०४८

सूत उवाच॥
अस्य द्वीपस्य मध्ये तु मेरुर्नाम महागिरिः॥
नानारत्नमयैः श्रृङ्गै स्थितः स्थितिमतां वरः॥ ४८.१ ॥

चतुराशीतिसाहस्रमुत्सेधेन प्रकीर्तितः॥
प्रविष्टः षोडशाधस्ताद्विंस्तृतः षोडशैव तु॥ ४८.२ ॥

शराववत्संस्थितत्वाद्वात्रिंशन्मूर्ध्नि विस्तृतः॥
विस्तारात्त्रिगुणश्चास्य परिणाहोनुमण्डलः॥ ४८.३ ॥

हैमीकृतो महेशस्य शुभाङ्गस्पर्शनेन च॥
धत्तुरपुष्पसङ्काशः सर्वदेवनिकेतनः॥ ४८.४ ॥

क्रीडाभूमिश्च देवानामनेकाश्चर्यसंयुतः॥
लक्षयोजन आयामस्तस्यैवं तु महागिरेः॥ ४८.५ ॥

ततः षोडशसाहस्रं योजनानि क्षितेरधः॥
शेषं चोपरि विप्रेन्दा धरायास्तस्य श्रृङ्गिणः॥ ४८.६ ॥

मूलायामप्रमाणं तु विस्तारान्मूलतो गिरेः॥
ऊचुर्विस्तारमस्यैव द्विगुणं मूलतो गिरेः॥ ४८.७ ॥

पूर्वतः पद्मरागाभो दक्षिणे हेमसन्निभः॥
पश्चिमे नलिसङ्काश उत्तरे विद्रुमप्रभः॥ ४८.८ ॥

अमरावती पूर्वभागे नानाप्रासादसङ्कुला॥
नानादेवगणैः कीर्णा मणिजालसमावृता॥ ४८.९ ॥

गोपुरैर्विविधाकारैर्हेमरत्नविभूषितैः॥
तोरणैर्हेमचित्रैस्तु मणिक्लृप्तैः पथि स्थितैः॥ ४८.१೦ ॥

सँल्लापालापकुशलैः सर्वाभरणभूषितैः॥
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः॥ ४८.११ ॥

स्त्रीसहस्रैः समाकीर्णा चाप्सरोभिः समन्ततः॥
दीर्घिकाभिर्विचित्राभिः फुल्लाम्भोरुहसङ्कुलैः॥ ४८.१२ ॥

हेमसोपानसंयुक्तैर्हेमसैकतराशिभिः॥
नीलोत्पलैश्चोत्पलैश्च हैमैश्चापि सुगन्धिभिः॥ ४८.१३ ॥

एवंविधैस्तटाकैश्च नदीभिश्च नदैर्युता॥
विराजते पुरी शुभ्रा तयासौ पर्वतः शुभः॥ ४८.१४ ॥

तेजस्विनी नामपुरी आग्नेय्यां पावकस्य तु॥
अमरावतीसमा दिव्या सर्वभोगसमन्विता॥ ४८.१५ ॥

वैवस्वती दक्षिणे तु यमस्य यमिनां वराः॥
भवनैरावृता दिव्यैर्जाम्बूनदमयैः शुभैः॥ ४८.१६ ॥

नैर्ऋते कृष्णवर्णा च तथा शुद्धवती शुभा॥
तादृशी गन्धवन्ती च वायव्यां दिशि शोभना॥ ४८.१७ ॥

महोदया चोत्तरे च एशान्यां तु यशोवती॥
पर्वतस्य दिगन्तेषु शोभते दिवि सर्वदा॥ ४८.१८ ॥

ब्रह्मविष्णुमहेशानां तथान्योषां निकेतनम्॥
सर्वभोगयुतं पुण्यं दीर्घिकाभिर्नगोत्तमम्॥ ४८.१९ ॥

सिद्धैर्यक्षैस्तु सम्पूर्णं गन्धर्वैर्मुनिपुङ्गवैः॥
तथान्यैर्विविधाकारैर्भूतसङ्घैश्चतुर्विधैः॥ ४८.२೦ ॥

गिरेरुपरि विप्रेन्द्राः शुद्धस्फटिकसन्निभम्॥
सहस्रभौमं विस्तीर्णं विमानं वामनः स्थितम्॥ ४८.२१ ॥

तस्मिन्महाभुजः शर्वः सोमसूर्याग्निलोचनः॥
सिंहासने मणिमये देव्यास्ते षण्मुखेन च॥ ४८.२२ ॥

हरेस्तदर्धं विस्तीर्णं विमानं तत्र सोपि च॥
पद्मरागमयं दिव्यं पद्मजस्य च दक्षिणे॥ ४८.२३ ॥

तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च॥
सोमस्य वरुणस्याथ निर्ऋतेः पावकस्य च॥ ४८.२४ ॥

वायोश्चैव तु रुद्रस्य शर्वालयसमन्ततः॥
तेषां तेषां विमानेषु दिव्येषु विविधेषु च॥ ४८.२५ ॥

ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता॥
सिद्धेश्वरैश्च भगवाञ्च्छैलादिः शिष्य सम्मतः॥ ४८.२६ ॥

सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः॥
सनकश्च सनन्दश्च सदृशाश्च सहस्रशः॥ ४८.२७ ॥

योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित्क्वचित्॥
बालसूर्यप्रतीकाशं विमानं तत्र शोभनम्॥ ४८.२८ ॥

शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः॥
षण्मुखस्य गणेशस्य गणानां तु सहस्रशः॥ ४८.२९ ॥

सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च॥
तस्य जम्बूनदी नाम मूलमावेष्ट्य संस्थिता॥ ४८.३೦ ॥

तस्य दक्षिणपार्श्वे तु जम्बूवृक्षः सुशोभनः॥
अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः॥ ४८.३१ ॥

मेरोः समन्ताद्विस्तीर्णं शुभं वर्षमिलावृतम्॥
तत्र जम्बूफलाहाराः केचिच्चामृतभोजनाः॥ ४८.३२ ॥

जाम्बूनदसमप्रख्या नानावर्णाश्च भोगिनः॥
मेरुपादाश्रितो विप्रा द्वीपोयं मध्यमः शुभः॥ ४८.३३ ॥

नववर्षान्वितश्चैव नदीनदगीरिश्वरैः॥
नववर्षं तु वक्ष्यामि जम्बूद्वीपं यतातथम्॥ ४८.३४ ॥

विस्तारान्मण्डलाच्चैव योजनैश्च निबोधत॥ ४८.३५ ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽष्टचत्वारिंशोध्यायः॥ ४८ ॥