ऋषय ऊचुः॥
कथं देवेन वै सूत देवदेवान्महेश्वरात्॥
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना॥ ९८.१ ॥
सूत उवाच॥
देवानामसुरेन्द्राणामभवच्च सुदारुणः॥
सर्वेषामेव भूतानां विनाशकरणो महान्॥ ९८.२ ॥
ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः॥
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः॥ ९८.३ ॥
पराजितास्तदा देवा देवदेवेश्वरं हरिम्॥
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः॥ ९८.४ ॥
तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः॥
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत्॥ ९८.५ ॥
वत्साः किमिति वै देवाश्चयुतालङ्कारविक्रमाः॥
समागताः ससन्तापा वक्तुमर्हथ सुव्रताः॥ ९८.६ ॥
तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः॥
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे॥ ९८.७ ॥
भगवन्देवदेवेश विष्णो जिष्णो जनार्दन॥
दानवैः पीडिताः सर्वे वयं शरणमागताः॥ ९८.८ ॥
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम॥
त्वमेव परमात्मा हि त्वं पिता जगतामपि॥ ९८.९ ॥
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन॥
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन॥
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः॥
कौबेरैश्चैव सौम्यैश्च नैर्ऋत्यैर्वारुणैर्दृढैः॥ ९८.११ ॥
वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः॥
सौरै रौद्रौस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः॥ ९८.१२ ॥
अवध्या वरलाभात्ते सर्वे वारिजलोचन॥
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्युतम्॥ ९८.१३ ॥
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो॥
दण्डंशार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः॥ ९८.१४ ॥
पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा॥
रथाङ्गं सुशितं घोरं ते तान् हन्तुमर्हसि॥ ९८.१५ ॥
तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि॥
ततो निशम्य तेषां वै वचनं वारिजेक्षणः॥ ९८.१६ ॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम्॥
श्रिविष्णुरुवाच॥
भोभो देवा महादेवं सर्वै र्देवैः सनातनैः॥ ९८.१७ ॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम्॥
देवा जलन्धरं हन्तुं निर्मितंहि पुरारिणा॥
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान्॥
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान् सुरान्॥ ९८.१९ ॥
सबान्धवान्क्षणादेव युष्मान् सन्तारयाम्यहम्॥
सूत उवाच॥
एवमुक्ता सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन्॥ ९८.२० ॥
सुश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम्॥
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे॥ ९८.२१ ॥
मेरुपर्वतसङ्काशं निर्मितं विश्वकर्मणा॥
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः॥ ९८.२२ ॥
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम्॥
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च॥ ९८.२३ ॥
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम्॥
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम्॥ ९८.२४ ॥
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम्॥
प्रतिनाम सपद्मेन पूजयामास शङ्करम्॥ ९८.२५ ॥
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः॥
स्वाहान्तैर्विधिवद्धृत्वा प्रत्येकमयुतं प्रभुम्॥ ९८.२६ ॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम्॥
श्रीविष्णुरुवाच॥
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः॥ ९८.२७ ॥
अर्थितव्यः सदाचार सर्वशम्भुर्महेश्वरः॥
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात्॥ ९८.२८ ॥
वरीयान् वरदो वन्ध्यः शङ्करः परमेश्वरः॥
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः॥ ९८.२९ ॥
सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः॥
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः॥ ९८.३० ॥
वेदान्तसारसन्दोहः कपाली नीललोहितः॥
ध्यानाधारोपरिच्छेद्यो गौरीभर्ता गणेश्वरः॥ ९८.३१ ॥
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः॥ ९८.३२ ॥
वामदेवो महादेवः पाण्डुः परिदृढो दृढः॥
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः॥ ९८.३३ ॥
सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः॥
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः॥ ९८.३४ ॥
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटि॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः॥ ९८.३५ ॥
उन्मत्तवेषश्चश्रुष्यो दुर्वासाः स्मरशासनः॥
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः॥ ९८.३६ ॥
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः॥
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः॥ ९८.३७ ॥
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी॥
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः॥ ९८.३८ ॥
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित्॥
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः॥ ९८.३९ ॥
