००८

सूत उवाच॥
सङ्क्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम्॥
कल्पितानि शिवेनैव हिताय जगतां द्विजाः॥ ८.१ ॥

गलादधो वितस्त्यायन्नाभेरुपरि चोत्तमम्॥
योगस्थनमधो नाभेरावर्तं मध्यमं भ्रुवोः॥ ८.२ ॥

सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते॥
एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः॥ ८.३ ॥

प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः॥
वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम्॥ ८.४ ॥

योगशब्देन निर्वाणं माहेशं पदमुच्यते॥
तस्य हेतुर्ऋषेर्ज्ञानं ज्ञानं तस्य प्रसादतः॥ ८.५ ॥

ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा॥
निरुद्धेन्द्रियवृत्तेस्तु योगसिद्धिर्भविष्यति॥ ८.६ ॥

योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः॥
साधनान्यष्टधा चास्य कथितानीह सिद्धये॥ ८.७ ॥

यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस्तथा॥
तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम्॥ ८.८ ॥

प्रत्याहारं पञ्चमो वै धारणा च ततः परा॥
ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः॥ ८.९ ॥

तपस्युपरमश्चैव यम इत्यभिधीयते॥
अहिंसा प्रथमो हेतुर्यमस्य यमिनां वराः॥ ८.१० ॥

सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ॥
नियमस्यापि वै मूलं यम एव न संशयः॥ ८.११ ॥

आत्मवत्सर्वभूतानां हितायैव प्रवर्तनम्॥
अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा॥ ८.१२ ॥

दृष्टं श्रुतं चानुभितं स्वानुभूतं यथार्थतः॥
कथनं सत्यमित्युक्तं परपीडाविवर्जितम्॥ ८.१३ ॥

नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः॥
परदोषान् परिज्ञाय न वदेदिति चापरम्॥ ८.१४ ॥

अनादानं परस्वानामापद्यपि विचारतः॥
मनसा कर्मणा वाचा तदस्तेयं समासतः॥ ८.१५ ॥

मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा॥
ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम्॥ ८.१६ ॥

इह वैखानसानां च विदाराणां विशेषतः॥
सदाराणां गृहस्थनां तथैव च वदामि वः॥ ८.१७ ॥

स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा॥
मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम्॥ ८.१८ ॥

मेध्या स्वनारा सम्भोगं कृत्वा स्नानं समाचरेत्॥
एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः॥ ८.१९ ॥

अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने॥
विधिना यादृशी हिंसा सात्व हिंसा इति स्मृता॥ ८.२० ॥

स्त्रियः सदा परित्याज्याः सङ्गं नैव च कारयेत्।
कुणपेषु यथा चित्त तथा कुर्याद्विचक्षणः॥ ८.२१ ॥

विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः॥
तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः॥ ८.२२ ॥

अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्॥
तस्मान्नरिषु संसर्गं दूरतः परिवर्जयेत्॥ ८.२३ ॥

भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः॥
तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा॥ ८.२४ ॥

न जातु कामः कामानामुपभोगेन शाम्यति॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ ८.२५ ॥

तस्मात्त्यागः सदा कार्यस्त्वमृतत्वाय योगिना॥
अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते॥ ८.२६ ॥

त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः॥
कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः॥ ८.२७ ॥

तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा॥
ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम्॥ ८.२८ ॥

यमाः सङ्क्षेपतः प्रोक्ता नियमांश्च वदामि वः॥
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः॥ ८.२९ ॥

व्रतोपवासमौनं च स्नानं च नियमा दश॥
नियमः स्यादनीहा च शौचं तुष्टिस्तपस्तथा॥ ८.३० ॥

जपः शिवप्रणीधानं पद्मकाद्यं तथासनम्॥
बाह्यमाभ्यन्तरं प्रोक्तं शौचमाभ्यन्तरं वरम्॥ ८.३१ ॥

बाह्यशौचेन युक्तः संस्तथा चाभ्यन्तरं चरेत्॥
आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः॥ ८.३२ ॥

स्नानं विधानतः सम्यक् पश्चादाभ्यन्तरं चरेत्॥
आदेहान्तं मृदालिप्य तीर्थतोयेषु सर्वदा॥ ८.३३ ॥

अवगाद्यापि मलिनो ह्यन्तश्शौचविवर्जितः॥
शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः॥ ८.३४ ॥

सदावगाद्यः सलिले विशुद्धाः किं द्विजोत्तमाः॥
तस्मादाभ्यन्तरं शौचं सदा कार्यं विधानतः॥ ८.३५ ॥

