०५६

सूत उवाच॥
वीथ्याश्रयाणि चरति नक्षत्राणि निशाकरः॥
त्रिचक्रोभयतोश्वश्च विज्ञेयस्तस्य वै रथः॥ ५६.१ ॥

शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः॥
दशभिस्त्वकृशैर्दिवव्यैरसङ्गैस्तैर्मनोजवैः॥ ५६.२ ॥

रथेनानेन देवैस्च पितृभिश्चैव गच्छति॥
सोमो ह्यम्बुमयै र्गौभिः शुक्लैः शुक्लगभस्तिमान्॥ ५६.३ ॥

क्रमते शुक्लपक्षादौ भास्करात्परमास्थितः॥
आपूर्यते परस्यान्तः सततं दिवसक्रमात्॥ ५६.४ ॥

देवैः पीतं क्षये सोममाप्याययति नित्यशः॥
पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः॥ ५६.५ ॥

आपूरयन् सुषुम्नेन भागम्भागमनुक्रमात्॥
इत्येषा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः॥ ५६.६ ॥

स पौर्ममास्यां दृश्येत शुक्लः सम्पूर्णमण्डलः॥
एवमाप्यायितं सोमं शुक्लपक्षे दिनक्रमात्॥ ५६.७ ॥

ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशीम्॥
पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधामृतम्॥ ५६.८ ॥

सम्भृतं त्वर्धमासेन ह्यमृतं सूर्यतेजसा॥
पानार्थममृतं सोमं पौर्णमास्यामुपासते॥ ५६.९ ॥

एकरात्रिं सुराः सर्वे पितृभिस्त्वृषिभिः सह॥
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च॥ ५६.१೦ ॥

प्रक्षीयन्ते परस्यान्तः पीयमानाः कलाः क्रमात्॥
त्रयस्त्रिंशच्छताश्चैव त्रयस्त्रिंशत्तथैव च॥ ५६.११ ॥

त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै॥
एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे॥ ५६.१२ ॥

पीत्वार्धमासं गच्छन्ति अमावास्यां सुरोत्तमाः॥
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम्॥ ५६.१३ ॥

ततः पञ्चदशे भागे किञ्चिच्चिष्टे कलात्मके॥
अपराह्णे पितृगणा जघन्यं पर्युपासते॥ ५६.१४ ॥

पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या॥
निस्सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम्॥ ५६.१५ ॥

मासतृप्तिमवाप्याग्र्यां पीत्वा गच्छन्ति तेऽमृतम्॥
पितृभिः पीयमानस्य पञ्चदश्यां कला तु या॥ ५६.१६ ॥

यावत्तु क्षीयते तस्य भागः पञ्चदशस्तु सः॥
अमावास्यां ततस्तस्या अन्तरा पूर्यते पुनः॥ ५६.१७ ॥

वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ॥
एवं सूर्यनिमित्तैषा पक्षवृद्धिर्निशाकरे॥ ५६.१८ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः॥ ५६