दाता दयाकरो दक्षः कपर्दी कामशासनः॥
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः॥ ९८.४० ॥
लोककर्ता भूतपतिर्महाकर्ता महौषधी॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः॥ ९८.४१ ॥
नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी॥
सोमपोमृतपः सोमो महानीतिर्महामतिः॥ ९८.४२ ॥
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः॥
लोककारो वेदकारः सूत्रकारः सनातनः॥ ९८.४३ ॥
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः॥
पिनाकपाणिभूर्देवः स्वस्तिदः स्वस्तिकृत्सदा॥ ९८.४४ ॥
त्रिधामा सौभगः शर्वः सवज्ञः सर्वगोचरः॥
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः॥ ९८.४५ ॥
शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः॥
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः॥ ९८.४६ ॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः॥
सगणो गणकार्यश्च सुकीर्ति श्छिन्नसंशयः॥ ९८.४७ ॥
कामदेवः कामपालो भस्मोद्धूलितविग्रहः॥
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः॥ ९८.४८ ॥
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः॥
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः॥ ९८.४९ ॥
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः॥
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः॥ ९८.५० ॥
सुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः॥
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः॥ ९८.५१ ॥
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः॥
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः॥ ९८.५२ ॥
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः॥
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः॥ ९८.५३ ॥
पञ्च विंशतितत्त्वज्ञः पारिजातः परावरः॥
सुलभः सुव्रतः शुरो वाङ्मयैकनिधिर्निधिः॥ ९८.५४ ॥
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः॥
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः॥ ९८.५५ ॥
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः॥
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः॥ ९८.५६ ॥
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः॥
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः॥ ९८.५७ ॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः॥
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः॥ ९८.५८ ॥
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः॥
तपस्स्वी तारको धीमान् प्रधान प्रभुरव्ययः॥ ९८.५९ ॥
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः॥
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः॥ ९८.६० ॥
चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः॥
भक्तिगस्यः परम्ब्रह्ममृगबाणार्पणोऽनघः॥ ९८.६१ ॥
अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः॥
सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलावृतः॥ ९८.६२ ॥
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः॥
अहः संवत्सरो व्याप्तिः प्रमाणं परम तपः॥ ९८.६३ ॥
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः॥
अजः सर्वेश्वरः स्निग्धो महोरेता महाबलः॥ ९८.६४ ॥
योगी योग्यो महोरेताः सिद्धः सर्वदिरग्निदः॥
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः॥ ९८.६५ ॥
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान्॥
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः॥ ९८.६६ ॥
भ्रजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः॥
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः॥
कालयोगी महानादो महोत्साहो महाबलः॥
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः॥ ९८.६८ ॥
निशाचरः प्रेतचारिमहाशक्तिर्महाद्युतिः॥
अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः॥ ९८.६९ ॥
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः॥
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः॥ ९८.७० ॥
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः॥
बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः॥ ९८.७१ ॥
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः॥
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः॥ ९८.७२ ॥
अपां निधिरधिष्ठानं विजयो जयकालवित्॥
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः॥ ९८.७३ ॥
विरोचनः सुरगणो विद्येशो विबुधाश्रयः॥
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः॥ ९८.७४ ॥
करणं कारणं कर्ता सर्वबन्धविमोचनः॥
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः॥ ९८.७५ ॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः॥
दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः॥ ९८.७६ ॥
वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट्॥
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः॥ ९८.७७ ॥
आज्ञाधरस्त्रिशूली च शिपिविष्टः शिवालयः॥
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः॥ ९८.७८ ॥
