०६९

सूत उवाच॥
सात्त्वतः सत्यसम्पन्नः प्रजज्ञे चतुरः सुतान्॥
भजनं भ्राभमानं च दिव्यं देवावृधं नृपम्॥ ६९.१ ॥

अन्धकं च महाभागं वृष्णिं च यदुनन्दनम्॥
तेषां निसर्गांश्चतुरः श्रृणुध्वं विस्तरेण वै॥ ६९.२ ॥

सृञ्जय्यां भजनाच्चैव भ्राजमानाद्विजज्ञिरे॥
अयुतायुः शातयुश्च बलवान् हर्षकृत्स्मृतः॥ ६९.३ ॥

तेषां देवावृधो राजा चचार परमं तपः॥
पुत्रः सर्वगुणोपेतो मम भूयादिति स्मरन्॥ ६९.४ ॥

तस्य बभ्रुरिति ख्यातः पुण्यश्लोको नृपोत्तमः॥
अनुवंशपुराणज्ञा गायन्तीति परिश्रुतम्॥ ६९.५ ॥

गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः॥
यथैव श्रृणुमो दूरात् सम्पश्यामस्तथान्तिकात्॥ ६९.६ ॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः॥
पुरुषाः पञ्च षष्टिस्तु षट् सहस्राणि चाष्ट च॥ ६९.७ ॥

येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि॥
यज्वा दानमतिर्वीरो ब्रह्मण्यस्तु दृढव्रतः॥ ६९.८ ॥

कीर्तिमांश्च महातेजाः सात्त्वतानां महारथः॥
तस्यान्ववाये सम्भूता भोजा वै दैवतोपमाः॥ ६९.९ ॥

गान्धारी चैव माद्री च वृष्णिभार्यो बभूवतुः॥
गान्धरी जनयामास सुमित्रं मित्रनन्दनम्॥ ६९.१೦ ॥

माद्री लेभे च तं पुत्रं ततः सा देवमीढुषम्॥
अनमित्रं शिनिं चैव तावुभौ पुरुषोत्तमौ॥ ६९.११ ॥

अनमित्रसुतो नघ्न निघ्नोस्य द्वौ बभूवतुः॥
प्रसेनश्च महाभागः सत्राजिच्च सुतावुभौ॥ ६९.१२ ॥

तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत्॥
स्यमन्तको नाम मणिर्दत्तस्तस्मै विवस्वता॥ ६९.१३ ॥

पृथिव्यां सर्वरत्नानामसौ राजाऽभवन्मणिः॥
कदाचिन्मृगयां यातः प्रसेनेन सहैव सः॥ ६९.१४ ॥

वधं प्राप्तो सहायश्च सिंहादेव सुदारुणात्॥
अथ पुत्रः शिनेर्जज्ञे कनिष्ठाद्वृष्णिनन्दानात्॥ ६९.१५ ॥

सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः॥
सात्यकिर्युयुधानस्तु शिनेर्नप्ता प्रतापवान्॥ ६९.१६ ॥

असङ्गो युयुधानस्य कुणिस्तस्य सुतोऽभवत्॥
कुणेर्युगन्धरः पुत्रः शैनेया इति कीर्तिताः॥ ६९.१७ ॥

माद्याः सुतस्य सञ्जज्ञे सुतो वार्ष्णिर्युधाजितः॥
श्वफल्क इति विख्यातस्त्रैलोक्यहितकारकः॥ ६९.१८ ॥

श्वफल्कश्च महाराजो धर्मात्मा यत्र वर्तते॥
नास्ति व्याधिभयं तत्र नावृष्टिभयमप्युत॥ ६९.१९ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामवाप सः॥
गान्दिनीं नाम काश्यो हि ददौ तस्मै स्वकन्यकाम्॥ ६९.२೦ ॥

सा मातुरुदरस्था वै बहून्वर्षगणान्किल॥
वसन्ती न च सञ्जज्ञे गर्भस्था तां पिताऽब्रवीत्॥ ६९.२१ ॥

जायस्व शीघ्रं भद्रं ते किमर्थं चाभितिष्ठसि॥
प्रोवाच चैनं गर्भस्था सा कन्या गान्दिनी तदा॥ ६९.२२ ॥

वर्षत्रयं प्रतिदिनं गामेकां ब्राह्मणाय तु॥
यदि दद्यास्ततः कुक्षेर्निर्गमिष्याम्यहं पितः॥ ६९.२३ ॥

तथेत्युवाच तस्या वै पिता काममपूरयत्॥
दाता शूरश्च यज्वा च श्रुतवानतिथिप्रियः॥ ६९.२४ ॥

तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्काद्भूरिदक्षिणः॥
रत्ना कन्या च शैवस्य ह्यक्रूरस्तामवाप्तवान्॥ ६९.२५ ॥

अस्यामुत्पादयामास तनयांस्तान्निबोधत॥
उपमन्युस्तथा मार्गुवृतस्तु जनमेजयः॥ ६९.२६ ॥

गिरिरक्षस्तथोपेक्षः शत्रुघ्नो योरिमर्दनः॥
धर्मभृद्दृष्टधर्मा च गोधनोथ वरस्तथा॥ ६९.२७ ॥

आवाहप्रतिवाहौ च सुधारा च वराङ्गना॥
अक्रूरस्योग्रसेन्यां तु पुत्रौ द्वौ कुलनन्दनौ॥ ६९.२८ ॥

देववानुपदेवश्च जज्ञाते देवसम्मतौ॥
सुमित्रस्य सुतो जज्ञे चित्रकश्च महायशाः॥ ६९.२९ ॥

चित्रकस्याभवन्पुत्रा विपृथुः पृथुरेव च॥
अश्वग्रीवः सुबाहुश्च सुधासूकगवेक्षणौ॥ ६९.३೦ ॥

अरिष्टनेमिरश्वश्च धर्मो धर्मभृदेव च॥
सुभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ॥ ६९.३१ ॥

अन्धकात्काश्यदुहिता लेभे च चतुरः सुतान्॥
कुकुरं भजमानं च शुचिं कम्बलबर्हिषम्॥ ६९.३२ ॥

कुकुरस्य सुतो वृष्मिर्वष्णेः शूरस्ततोऽभवत्॥
कपोतरोमातिबलस्तस्य पुत्रो विलोमकः॥ ६९.३३ ॥

तस्यासीत्तुम्बुरुमखो विद्वान्पुत्रो नलः किल॥
ख्यायते स सुनाम्ना तु चन्दनानकदुन्दुभिः॥ ६९.३४ ॥

तस्मादप्यभिजित्पुत्र उत्पन्नोस्य पुनर्वसुः॥
अश्वमेधं स पुत्रार्थमाजहार नरोत्तमः॥ ६९.३५ ॥

तस्य मध्येतिरात्रस्य सदोमध्यात्समुत्थितः॥
ततस्तु विद्वान् सर्वज्ञो दाता यज्वा पुनर्वसुः॥ ६९.३६ ॥

तस्यापि पुत्रमिथुनं बभूवाभिजितः किल॥
आहुकश्चाहुकी चैव ख्यातौ कीर्तिमतां वरौ॥ ६९.३७ ॥

आहुकात्काश्यदुहितुर्द्वौ पुत्रौ सम्बभूवतुः॥
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ॥ ६९.३८ ॥

देवकस्य सुता राज्ञो जज्ञिरे त्रिदशोपमाः॥
देववामनुपदेवश्च सुदेवो देवरक्षितः॥ ६९.३९ ॥

तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ॥
वृषदेवोपदेवा च तथान्या देवरक्षिता॥ ६९.४೦ ॥

श्रीदेवा शान्तिदेवा च सहदेवा तथापरा॥
देवकी चापि तासां च वरिष्ठाऽभूत्सुमध्यमा॥ ६९.४१ ॥

नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः॥
तेषां पुत्राश्च पौत्राश्च शतशोथ सहस्रशः॥ ६९.४२ ॥

देवकस्य सुता पत्नी वसुदेवस्य धीमतः॥
बभुव वन्द्या पूज्या च देवैरपि पतिव्रता॥ ६९.४३ ॥

रोहिणी च महाभागा पत्नी चानकदुन्दुभेः॥
पौरवी बाह्लिकसुता सम्पूज्यासीत्सुरैरपि॥ ६९.४४ ॥

असूत रोहिणी रामं बलश्रेष्ठं हलायुधम्॥
आश्रितं कंसभीत्या च स्वात्मानं शान्ततेजसम्॥ ६९.४५ ॥

जाते रामेऽथ निहते षङ्गर्भे चातिदक्षिणे॥
वसुदेवो हरिं धीमान्देवक्यामुदपादयत्॥ ६९.४६ ॥

स एव परमात्मासौ देवदेवो जनार्दनः॥
हलायुधश्च भगवाननन्तो रजतप्रभः॥ ६९.४७ ॥

भृगुशापच्छलेनैव मानयन्मानुषीं तनुम्॥
बभूव तस्यां देवक्यां वासुदेवो जनार्दन॥ ६९.४८ ॥

