सूत उवाच॥
लिङ्गानि कल्पयित्वैवं स्वाधिकारानुरूपतः॥
विश्वकर्मा ददौ तेषां नियोगाद्ब्रह्मणः प्रभोः॥ ७४.१ ॥
इन्द्रनीलमयं लिङ्गं विष्णुना पूजितं सदा॥
पद्मरागमयं शक्रो हैमं विश्रवसः सुतः॥ ७४.२ ॥
विश्वेदेवास्तथा रौप्यं वसवः कान्तिकं शुभम्॥
आरकूटमयं वायुरश्विनौ पार्थिवं सदा॥ ७४.३ ॥
स्फाटिकं वरुणो राजा आदित्यास्ताम्रनिर्मितम्॥
मौक्तिकं सोमराड् धीमांस्तथा लिङ्गमनुत्तमम्॥ ७४.४ ॥
अनन्ताद्या महानागाः प्रवालकमयं शुभम्॥
दैत्य ह्योयमयं लिगं राक्षसाश्च महात्मनः॥ ७४.५ ॥
त्रैलोहिकं गुह्यकाश्च सर्वलोहमयं गणाः॥
चामुण्डा सैकतं साक्षान्मातरश्च द्विजोत्तमाः॥ ७४.६ ॥
दारुजं नैर्ऋतिर्भक्त्या यमो मारकतं शुभम्॥
नीलाद्याश्च तथा रुद्राः शुद्धं भस्ममयं शुभम्॥ ७४.७ ॥
लक्ष्मीवृक्षमयं लक्ष्मीर्गुहो वै गोमयात्मकम्॥
मुनयो मुनिसार्दूलाः कुशाग्रमयमुत्तमम्॥ ७४.८ ॥
वामाद्याः पुष्पलिङ्गं तु गन्धलिङ्गं मनोन्मनी॥
सरस्वती च रत्नेन कृतं रुद्रस्य वाम्भसा॥ ७४.९ ॥
दुर्गा हैमं महादेवं सवेदिकमनुत्तमम्॥
उग्रा पिष्टमयं सर्वे मन्त्रा ह्याज्यमयं शुभम्॥ ७४.१೦ ॥
वेदाः सर्वे दधिमयं पिशाचाः सीसनिर्मितम्॥
लेभिरे च यथायोग्यं प्रसादाद्ब्रह्मणः पदम्॥ ७४.११ ॥
बहुनात्र किमुक्तेन चराचरमिदं जगत्॥
शिवलिङ्गं समभ्यर्च्य स्थितमत्र न संशयः॥ ७४.१२ ॥
षड्विधं लिङ्गमित्याहुर्द्रव्याणां च प्रभेदतः॥
तेषां भेदाश्चतुर्युक्तचत्वारिंशदिति स्मृताः॥ ७४.१३ ॥
शैलजं प्रथमं प्रोक्तं तद्धि साक्षाच्चतुर्विधम्॥
द्वितीयं रत्नजं तच्च सप्तधा मुनिसत्तमाः॥ ७४.१४ ॥
तृतीयं धातुजं लिङ्गमष्टधा परमेष्ठिनः॥
तुरीयं दारुजं लिङ्गं तत्तु षोडशधोच्यते॥ ७४.१५ ॥
मृन्मयं पञ्चमं लिङ्गं द्विधा भिन्नं द्विजोत्तमाः॥
षष्ठं तु क्षणिकं लिङ्गं सप्तधा परिकीर्तितम्॥ ७४.१६ ॥
श्रीप्रद रत्नजं लिङ्गं शैलजं सर्वसिद्धिदम्॥
धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम्॥ ७४.१७ ॥
मृन्मयं चैव विप्रेन्द्राः सर्वसिद्धिकरं शुभम्॥
शैलजं चोत्तमं प्रोक्तं मध्यमं चैव धातुजम्॥ ७४.१८ ॥
बहुधा लिङ्गभेजाश्च नव चैव समासतः॥
मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः॥ ७४.१९ ॥
रुद्रोपरि महादेवः प्रमवाख्यः सदाशिवः॥
लिङ्गवेदी महादेवी त्रिगुणा त्रिमयाम्बिका॥ ७४.२೦ ॥
तया च पूजयेद्यस्तु देवी देवश्च पूजितौ॥
शैलजं रत्नजं वापि धातुजं वापि दारुजम्॥ ७४.२१ ॥
मृन्मयं क्षणिकं वापि भक्त्या स्थाप्य फलं शुभम्॥
सुरेन्द्राम्भोजगर्भाग्नियमाम्बुपधनेश्वरैः॥ ७४.२२ ॥
सिद्धविद्याधराहीन्द्रैर्यक्षदानवकिन्नरैः॥
स्तूयमानः सुपुण्यात्मा देवदुन्दुभिनिःस्वनैः॥ ७४.२३ ॥
भूर्भूवःस्वर्महर्लोकान्क्रमाद्वैजनतः परम्॥
तपः सत्यं पराक्रम्य भासयन् स्वेन तेजसा॥ ७४.२४ ॥
लिङ्गस्थापनसन्मार्गनिहितस्वायतासिना॥
आशु ब्रह्माण्डमुद्भिद्यनिर्गच्छन्निर्विशङ्कया॥ ७४.२५ ॥
शैलजं रत्नजं वापि धातुजं वापि दारुजम्॥
मृन्मयं क्षणिकं त्यक्त्वा स्थापयेत्सकलं वपुः॥ ७४.२६ ॥
विधिना चैव कृत्वा तु स्कन्दोमासहितं शुभम्॥
कुन्दगोक्षीरसङ्काशं लिङ्गं यः स्थापयेन्नरः॥ ७४.२७ ॥
नृणां तनुं समास्थाय स्थितो रुद्रो न संशयः॥
दर्शनात्स्पर्शनात्तस्य लभन्ते निर्वृतिं नराः॥ ७४.२८ ॥
तस्य पुण्यं मया वक्तुं सम्यग्युगशतैरपि॥
शक्यते नैव विप्रेन्दास्तस्माद्वै स्तापयेत्तथा॥ ७४.२९ ॥
सर्वेषामेव मर्त्यानां विभोर्दिव्यं वपुः शुभम्॥
सकलं भावनायोग्यं योगिनामेव निष्कलम्॥ ७४.३೦ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवलिङ्गभेदसंस्थापनादिवर्णनन्नाम चतुःसप्ततितमोध्यायः॥ ७४ ॥