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः॥
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः॥ ९८.७९ ॥
ललाटाक्षो विश्वदेहः सराः संसारचक्रभृत्॥
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी॥ ९८.८० ॥
परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः॥
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः॥ ९८.८१ ॥
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः॥
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः॥ ९८.८२ ॥
कैलासपतिकामारिः सविता रविलोचनः॥
विद्वत्तमो वीतभयो विश्वहर्ता निवारितः॥ ९८.८३ ॥
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः॥
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः॥ ९८.८४ ॥
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः॥
अनादिर्भूर्भुवोलक्ष्मीः किरीटित्रिदशाधिपः॥ ९८.८५ ॥
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः॥
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः॥ ९८.८६ ॥
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः॥
प्रणवः सप्तधाचारो महाकायो महाधनुः॥ ९८.८७ ॥
जन्माधिपो महादेवः सकलागमपारगः॥
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः॥ ९८.८८ ॥
ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः॥
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः॥ ९८.८९ ॥
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः॥
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः॥ ९८.९० ॥
आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक्॥
गायत्रीविल्लभः प्रांशुर्विश्वावासः प्रभाकरः॥ ९८.९१ ॥
शिशुर्गिरिरतः साम्राट्सुषेणः सुरशत्रुहा॥
अमोघरिष्टमथनो मुकुन्दो विगतज्वरः॥ ९८.९२ ॥
स्वयञ्ज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः॥
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः॥ ९८.९३ ॥
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः॥
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः॥ ९८.९४ ॥
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः॥
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः॥ ९८.९५ ॥
पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः॥
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः॥ ९८.९६ ॥
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः॥
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः॥ ९८.९७ ॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः॥
जगद्धितैपिसुगतः कुमारः कुशलागमः॥ ९८.९८ ॥
हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः॥
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः॥ ९८.९९ ॥
बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः॥
मातामहो मातरिश्वा नभस्वान्नागहारधृक्॥ ९८.१०० ॥
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः॥
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः॥ ९८.१०१ ॥
आत्मभूरनिरुद्धोत्रिज्ञानमूर्तिर्महायशाः॥
लोकचूडामणिर्वीरः चण्डसत्यपराक्रमः॥ ९८.१०२ ॥
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः॥
अलङ्करिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः॥ ९८.१०३ ॥
आशुशब्दपतिर्वेगी पुलवनः शिखिसारथिः॥
असंसृष्टोऽतिथि शक्रः प्रमाथी पापनाशनः॥ ९८.१०४ ॥
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः॥
जर्यो रजाधिशमनो लोहितश्च तनूनपात्॥ ९८.१०५ ॥
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्त्रहा॥
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः॥ ९८.१०६ ॥
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः॥
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः॥ ९८.१०७ ॥
अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः॥
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः॥ ९८.१०८ ॥
मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः॥
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः॥ ९८.१०९ ॥
अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः॥
शैलो नगस्तनुर्देहो दानवारिररिन्दमः॥ ९८.११० ॥
चारुधिर्जनकश्चारुविशल्यो लोकशल्यकृत्॥
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः॥ ९८.१११ ॥
आम्नायोथ समाम्नायस्तीर्थदेवशिवालयः॥
बहुरूपो महारूपः सर्वरूपश्चराचरः॥ ९८.११२ ॥
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः॥
सहस्रमूर्धा देवेन्द्राः सर्वशस्त्रप्रभञ्जनः॥ ९८.११३ ॥
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः॥
पिङ्गलाक्षोथ हर्यक्षो नीलग्रीवो निरामयः॥ ९८.११४ ॥
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत्॥
पद्मासनः परञ्ज्योतिः परावरम्परम्फलः॥ ९८.११५ ॥
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः॥
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः॥ ९८.११६ ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः॥
देवासुरमहामात्रो देवासुरमहाश्रयः॥ ९८.११७ ॥
