननस्कारं विज्ञाप्यावाहनस्तापनसन्निरोधमान्निध्यपाद्यचमनीयार्घ्यगन्धपुष्पधूपनैवेद्याचमनीयहस्तो द्वतनमुखवासाद्युपचारयुक्तं ब्रह्माङ्गभोगमार्गेण पूजयेत्॥ २३.३४ ॥
सकलध्यानं निष्कलस्मारणं परावरध्यानं मूलमन्त्रजपः॥
दशांशं ब्रह्माङ्गजपसमर्पणमात्मनिवेदनस्तुतिनमस्कारादयश्च गुरुपूजा च पूर्वनो दक्षिणे विनायकस्य॥ २४.३५ ॥
आदौ चान्ते च सम्पूज्यो विघ्नेशो जगदीश्वरः॥
दैवतैश्च द्विजैश्चैव सर्वकर्मार्थसिद्धये॥ २४.३६ ॥
यः शिवं पूजयेदेवं लिङ्गे वा स्थाण्डिलेपि वा॥
स याति शिवसायुज्यं वर्षमात्रेण कर्मणा॥ २४.३७ ॥
लिङ्गार्चकश्च षण्मासान्नात्र कार्या विचारणा॥
सप्त प्रदक्षिणाः कृत्वा दण्डवत्प्रणमेद्वुधः॥ २४.३८ ॥
प्रदक्षिणक्रमपादेन अश्वमेधफलं शतम्॥
तस्मात्सम्पूजयोन्नित्यं सर्वकर्मार्थसिद्धये॥ २४.३९ ॥
भोगार्थी भोगमाप्नोति राज्यार्थी राज्यमाप्नुयात्॥
पुत्रार्थी तनयं श्रेष्ठं रोगी रोगात्प्रमुच्यते॥ २४.४० ॥
यान्यांश्चिन्तयते कामांस्तान्न्प्राप्नोति मानवः॥ २४.४१ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे चतुर्विशोऽध्यायः॥ २४ ॥