आत्मज्ञानाम्भसि स्नात्वा सकृदालिप्य भावतः॥
सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम्॥ ८.३६ ॥

शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः॥
न्यायेनागतया वृत्त्या सन्तुष्टो यस्तु सुव्रतः॥ ८.३७ ॥

सन्तोषस्तस्य सततमतीतार्थस्य चास्मृतिः॥
चान्द्रायणादिनिपुणस्य पांसि सुशुभानि च॥ ८.३८ ॥

स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः॥
वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः॥ ८.३९ ॥

मानसो विस्तरेणैव कल्पे पञ्चाक्षरे स्मृतः॥
तथा शिवप्रणीधानं मनोवाक्कायकर्मणा॥ ८.४० ॥

शिवज्ञानं गुरोर्भक्तिरचला सुप्रतिष्ठिता॥
निग्रहो ह्यपहृत्याशु प्रसक्तानीन्द्रियाणि च॥ ८.४१ ॥

विषयेषु समासेन प्रत्याहारः प्रकीर्तितः॥
चित्तस्य धारणा प्रोक्ता स्थानबन्धः समासतः॥ ८.४२ ॥

तस्याः स्वास्थ्येन ध्यानं च समाधिश्च विचारतः॥
तत्रैकचित्तता ध्यानं प्रत्ययान्तरवर्जितम्॥ ८.४३ ॥

चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम्॥
समाधिः सर्वहेतुश्च प्राणायाम इति स्मृतः॥ ८.४४ ॥

प्राणः स्वदेहजो वायुर्यमस्तस्य निरोधनम्॥
त्रिधा द्विजैर्यमः प्रोक्तो मन्दो मध्योत्तमस्तथा॥ ८.४५ ॥

प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः॥
प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम्॥ ८.४६ ॥

नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः॥
मध्यमस्तु द्विरुद्वातश्चतुर्विंशतिमात्रकः॥ ८.४७ ॥

मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते॥
प्रस्वेदकम्पनोत्थानजनकश्च यथाक्रमम्॥ ८.४८ ॥

आनन्दोद्भवयोगार्थं निद्राघूर्णिस्तथैव च॥
रोमाञ्चध्वनिसंविद्धस्वाङ्गमो टनकम्पनम्॥ ८.४९ ॥

भ्रमणं स्वेदजन्या सा संविन्मूर्च्छा भवेद्यदा॥
तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः॥ ८.५० ॥

सगर्भोऽगर्भ इत्युक्तः सजपो विजपः क्रमात्॥
इभो वा शरभो वापि दुराधर्षोऽथ केसरी॥ ८.५१ ॥

गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते॥
तथा समरिणोऽस्वस्थो दुराधर्षश्च योगिनाम्॥ ८.५२ ॥

न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत्॥
यथैव मृगराड् नागः शरभो वापि दुर्मदः॥ ८.५३ ॥

कालान्तरवशाद्योगाद्दम्यते परमादरात्॥
तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति॥ ८.५४ ॥

योगादभ्यसते यस्तु व्यसनं नैव जायते॥
एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत्॥ ८.५५ ॥

मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति॥
संयुक्तस्य तथा सम्यक्प्राणायामेन धीमतः॥ ८.५६ ॥

दोषात्तस्माच्च नश्यन्ति निश्वासस्तेन जीर्यते॥
प्राणायामेन सिध्यन्ति दिव्याः शान्त्यादयः क्रमात्॥ ८.५७ ॥

शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च तथा क्रमात्॥
आदौ चतुष्टयस्येह प्रोक्ता शान्तिरिह द्विजाः॥ ८.५८ ॥

सहजागन्तुकानां च पापानां शान्तिरुच्यते॥
प्रशान्तिः संयमः सम्यग्वचसामिति संस्मृता॥ ८.५९ ॥

प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः॥
सर्वेन्द्रियप्रसादस्तु वुद्धेर्वै मरुतामपि॥ ८.६० ॥

प्रसाद इति सम्प्रोक्तः स्वान्ते त्विह चतुष्टये॥
प्राणोऽपानः समानश्च उदानो व्यान एव च॥ ८.६१ ॥

नागः कूर्मस्तु कृकलो देवदत्तो धनञ्जयः॥
एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः॥ ८.६२ ॥

प्रयाणं कुरुते तस्माद्वायुः प्राण इति स्मृतः॥
अपानयत्यपानस्तु आहारादीन् क्रमेण च॥ ८.६३ ॥