देवादिदेवो देवर्षिदेवासुरवरप्रदः॥
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः॥ ९८.११८ ॥
सर्वदेवमयोचिन्त्यो देवतात्मात्मसम्भवः॥
ईड्योऽनीशः सुख्याघ्रो देवसिंहो दिवाकरः॥ ९८.११९ ॥
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः॥
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः॥ ९८.१२० ॥
जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः॥
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः॥ ९८.१२१ ॥
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः॥
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः॥ ९८.१२२ ॥
स्ववशः सवशः स्वर्गः स्वरः स्वरमयस्वनः॥
बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः॥ ९८.१२३ ॥
दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः॥
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः॥ ९८.१२४ ॥
लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः॥
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः॥ ९८.१२५ ॥
वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत्॥
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः॥ ९८.१२६ ॥
आधारः सकलाधारः पाण्डुराभो मृडो नटः॥
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः॥ ९८.१२७ ॥
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः॥
मनोजवस्तीर्थकरो जटिलो जीवतेश्वरः॥ ९८.१२८ ॥
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः॥
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः॥ ९८.१२९ ॥
मानी मान्यो महाकालः सद्भूतिः सत्परायणः॥
चन्द्रसञ्जीवनः शास्ता लोकगूढोमराधिपः॥ ९८.१३० ॥
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः॥
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः॥ ९८.१३१ ॥
तेजोमयो द्युतिधरो लोकमायोग्रणीरणुः॥
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः॥ ९८.१३२ ॥
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः॥
तुम्बवीणी महाकायो विशोकः शोकनाशनः॥ ९८.१३३ ॥
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः॥
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः॥ ९८.१३४ ॥
वरशीलो वरतुलो मानो मानधनो मयः॥
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः॥ ९८.१३५ ॥
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः॥
कैलासशिखरावासी सर्वावासी सतां गतिः॥ ९८.१३६ ॥
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ॥
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः॥ ९८.१३७ ॥
संयोगी योगविद्ब्रह्म ब्रह्मण्यो ब्राह्मणप्रियः॥
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः॥ ९८.१३८ ॥
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः॥
निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः॥ ९८.१३९ ॥
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः॥
सप्तजिह्वः सहस्रर्चिः स्रिग्धः प्रकृतिदक्षिणः॥ ९८.१४० ॥
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः॥
अर्थोनर्थो महाकोशः परकार्यैकपण्डितः॥ ९८.१४१ ॥
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः॥
सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः॥ ९८.१४२ ॥
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत्॥
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः॥ ९८.१४३ ॥
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः॥
अपराजितः सर्वसहो विदग्धः सर्ववाहनः॥ ९८.१४४ ॥
अधृतः स्वधृतः साध्यः पूर्वमूर्तिर्यशोधरः॥
वराहश्रृङ्गधृग्वायुर्बलवानेकनायकः॥ ९८.१४५ ॥
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक्॥
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः॥ ९८.१४६ ॥
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः॥
अकायो भक्तकायस्थः कालज्ञानी कलावपुः॥ ९८.१४७ ॥
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः॥
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः॥ ९८.१४८ ॥
अनिर्विण्णो गुणग्राही कलङ्कांलः कलङ्कहा॥
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः॥ ९८.१४९ ॥
शिखण्डी कवची शूली चन्दी मुण्डी च कुण्डली॥
मेखली कवची खड्गी मायी संसारसारथिः॥ ९८.१५० ॥
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः॥
असङ्ख्येयोप्रमेयात्मा वीर्यवान् कार्यकोविदः॥ ९८.१५१ ॥
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः॥
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः॥ ९८.१५२ ॥
सुरेशः शरणं सर्वः शब्दब्रह्मसताङ्गतिः॥
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः॥ ९८.१५३ ॥
महेष्वासो महीभर्ता निष्कलङ्को विश्रृङ्खलः॥
द्युणमिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः॥ ९८.१५४ ॥
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः॥
एकज्योतिर्निरातङ्को नरो नारायणप्रियः॥ ९८.१५५ ॥
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः॥
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः॥ ९८.१५६ ॥
निरवद्यपदोपायो विद्याराशिरविक्रमः॥