उमादेहसमुद्भूता योगनिद्रा च कौशिकी॥
नियोगाद्देवदेवस्य यशोदातनया ह्यभूत्॥ ६९.४९ ॥

सा चैव प्रकृतिः साक्षात्सर्वदेवनमस्कृता॥
पुरुषो भगवान्कृष्णो धर्ममोक्षफलप्रदः॥ ६९.५೦ ॥

तां कन्यां जगृहे रक्षन्कंसात्स्वस्यात्मजं तदा॥
चतुर्भुजं विशालाक्षं श्रीवत्सकृतलाञ्छनम्॥ ६९.५१ ॥

शङ्खचक्रगदापद्मं धारयन्तं जनार्दनम्॥
यशोदायौ प्रदत्त्वा तु वसुदेवश्च बुद्धिमान्॥ ६९.५२ ॥

दत्त्वैनं नन्दगोपस्य रक्षतामिति चाब्रवीत्॥
रक्षकं जगतां विष्णुं स्वेच्छया धृतविग्रहम्॥ ६९.५३ ॥

प्रसादाच्चैव देवस्य शिवस्यामिततेजसः॥
रामेण सार्धं तं दत्त्वा वरदं परमेश्वरम्॥ ६९.५४ ॥

भूभारनिग्रहार्थं च ह्यवतीर्णं जगद्गुरुम्॥
अतो वै सर्वकल्याणं यादवानां भविष्यति॥ ६९.५५ ॥

अयं स गर्भो देवक्या यो नः क्लेश्यान्हरिष्यति॥
उग्रसेनात्मजायाथ कंसायानकदुन्दुभिः॥ ६९.५६ ॥

निवेदयामास तदा जातां कन्यां सुलक्षणाम्॥
अस्यास्त वाष्टमो गर्भो देवक्याः कंस सुव्रत॥ ६९.५७ ॥

मृत्युरेव न सन्देह इति वाणी पुरातनी॥
ततस्तां हन्तुमारेभे कंसः सोल्लङ्घ्य चाम्बरम्॥ ६९.५८ ॥

उवाचाष्टभुजा देवी मेघगम्भीरया गिरा॥
रक्षस्व तत्स्वकं देहमायातो मृत्युरेव ते॥ ६९.५९ ॥

रक्षमाणस्य देहस्य मायावी कंसरूपिणः॥
किं कृतं दुष्कृतं मूर्ख जातः खलु तवान्तकृत्॥ ६९.६೦ ॥

देवक्याः स भयात्कंसो जघानैवाष्टभं त्विति॥
स्मरन्ति विहितो मृत्युर्देवक्यास्त नयोऽष्टमः॥ ६९.६१ ॥

यस्तत्प्रतिकृतौ यत्नो भोजस्यासीद्वृथा हरेः॥
प्रभावान्मुनिसार्दूलास्तया चैव जडीकृतः॥ ६९.६२ ॥

कंसोपि निहतस्तेन कृष्णेनाक्लिष्ट कर्मणा॥
निहता बहवश्चान्ये देवब्राह्मणघातिनः॥ ६९.६३ ॥

तस्य कृष्णस्य तनयाः प्रद्युम्नप्रमुखास्तथा॥
बहवः परिसङ्ख्याताः सर्वे युद्धविशारदाः॥ ६९.६४ ॥

कृष्णपुत्राः समाख्याताः कृष्णेन सदृशाः सुताः॥
पुत्रेष्वेतेषु सर्वेषु चारुदेष्णादयो हरेः॥ ६९.६५ ॥

विशिष्टा बलवन्तश्च रौक्मिणेयारिसूदनाः॥
षोडशस्त्रीसहस्राणि शतमेकं तथाधिकम्॥ ६९.६६ ॥

कृष्णस्य तासु सर्वासु प्रिया ज्येष्ठा च रुक्मिणी॥
तया द्वादशवर्षाणि कृष्णेनाक्लिष्टकर्मणा॥ ६९.६७ ॥

उष्यता वायुभक्षेण पुत्रार्थं पूजितो हरः॥
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः॥ ६९.६८ ॥

चारुश्रवाश्चारुयशाः प्रद्युम्नः साम्ब एव च॥
एते लब्धास्तु कृष्णेन शूलपाणिप्रसादतः॥ ६९.६९ ॥

तान् दृष्ट्वा तनयान्वीरान् रौक्मिणेयांश्च रुक्मिणीम्॥
जाम्बवत्यब्रवीत्कृष्णं भार्या कृष्णस्य धीमतः॥ ६९.७೦ ॥

मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तरम्॥
सुरेशसम्मितं पुत्रं प्रसन्नो दातुमर्हसि॥ ६९.७१ ॥

जाम्बवत्या वचः श्रुत्वा जगन्नाथस्ततो हरिः॥
तपस्तप्तुं समारेभे तपोनिधिरनिन्दितः॥ ६९.७२ ॥