व्यानो व्यानामयत्यङ्गं व्याध्यादीनां प्रकोपकः॥
उद्वेजयति मर्माणि उदानोऽयं प्रकीर्तितः॥ ८.६४ ॥

समं नयति गात्राणि समानः पञ्च वायवः॥
उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः॥ ८.६५ ॥

कृकलः क्षुतकायैव देवदत्तो विजृम्भणे॥
धनञ्जयो महाघोषः सर्वगः स मृतेऽपि हि॥ ८.६६ ॥

इति यो दशवायूनां प्राणायामेन सिध्यति॥
प्रसादोऽस्य तुरीया तु सञ्ज्ञा विप्राश्चतुष्टये॥ ८.६७ ॥

विस्वरस्तु महान् प्रज्ञा मनो ब्रह्माचितिः स्मृतिः॥
ख्यातिः संवीत्ततः पश्चादीश्वरो मतिरेव च॥ ८.६८ ॥

बुद्धेरेताः द्विजाः सञ्ज्ञा महतः परिकीर्तिताः॥
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति॥ ८.६९ ॥

विस्वरो विस्वरीभावो द्वन्द्वानां मुनिसत्तमाः॥
अग्रजः सर्व तत्त्वानां महान्यः परिमाणतः॥ ८.७० ॥

यत्प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः॥
बृहत्वाद्बृंहणत्वाच्च ब्रह्मा ब्रह्मविदांवराः॥ ८.७१ ॥

सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता॥
स्मरते यत्स्मृतिः सर्वं संविद्वै विन्दते यतः॥ ८.७२ ॥

ख्यायते यत्त्विति ख्यातिर्ज्ञानादिभिरनेकशः॥
सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः॥ ८.७३ ॥

मनुते मन्यते यस्मान्मतिर्मतिमतांवराः॥
अर्थं बोधयते यच्च बुद्ध्यते बुद्धिरुच्यते॥ ८.७४ ॥

अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिद्ध्यति॥
दोषान्विनिर्दहेत्सर्वान् प्राणायामादसौ यमी॥ ८.७५ ॥

पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत्॥
विषयान्विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान्॥ ८.७६ ॥

समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत्॥
स्थानं लब्ध्वैव कुर्वीत योगाष्टाङ्गानि वै क्रमात्॥ ८.७७ ॥

लब्ध्वासनानि विधिवद्योगसिद्ध्यर्थमात्मवित्॥
आदेशकाले योगस्य दर्शनं हि न विद्यते॥ ८.७८ ॥

अग्नयभ्यासे जले वापि शुष्कपर्णचये तथा॥
जन्तुव्याप्ते श्मशाने च जीर्णगोष्टे चतुष्पथे॥ ८.७९ ॥

सशब्दे सभये वापि चैत्यवल्मीकसञ्चये॥
अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते॥ ८.८० ॥

नाचरेद्देहबाधायां दौर्मनस्यादिसम्भवे॥
सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु॥ ८.८१ ॥

भवक्षेत्रे सुगुप्ते वा भवारामे वनेपि वा॥
गृहे तु सुशुभे देशे विजने जन्तुवर्जिते॥ ८.८२ ॥

अत्यन्तनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते॥
दर्पणोदरसङ्काशे कृष्णागरुसुधूपिते॥ ८.८३ ॥

नानापुष्पसमाकीर्णे वितानोपरि शोभिते॥
फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते॥ ८.८४ ॥

समासनस्थो योगाङ्गान्यभ्यसेद्धृषितः स्वयम्॥
प्रणिपत्य गुरुं पश्चाद्भवं देवीं विनायकम्॥ ८.८५ ॥

योगीश्वरान् सशिष्यांश्च योगं युञ्जीत योगवित्॥
आसनं स्वस्तिकं बध्वा पद्ममर्धासनं तु वा॥ ८.८६ ॥

समजानुस्तथा धीमानेकजानुरथापिवा॥
समं दृढासनो भूत्वा संहृत्य चरणावुभौ॥ ८.८७ ॥

संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः॥
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः॥ ८.८८ ॥

किञ्चिदुन्नामितशिर दन्तैर्दन्तान्न संस्पृशेत्॥
सम्प्रेक्ष्य नासिकाग्रां स्वं दिशश्चानवलोकयन्॥ ८.८९ ॥

तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत्॥
ततः सत्त्वस्थितो भूत्वा शिवध्य न समभ्यसेत्॥ ८.९० ॥

ॐकारवाच्यं परमं शुद्धं दीपशिखाकृतिम्॥
ध्यायेद्वै पुण्डरीकस्य कर्णिकायां समाहितः॥ ८.९१ ॥

नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम्॥
त्र्यङ्गुले चाष्टकोणं वा पञ्चकोणमथापि वा॥ ८.९२ ॥

त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः॥
सौरं सौम्य तथाग्नेयमथ वानुक्रमेण तु॥ ८.९३ ॥

आग्नेयं च ततः सौरं सौम्यमेवं विधानतः॥
अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम्॥ ८.९४ ॥

गुणत्रयं क्रमेणैव मण्डलोपरि भावयेत्॥
सत्त्वस्थं चिन्तयेद्रुद्रं स्वशक्त्या परिमण्डितम्॥ ८.९५ ॥

नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि॥
ललाट फलिकायां वा मूर्ध्नि ध्यानं समाचरेत्॥ ८.९६ ॥

द्विदले षोडशारे वा द्वादशारे क्रमेण तु॥
दशारे वा षडस्रे वा चतुरस्रे स्मरेच्छिवम्॥ ८.९७ ॥

कनकाभे तथागारसन्निभे सुसितेऽपि वा॥
द्वादशादित्यसङ्काशे चन्द्रबिम्बसमेऽपि वा॥ ८.९८ ॥

विद्युत्कोटिनिभे स्थाने चिन्तयेत्परमेश्वरम्॥
आग्निवर्णेऽथ वा विद्युद्वलयाभे समाहितः॥ ८.९९ ॥

वज्रकोटिप्रभे स्थाने पद्मरागनिभेऽपि वा॥
नीललोहितबिम्बे वा योगी ध्यानं समभ्यसेत्॥ ८.१०० ॥

महेश्वरं हृदि ध्यायेन्नाभिपद्मे सदाशिवम्॥
चन्द्रचूडं ललाटे तु भ्रूमध्ये शङ्करं स्वयम्॥ ८.१०१ ॥

दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत्॥
निर्मलं निष्कलं ब्रह्म सुशान्तं ज्ञानरूपिणम्॥ ८.१०२ ॥

अलक्षणमनिर्देश्यमणोरल्पतरं शुभम्॥
निरालम्बमतर्क्यं च विनाशोत्पत्तिवर्जितम्॥ ८.१०३ ॥

कैवल्यं चैव निर्वाणं निःश्रेयसमनूपमम्॥
अमृतं चाक्षरं ब्रह्म ह्यपुनर्भव मद्भुतम्॥ ८.१०४ ॥

महानन्दं परानन्दं योगानन्दमनामयम्।
हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम्॥ ८.१०५ ॥

स्वयंवेद्यमवेद्यं तच्छिवं ज्ञानमयं परम्॥
अतीन्द्रियमनाभासं परं तत्त्वं परात्परम्॥ ८.१०६ ॥

सर्वोपाधिविनिर्मुकं ध्यानगम्यं विचारतः॥
अद्वयं तमसश्चैव परस्तात्संस्थितं परम्॥ ८.१०७ ॥

मनस्येवं महादेवं हृत्पद्मे वापि चिन्तयेत्॥
नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम्॥ ८.१०८ ॥

देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम्॥
कन्यसेनैव मार्गेण चोद्घातेनापि शङ्करम्॥ ८.१०९ ॥

क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः॥
उत्तमेनापि वै विद्वान् कुम्भकेन समभ्यसेत्॥ ८.११० ॥

द्वात्रींशद्रेचयेद्धीमान् हृदि नाभौ समाहितः॥
रेचकं पूरकं त्यक्त्वा कुम्भकं च द्विजोत्तमाः॥ ८.१११ ॥

साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम्॥
एकीभावं समेत्यैवं तत्र यद्रससम्भवम्॥ ८.११२ ॥

आनन्दं ब्रह्मणो विद्वान् साक्षात्समरसे स्थितः॥
धारणा द्वादशायामा ध्यानं द्वादश धारणम्॥ ८.११३ ॥

ध्यानं द्वादशकं यावत्समाधि रभिधीयते॥
अथवा ज्ञानिनां विप्राः सम्पर्कादेव जायते॥ ८.११४ ॥

प्रयत्नाद्वा तयोस्तुल्य चिराद्वा ह्यचिराद्द्विजाः॥
योगान्तरायास्तस्याथ जायन्ते युञ्जतः पुनः॥ ८.११५ ॥

नश्यन्त्यभ्यासतस्तेऽपि प्रणिधानेन वै गुरोः॥ ११६ ॥
इति श्रीलिङ्गमहापुराणे पूर्वभागेऽष्टाङ्गयोगनिरूपणं नामाऽष्टमोध्यायः॥ ८ ॥