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहानित्यसुन्दरः॥ ९८.१५७ ॥
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः॥
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः॥ ९८.१५८ ॥
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः॥
सूत उवाच॥
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्॥ ९८.१५९ ॥
स्नापयामास च विभुः पूजयामास पङ्कजैः॥
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः॥ ९८.१६० ॥
गोपयामास कमलं तदैकं भुवनेश्वरः॥
हृतपुष्पो हरिस्तत्र किमिदन्त्वभ्यचिन्तयन्॥ ९८.१६१ ॥
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वाबलम्बनम्॥
पूजयामास भावेन नाम्ना तेन जगद्गुरुम्॥ ९८.१६२ ॥
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम्॥
तस्मादवतताराशु मण्डलात्पावकस्य च॥ ९८.१६३ ॥
कोटिभास्करसङ्काशं जटामुकुटमण्डितम्॥
ज्वालामालावृतं दिव्यं तीक्ष्णन्दंष्ट्रं भयङ्करम्॥ ९८.१६४ ॥
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम्॥
वरादभयहस्तं च दीपिचर्मोत्तरीयकम्॥ ९८.१६५ ॥
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम्॥
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः॥ ९८.१६६ ॥
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम्॥
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा॥ ९८.१६७ ॥
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम्॥
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले॥ ९८.१६८ ॥
तदा प्राह महादेवः प्रहसन्निव शङ्करः॥
सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम्॥ ९८.१६९ ॥
ज्ञातं मयेदमधुना देवकार्यं जनार्दन॥
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम्॥ ९८.१७० ॥
यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम्॥
हिताय तव यत्नेन तव भावाय सुव्रत॥ ९८.१७१ ॥
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम्॥
शान्तस्य चास्त्रं शान्तस्याच्छान्तेनास्त्रेण किं फलम्॥ ९८.१७२ ॥
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनम्॥
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः॥ ९८.१७३ ॥
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम्॥
किमायुधेन कार्यं वै योद्धुं देवारिसूदन॥ ९८.१७४ ॥
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन॥
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे॥ ९८.१७५ ॥
अकालिके त्वधर्मे च अनर्थे वारिसूदन॥
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम्॥ ९८.१७६ ॥
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम्॥
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम्॥ ९८.१७७ ॥
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः॥
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह॥ ९८.१७८ ॥
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान्॥
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम॥ ९८.१७९ ॥
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम्॥
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम्॥ ९८.१८० ॥
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो॥
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः॥ ९८.१८१ ॥
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः॥
प्राह चैवं महादेवः परमात्मानमच्युतम्॥ ९८.१८२ ॥
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः॥
भविष्यसि न सन्देहो मत्प्रसादात्सुरोत्तम॥ ९८.१८३ ॥
यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना॥
मातरं पितरं दक्षं भविष्यति सुरेश्वरी॥ ९८.१८४ ॥
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत॥
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम्॥ ९८.१८५ ॥
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम्॥
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि॥ ९८.१८६ ॥
मां दिव्येन च भावेन तदाप्रभृति शङ्करम्॥
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना॥ ९८.१८७ ॥
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः॥
जनार्दनोपि भगवान् देवानामपि सन्निधौ॥ ९८.१८८ ॥
अयाचत महादेवं ब्रह्माणं मुनिभिः समम्॥
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम्॥ ९८.१८९ ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्॥
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात्॥ ९८.१९० ॥
अश्वमेधसहस्रेण फलं भवति तस्य वै॥
घृताद्यौ स्नापयेद्रुद्रं स्ताल्या वै कलशैः शुभैः॥ ९८.१९१ ॥
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम्॥
सोपि यज्ञसहस्रस्य फलं लब्ध्वासुरेश्वरैः॥ ९८.१९२ ॥
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै॥
तथास्त्वति तथा प्राह पद्मयोनेर्जनार्दनम्॥ ९८.१९३ ॥
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम्॥
तस्मान्नाम्नां सहस्रेण पूजयेनदघो द्विजाः॥ ९८.१९४ ॥
जपेन्नाम्नां सहस्रं च स याति परमां गतिम्॥ ९८.१९५ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोऽध्यायः॥ ९८ ॥