सोऽथ नारायणः कृष्णः शङ्खचक्रगदाधरः॥
व्याग्रपादस्य च मुनेर्गत्वा चैवाश्रमोत्तमम्॥ ६९.७३ ॥

ऋषिं दृष्ट्वा त्वङ्गिरसं प्रणिपत्य जनार्दनः॥
दिव्यं पाशुपतं योगं लब्धवांस्तस्य चाज्ञया॥ ६९.७४ ॥

प्रलुप्तश्मश्रुकेशश्च घृताक्तो मुञ्जमेखली॥
दीक्षितो भगवान्कृष्णस्तताप च परन्तपः॥ ६९.७५ ॥

ऊर्ध्व बाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः॥
फलाम्बवनिलभोजी च ऋतुत्रयमधोक्षजः॥ ६९.७६ ॥

तपसा तस्य सन्तुष्टो ददौ रुद्रो बहून् वरान्॥
साम्बं जाम्बवतीपुत्रं कृष्णाय च महात्मने॥ ६९.७७ ॥

तथा जाम्बवती चैव साम्बं भार्या हरेः सुतम्॥
प्रहर्षमतुलं लेभे लब्ध्वादित्यं यथादितिः॥ ६९.७८ ॥

बाणस्य च तदा तेन च्छेदितं मुनिपुङ्गवाः॥
भुजानां चैव साहस्रं शापाद्रुद्रस्य धीमतः॥ ६९.७९ ॥

अथ दैत्यवधं चक्रे हलायुधसहायवान्॥
तथा दुष्टक्षितीशानां लीलयैव रणाजिरे॥ ६९.८೦ ॥

स हत्वा देवसम्भूतं नरकं दैत्यपुङ्गवम्॥
ब्राह्मणस्योर्ध्वचक्रस्य वरदानान्महात्मनः॥ ६९.८१ ॥

स्वोपबोग्यानि कन्यानां षोडशातुलविक्रमः॥
शताधिकानि जग्राह सहस्राणि महाबलः॥ ६९.८२ ॥

शापव्याजेन विप्राणामुपसंहृतवान् कुलम्॥
संहृत्य तत्कुलं चैव प्रभासेऽतिष्ठदच्युतः॥ ६९.८३ ॥

तदा तस्यैव तु गन्त वर्षाणामधिकं शतम्॥
कृष्णस्य द्वारकायां वै जराक्लेशापहारिणः॥ ६९.८४ ॥

विश्वामित्रस्य कण्वस्य नारदस्य च धीमतः॥
शापं पिण्डारकेऽरक्षद्वचो दुर्वाससस्तदा॥ ६९.८५ ॥

त्यक्त्वा च मानुषं रूपं जरकास्त्रच्छलेन तु॥
अनुगृह्य च कृष्णोपि लुब्धकं प्रययौ दिवम्॥ ६९.८६ ॥

अष्टावक्रस्य शापेन भार्याः कृष्णस्य धीमतः॥
चौरैश्चापहृताः सर्वास्तस्य मायबलेन च॥ ६९.८७ ॥

बलभद्रोपि सन्त्यज्य नागो भूत्वा जगाम च॥
महिष्यस्तस्य कृष्णस्य रुक्मिणीप्रमुखाः शुभाः॥ ६९.८८ ॥

सहाग्निं विविशुः सर्वाः कृष्णेनाक्लिष्टकर्मणा॥
रेवती च तथा देवी बलभद्रेण धीमता॥ ६९.८९ ॥

प्रविष्टा पावकं विप्राः सा च भर्तृपथं गता॥
प्रेतकार्यं हरेः कृत्वा पार्थः परमवीर्यवान्॥ ६९.९೦ ॥

रामस्य च तथान्येषां वृष्णीनामपि सुव्रतः॥
कन्दमूलफलैस्तस्य बलिकार्यं चकार सः॥ ६९.९१ ॥

द्रव्याभावात्स्वंयं पार्थो भ्रातृभिस्च दिवं गतः॥
एवं सङ्क्षेपतः प्रोक्तः कृष्णस्याक्लिष्टकर्मणः॥ ६९.९२ ॥

प्रभावों विलयश्चैव स्वेच्छयैव महात्मनः॥
इत्येतत्सोमवंशानां नृपाणां चरितं द्विजाः॥ ६९.९३ ॥

यः पठेच्छृणुयाद्वापि ब्राह्मणान् श्रावयेदपि॥
स याति वैष्णवं लोकं नात्र कार्या विचारणा॥ ६९.९४ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवंशानुकीर्तनं नामैकोनसप्ततितमोऽध्याय:॥ ६९ ॥