०७९

ऋषय ऊचुः॥
कथं पूज्यो महादेवो मर्त्यैर्मन्दैर्महामते॥
कल्पायुपैरल्पवीर्यैरल्पसत्त्वैः प्रजापतिः॥ ७९.१ ॥

संवत्सरसहस्रैश्च तपसा पूज्य शङ्करम्॥
न पश्यन्ति सुराश्चापि कथं देवं यजन्ति ते॥ ७९.२ ॥

सूत उवाच॥
कथितं तथ्य मेवात्र युष्माभिर्मुनिपुङ्गवाः॥
तथापि श्रद्धया दृश्यः पूज्यः सम्भाष्य एव च॥ ७९.३ ॥

प्रसङ्गाच्चैव सम्पूज्य भक्तिहीनैरपि द्विजाः॥
भावानुरूपफलदो भगवानिति कीर्तितः॥ ७९.४ ॥

उच्छिष्टः पूजयन्याति पैशाचं तु द्विजाधमः॥
सङ्क्रुद्धो राक्षसं स्थानं प्राप्नुयान्मूढधीर्द्विजाः॥ ७९.५ ॥

अभक्ष्यभक्षी सम्पूज्य याक्षं प्राप्नोति दुर्जनः॥
गानशीलश्च गान्धर्वं नृत्यशीलस्तथैव च॥ ७९.६ ॥

ख्यातिशीलस्तथा चान्द्रं स्त्रीषु सक्तो नराधमः॥
मदार्तः पूजयन् रुद्रं सोमस्थानमवाप्नुयात्॥ ७९.७ ॥

गायत्र्या देवमभ्यर्च्य प्राजापत्यमवाप्नुयात्॥
ब्राह्मं हि प्रणवेनैव वैष्णवं चाभिनन्द्य च॥ ७९.८ ॥

श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम्॥
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते॥ ७९.९ ॥

संशोध्य शुभं लिङ्गममरासुरपूजितम्॥
जलैः पूतैस्तता पीठे देवमावाह्य भक्तितः॥ ७९.१० ॥

दृष्ट्वा देवं यथान्यायं प्रणिपत्य च शङ्करम्॥
कल्पिते चासने स्थाप्य धर्मज्ञानमये शुभे॥ ७९.११ ॥

वैराग्यैश्वर्यसम्पन्ने सर्वलोकनमस्कृते॥
ओङ्कारपद्ममध्ये तु सोमसूर्याग्निसम्भवे॥ ७९.१२ ॥

पाद्यमाचमनं चार्घ्यं दत्त्वा रुद्राय शम्भवे॥
स्नापयेद्दिव्यतोयैश्च घृतेन पयसा तथा॥ ७९.१३ ॥

दध्ना च स्नापयेद्रुद्रं शोधयेच्च यताविधि॥
ततः शुद्धाम्बुना स्नाप्य चन्दनाद्यैश्च पूजयेत्॥ ७९.१४ ॥

रोचनाद्यैश्च सम्पूज्य दिव्यपुष्पैश्च पूजयेत्॥
बिल्वपत्रैरखण्डैश्च पद्मैर्नानाविधैस्तथा॥ ७९.१५ ॥

नीलोत्पलैश्च राजीवैर्नद्यावर्तैश्च मल्लिकैः॥
चम्पकैर्जातिपुष्पैश्चवकुलैः करवीरकैः॥ ७९.१६ ॥

शमीपुष्पैर्बृहत्पुष्पैरुन्मतागस्त्यजैरपि॥
अपामार्गकदम्बैश्च भूषणैरपि शोभनैः॥ ७९.१७ ॥

दत्त्वा पञ्चविधं धूपं पायसं च निवेदयेत्॥
दधिभक्तं च मध्वाज्यपरिप्लुतमतः परम्॥ ७९.१८ ॥

शुद्धान्नं चैव मुद्गान्नं षड्विधं च निवेदयेत्॥
अथ पञ्चविधं वापि सघृतं विनिवेदयेत्॥ ७९.१९ ॥

