राजोवाच
भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् ।
पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ १ ॥
ऋषिरुवाच
शृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् ।
कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम् ॥ २ ॥
आदौ स्नानविधिं कृत्वा शुचिः शुक्लाम्बरो नरः ।
आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥ ३ ॥
ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् ।
तत्रोपविश्य विधिवत् त्रिराचम्य मुदान्वितः ॥ ४ ॥
पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः ।
प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च ॥ ५ ॥
कुर्यात्प्राणप्रतिष्ठां तु सम्भारं प्रोक्ष्य मन्त्रतः ।
कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥ ६ ॥
शुभे ताम्रमये पात्रे चन्दनेन सितेन च ।
षट्कोणं विलिखेद्यन्त्रं चाष्टकोणं ततो बहिः ॥ ७ ॥
नवाक्षरस्य मन्त्रस्य बीजानि विलिखेत्ततः ।
कृत्वा यन्त्रप्रतिष्ठाञ्च वेदोक्ता संविधाय च ॥ ८ ॥
अर्चां वा धातवीं कुर्यात्पूजामन्त्रैः शिवोदितैः ।
पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥ ९ ॥
कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः ।
जपेन्नवाक्षरं मन्त्रं सततं ध्यानपूर्वकम् ॥ १० ॥
होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् ।
भोजनं ब्राह्मणानाञ्च तद्दशांशेन कारयेत् ॥ ११ ॥
चरित्रत्रयपाठञ्च नित्यं कुर्याद्विसर्जयेत् ।
नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥ १२ ॥
आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप ।
नवरात्रोपवासो वै कर्तव्यः शुभमिच्छता ॥ १३ ॥
होमः सुविपुलः कार्यो जप्यमन्त्रैः सुपायसैः ।
शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः ॥ १४ ॥
छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभैः ।
हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः ॥ १५ ॥
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।
कर्तव्यं पूजनं देव्या ब्राह्मणानाञ्च भोजनम् ॥ १६ ॥
निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते ।
अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः ॥ १७ ॥
राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् ।
शत्रुभिः पीडितो हन्ति रिपुं मायाप्रसादतः ॥ १८ ॥
विद्यार्थी पूजनं यस्तु करोति नियतेन्द्रियः ।
अनवद्यां शुभा विद्यां विन्दते नात्र संशयः ॥ १९ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः ।
पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥ २० ॥
नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः ।
वाञ्छितं फलमाप्नोति सर्वदा भक्तितत्परः ॥ २१ ॥
आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् ।
करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात् ॥ २२ ॥
विधिवन्मण्डलं कृत्वा पूजास्थानं प्रकल्पयेत् ।
कलशं स्थापयेत्तत्र वेदमन्त्रविधानतः ॥ २३ ॥
यन्त्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि ।
वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान् ॥ २४ ॥
कृत्वोपरि वितानञ्च पुष्पमालासमावृतम् ।
धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ॥ २५ ॥
त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः ।
वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने ॥ २६ ॥
धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः ।
गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा ॥ २७ ॥
उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः ।
कन्यकानां पूजनञ्च विधेयं विधिपूर्वकम् ॥ २८ ॥
चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा ।
सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः ॥ २९ ॥
एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः ।
अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥ ३० ॥
ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने ।
कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः ॥ ३१ ॥
एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः ।
नारी वा सधवा भक्त्या विधवा वा पतिव्रता ॥ ३२ ॥
इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् ।
देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः ॥ ३३ ॥
जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी ।
जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः ॥ ३४ ॥
नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् ।
आराधनं शिवायास्तु सर्वसौख्यकरं परम् ॥ ३५ ॥
अनेन विधिना राजन् समाराधय चण्डिकाम् ।
जित्वा रिपूनस्खलितं राज्यं प्राप्स्यस्यनुत्तमम् ॥ ३६ ॥
सुखञ्च परमं भूप देहेऽस्मिन्स्वगृहे पुनः ।
पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः ॥ ३७ ॥
वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् ।
देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम् ॥ ३८ ॥
स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः ।
सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः ॥ ३९ ॥
देवीलोके शुभे वासो भविता ते न संशयः ।
नाराधिता भगवती यैस्ते नरकभागिनः ॥ ४० ॥
इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः ।
भवन्ति मानवा राजञ्छत्रुभिश्च पराजिताः ॥ ४१ ॥
निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः ।
बिल्वीदलैः करवीरैः शतपत्रैश्च चम्पकैः ॥ ४२ ॥
अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः ।
भवन्ति कृतपुण्यास्ते शक्तिभक्तिपरायणाः ॥ ४३ ॥
धनविभवसुखाढ्या मानवा मानवन्तः
सकलगुणगणानां भाजनं भारतीशाः ।
निगमपठितमन्त्रैः पूजिता यैर्भवानी
नृपतितिलकमुख्यास्ते भवन्तीह लोके ॥ ४४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
भगवत्याः पूजाराधनविधिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
अध्याय चौतिसावा समाप्त