श्रीभगवानुवाच॥
एतद्वः सम्प्रवक्ष्यामि कथा सर्वस्वमद्य वै॥
अग्निर्ह्यहं सोमकर्ता सोमश्चाग्निमुपाश्रितः॥ ३४.१ ॥
कृतमेतद्वहत्यग्निर्भूयो लोकसमाश्रयात्॥
असकृत्त्वाग्निना दग्धं जगत् स्थावरजङ्गमम्॥ ३४.२ ॥
भस्मसाद्विहितं सर्वं पवित्रमिदमुत्तमम्॥
भस्मना वीर्यमास्थाय भूतानि पिरषिञ्चति॥ ३४.३ ॥
अग्निकार्यं च यः कृत्वा करिष्यति त्रियायुषम्॥
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः॥ ३४.४ ॥
भासतेत्येव यद्भस्म शुभं भावयते च यत्॥
भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम्॥ ३४.५ ॥
ऊष्मपाः पितरो ज्ञेया देवा वै सोमसम्भवाः॥
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम्॥ ३४.६ ॥
अहमग्निर्महातेजाः सोमश्चैषा महाम्बिका॥
अहमाग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम्॥ ३४.७ ॥
तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते॥
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः॥ ३४.८ ॥
तदाप्रभृति लोकेषु रक्षार्थमशुभेषु च॥
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च॥ ३४.९ ॥
भस्मस्नानविशुद्धात्मा जितक्रोदो जितेन्द्रियः॥
मत्समीपं समागम्य न भूयो विनिवर्तते॥ ३४.१೦ ॥
व्रतं पाशुपतं योगं कापिलं चैव निर्मितम्॥
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम्॥ ३४.११ ॥
शेषाश्चाश्रामिणः सर्वे पश्चात्सृष्टाः स्वयम्भुवा॥
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका॥ ३४.१२ ॥
नग्ना एव हि जायन्ते देवता मुनयस्तथा॥
ये चान्ये मानवा लोके सर्वे जायन्त्यवाससः॥ ३४.१३ ॥
इन्द्रियैरजितैर्नग्नो दुकूलेनापि संवृतः॥
तैरेव संवृतैर्गुप्तो न वस्त्रं कारणं स्मृतम्॥ ३४.१४ ॥
क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः॥
तुल्यौ मानावमानौ च तदावरणमुत्तमम्॥ ३४.१५ ॥
भस्मस्नानेन दिग्धाङ्गोध्यायते मनसा भवम्॥
यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना॥ ३४.१६ ॥
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्॥
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा॥ ३४.१७ ॥
भस्मना कुरुते स्नानं गाणपत्यं स गच्छति॥
समाहृत्य क्रतून् सर्वान्गृहीत्वा व्रतमुत्तमम्॥ ३४.१८ ॥
ध्यायन्ति ये महादेवं लीलासद्भावभाविताः॥
उत्तरेणार्यपन्थानं तेऽमृतत्वमवाप्नुयुः॥ ३४.१९ ॥
दक्षिणेन च पन्थानं ये श्मशानानि भेजिरे॥
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च॥ ३४.२೦ ॥
इच्छा कामावसायित्वं तथा प्राकाम्यमेव च॥
ईक्षिणेन च पन्थानं ये श्मशानानि भेजिरे॥
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च॥ ३४.२१ ॥
इन्द्रादयस्तथा देवाः कामिकव्रतमास्थिताः॥
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः॥ ३४.२२ ॥
व्यपगतमदमोह मुक्तरागस्तमरजदोषविवर्जितस्वभावः॥
परिभवमिदमुत्तमं विदित्वा पशुपतियोगपरो भवेत्सदैव॥ ३४.२३ ॥
इमं पाशुपतं ध्यायन् सर्वपापप्रणाशनम्॥
यः पठेच्च शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः॥ ३४.२४ ॥
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति॥
ते सर्वे मुनयः श्रुत्वा वसिष्ठाद्या द्विजोत्तमाः॥ ३४.२५ ॥
भस्मपाण्डुरदिग्धाङ्गा बभूवुर्विगतस्पृहाः॥
रुद्रलोकाय कल्पान्ते संस्थिताः शिवतेजसा॥ ३४.२६ ॥
तस्मान्न निन्द्याः पूज्याश्च विकृता मलिना अपि॥
रूपान्विताश्च विप्रेन्द्राः सदा योगिन्द्रशङ्कया॥ ३४.२७ ॥
बहुना किं प्रलापेन भवभक्ता द्विजोत्तमाः॥
सम्पूज्याः सर्वयत्नेन शिववन्नात्र संशयः॥ ३४.२८ ॥
मलिनाश्चैव विप्रेन्द्रा भवभक्ता दृढव्रताः॥
दधीचस्तु यथा देवदेवं जित्वा व्यवस्तितः॥ ३४.२९ ॥
नारायणं तथा लोके रुद्रभक्त्या न संशयः॥
तस्मात्सर्वप्रयत्नेन भस्मदिग्धतनूरुहाः॥ ३४.३೦ ॥
जटिनो मुण्डिनश्चैव नग्ना नानाप्रकारिणः॥
सम्पूज्याः शिववन्नित्यं मनसा कर्मणा गिरा॥ ३४.३१ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे योगि प्रशंसानाम चुतस्त्रिंशोध्यायः॥ ३४ ॥