केवलं चापि शुद्धान्नमाढकं तण्डुलं पचेत्॥
कृत्वा प्रदक्षिणं चान्ते नमस्कृत्य मुहुर्मुहुः॥ ७९.२० ॥

स्तुत्वा च देवमीशानं पुनः सम्पूज्य शङ्करम्॥
ईशानं पुरुषं चैव अघोरं वाममेव च॥ ७९.२१ ॥

सद्योजातं जपंश्चापि पञ्चभिः पूजयेच्छिवम्॥
अनेन विधिना देवः प्रसीदति महेश्वरः॥ ७९.२२ ॥

वृक्षाः पुष्पादिपत्राद्यैरुपयुक्ताः शिवार्चने॥
गावश्चैव द्विजश्रेष्ठाः प्रयान्ति परमां गतिम्॥ ७९.२३ ॥

पूजयेद्यः शिवं रुद्रं शर्वं भवमजं सकृत्॥
स याति शिवसायुज्यं पुनरावृत्तिवर्जितम्॥ ७९.२४ ॥

अर्चितं परमेशानं भवं शर्वमुमापतिम्॥
सकृत्प्रसङ्गाद्वा दृष्ट्वा सर्वपापैः प्रमुच्यते॥ ७९.२५ ॥

पूजितं वा महादेवं पूज्यमानमथापि वा॥
दृष्ट्वा प्रयाति वै मर्त्यो ब्रह्मलोकं न संशयः॥ ७९.२६ ॥

श्रुत्वानुमोदयेच्चापि स याति परमां गतिम्॥
यो दद्याद्धृतदीपं च सकृल्लिङ्गस्य चाग्रतः॥ ७९.२७ ॥

स तां गतिमवाप्नोति स्वाश्रमैर्दुर्लभां रिथराम्॥
दीपवृक्षं पार्थिवं वा दारवं वा शिवालये॥ ७९.२८ ॥

दत्त्वा कुलशतं साग्रं शिवलोके महीयते॥
आयसं ताम्रजं वापि रौप्यं सौवर्णिकं तथा॥ ७९.२९ ॥

शिवाय दीपं यो दद्याद्विधिना वापि भक्तितः॥
सूर्यायुतसमैः श्लक्ष्णैर्यानैः शिवपुरं व्रजेत्॥ ७९.३० ॥

कार्तिके मासि यो दद्याद्धृतदीपं शिवाग्रतः॥
सम्पूज्यमानं वा पश्येद्विधिना परमेश्वरम्॥ ७९.३१ ॥

स याति ब्रह्मणो लोकं श्रद्धया मुनिसत्तमाः॥
आवाहनं सुसान्निध्यं स्थापनं पूजनं तथा॥ ७९.३२ ॥

सम्प्रोक्तं रुद्रगायत्र्या आसनं प्रणवेन वै॥
पञ्चभिः स्नपनं प्रोक्तं रुद्राद्यैश्च विशेषतः॥ ७९.३३ ॥

एवं सम्पूजयेन्नित्यं देवदेवमुमापतिम्॥
ब्रह्माणं दक्षिणे तस्य प्रणवेन समर्चयेत्॥ ७९.३४ ॥

उत्तरे देवदेवेशं विष्णुं गायत्रिया यजेत्॥
वह्नौ हुत्वा यथान्यायं पञ्चभिः प्रणवेन च॥ ७९.३५ ॥

स याति शिवसायुज्यमेवं सम्पूज्य शङ्करम्॥
इति सङ्क्षेपतः प्रोक्तो लिङ्गार्चनविधिक्रमः॥ ७९.३६ ॥

व्यासेन कथितः पूर्वं श्रुत्वा रुद्रमुखात्स्वयम्॥ ७९.३७ ॥
इति श्रीलङ्गमहापुराणे पूर्वभागे शिवार्चनविधिर्नामैकोनाशीतितमोऽध्यायः॥ ७९ ॥