०५८

ऋषय ऊचुः॥
अभ्यषिञ्चत्कथं ब्रह्मा चाधिपत्ये प्रजापतिः॥
देवदैत्यमुखान् सर्वान् सर्वात्मा वद साम्प्रतम्॥ ५८.१ ॥

सूत उवाच॥
ग्रहाधिपत्ये भगवानभ्यषिञ्चद्दिवाकरम्॥
ऋक्षाणामोषधीनां च सोमं ब्रह्मा प्रजापतिः॥ ५८.२ ॥

अपां च वरुणं देव धनानां यक्षपुङ्गवम्॥
आदित्यानां तथा विष्णुं वसूनां पावकं तथा॥ ५८.३ ॥

प्रजापतीनां दक्षं च मरुतां शकमेव च॥
दैत्यानां दानवानां च प्रह्लाद दैत्यपुङ्गवम्॥ ५८.४ ॥

धर्मं पितॄणामधिपं निर्ऋतिं पिशितासिनाम्॥
रुद्रं पशूनां भूतानां नन्दीनां गणनायकम्॥ ५८.५ ॥

वीराणां वीरभद्रं च पिशाचानां भयङ्करम्॥
मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम्॥ ५८.६ ॥

रुद्राणां देवदेवशं नीललोहितमीश्वरम्॥
विघ्नानां व्योमजं देवं गजस्यं तु विनायकम्॥ ५८.७ ॥

स्त्रीणां देवीमुमादेवीं वचसां च सरस्वतीम्॥
विष्णुं मायाविनां चैव स्वत्मानं जगतां तथा॥ ५८.८ ॥

हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम्॥
समुद्राणां च सर्वेषामधिपं पयसां निधिम्॥ ५८.९ ॥

वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः॥ ५८.१೦ ॥

गङ्घर्वविद्याधरकिन्नराणामीशं पुनाश्चित्ररथं चकार॥
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम्॥ ५८.११ ॥

दिग्वारणानामधिपं चकार गजेन्द्रमैरावतमुग्रवीर्यम्॥
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार॥ ५८.१२ ॥

सिंहं मृगाणां वृषभं गावां च मृगाधिपानां शरभं चकार॥
सेनाधिपानां गुहमप्रमेयं श्रुतीस्मृतीनां लकुलीशमीशम्॥ ५८.१३ ॥

अभ्यषिञ्चत्सुधर्माणं तथा शङ्खपदं दिशाम्॥
केतुमन्तं क्रमेणैव हेमरोमाणमेव च॥ ५८.१४ ॥

पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम्॥
चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम्॥ ५८.१५ ॥

प्रसादाद्भगवाञ्छम्भोश्चाभ्यषिञ्चद्यथाक्रमम्॥
पुराभिषिच्य पुण्यात्मा रराज भुवनेश्वरः॥ ५८.१६ ॥

एतद्वो विस्तरेणैव कथितं मुनिपुङ्गवाः॥
अभिषिक्तास्ततस्त्वेते विशिष्टा विश्वयोनिना॥ ५८.१७ ॥

इति श्रीलिङ्गमहापुराणे सूर्याद्यभिषेककथनं नामाष्टपञ्चाशत्तमोऽध्यायः॥ ५८ ॥