ऋषय ऊचुः॥
सूत सुव्यक्तमखिलं कथितं शङ्करस्य तु॥
सर्वात्मभावं रुद्रस्य स्वुरूपं वक्तुमर्हसि॥ ४५.१ ॥
सूत उवाच॥
भूर्भुवः स्वर्महश्चैव जनः साक्षात्तपस्तथा॥
सत्यलोकश्च पातालं नरकार्णवकोटयः॥ ४५.२ ॥
तारकाग्रहसोमार्का ध्रुवः सप्तर्षयस्तथा॥
वैमानिकास्तथान्ये च तिष्ठन्त्यस्य प्रसादतः॥ ४५.३ ॥
अनेन निर्मितास्त्वेवं तदात्मानो द्विजर्षभाः॥
समाष्टिरूपः सर्वात्मा संस्थितः सर्वदा शिवः॥ ४५.४ ॥
सर्वात्मानं महात्मानं महादेवं महेश्वरम्॥
न विजानन्ति सम्मूढा मायया तस्य मोहिताः॥ ४५.५ ॥
तस्य देवस्य रुद्रस्य शरीरं वै जगत्त्रयम्॥
तस्मात्प्रणम्य तं वक्ष्ये जगतां निर्णयं शुभम्॥ ४५.६ ॥
पुरा वः कथितं सर्वं मयाण्डस्य यथा कृतिः॥
भुवनानां स्वरूपं च ब्रह्माण्डे कथयाम्यहम्॥ ४५.७ ॥
पृथिवीचान्तरिक्षं च स्वर्महर्जन एव च॥
तपः सत्यं च सप्तैते लोकास्त्वण्डोद्भवाः शुभाः॥ ४५.८ ॥
अधस्तादत्र चैतेषां द्विजाः सप्त तलानि तु॥
महातलादयस्तेषां अधस्तान्नरकाः क्रमात्॥ ४५.९ ॥
महातलं हेमतलं सर्वरत्नोपशोभितम्॥
प्रासादैश्च विचित्रैश्च भवस्यायतनैस्तथा॥ ४५.१೦ ॥
अनन्तेन च संयुक्तं मुचुकुन्देन धीमता॥
नृपेण बलिना चैव पातालस्वर्गवासिना॥ ४५.११ ॥
शैलं रसातलं विप्राः शार्करं हि तलातलम्॥
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम्॥ ४५.१२ ॥
सितं हि अतलं तच्च तलं यच्च सितेतरम्॥
क्ष्मायास्तु यावद्विस्तारो ह्यधस्तेषां च सुव्रताः॥ ४५.१३ ॥
तलानां चैव सर्वेषां तावत्सङ्ख्या समाहिता॥
सहस्रयोजनं व्योम दशसाहस्रमेव च॥ ४५.१४ ॥
लक्षं सप्तसहस्रं हि तलानां सघनस्य तु॥
व्योम्नः प्रमाणं मूलं तु त्रिंशत्साहस्रकेण तु॥ ४५.१५ ॥
सुवर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम्॥
रसातलमति ख्यातं तथान्यैश्च निषोवितम्॥ ४५.१६ ॥
विरोचनहिरण्याक्षनरकाद्यैश्च सेवितम्॥
तलातलमिति ख्यातं सर्वशोभासमन्वितम्॥ ४५.१७ ॥
वैनावकादिभिश्चैव कालनेमिपुरोगमैः॥
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः॥ ४५.१८ ॥
वितलं दानवाद्यैश्च तारकाग्निमुखैस्तथा॥
महान्त काद्यैर्नागैश्च प्रह्लादेनासुरेण च॥ ४५.१९ ॥
वितलं चात्र विख्यातं कम्बलाश्वनिषेवितम्॥
महाकुम्भेन वीरेण हयग्रीवेण धीमता॥ ४५.२೦ ॥
शङ्कुकर्णेन सम्भिन्नं तथा नमुचिपूर्वकैः॥
तथान्यैर्विविधैर्वीरैस्तलं चैव सुशोभितम्॥ ४५.२१ ॥
तलेषु तेषु सर्वेषु चाम्बया परमेश्वरः॥
स्कन्देन नन्दिना सार्धं गणपैः सर्वतो वृतः॥ ४५.२२ ॥
तलानां चैव सर्वेषामूर्ध्वतः सप्तसप्तमाः॥
क्ष्मातलानि धरा चापि सप्तधा कथयामि वः॥ ४५.२३ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे पातालवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः॥ ४५ ॥