व्यास उवाच
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।
का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ १ ॥
शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ।
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ २ ॥
महिष उवाच
सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले ।
घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥ ३ ॥
चन्द्रसेनाभिधस्तत्र राजा धर्मपरायणः ।
न्यायदण्डधरः शान्तः प्रजापालनतत्परः ॥ ४ ॥
सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः ।
शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ॥ ५ ॥
तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा ।
सदाचारातिसुमुखी पतिभक्तिपरायणा ॥ ६ ॥
नाम्ना गुणवती कान्ता सर्वलक्षणसंयुता ।
सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ॥ ७ ॥
पिता चातीव सन्तुष्टः पुत्रीं प्राप्य मनोरमाम् ।
मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥ ८ ॥
इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने ।
दशवर्षा यदा जाता कन्या चातिमनोहरा ॥ ९ ॥
वरार्थं नृपतिश्चिन्तामवाप च दिने दिने ।
मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥ १० ॥
तस्य पुत्रोऽतिमेधावी कम्बुग्रीवोऽतिविश्रुतः ।
ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ॥ ११ ॥
सर्वलक्षणसम्पन्नः सर्वविद्यार्थपारगः ।
राज्ञा पृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥ १२ ॥
कम्बुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् ।
सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥ १३ ॥
विवाहं ते पिता कर्तुं कम्बुग्रीवेण वाञ्छति ।
तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥ १४ ॥
नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे ।
कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥ १५ ॥
स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि ।
पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥ १६ ॥
स्वातन्त्र्यान्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदाः ।
तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ॥ १७ ॥
विवाहे वर्तमाने तु पावकस्य च सन्निधौ ।
वक्तव्यं वचनं सम्यक्त्वदधीनास्मि सर्वदा ॥ १८ ॥
श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये ।
पतिचित्तानुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥ १९ ॥
कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि ।
तदा महत्तरं दुःखं सपत्नीसम्भवं भवेत् ॥ २० ॥
तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ ।
संसारे क्व सुखं मातर्नारीणां च विशेषतः ॥ २१ ॥
स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि ।
श्रुतं मया पुरा मातरुत्तानचरणात्मजः ॥ २२ ॥
उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नृपः ।
पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ॥ २३ ॥
अपराधं विना कान्तां त्यक्तवान्विपिने प्रियाम् ।
एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥ २४ ॥
कालयोगान्मृते तस्मिन्नारी स्याद्दुःखभाजनम् ।
वैधव्यं परमं दुःखं शोकसन्तापकारकम् ॥ २५ ॥
परोषितपतित्वेऽपि दुःखं स्यादधिकं गृहे ।
मदनाग्निविदग्धायाः किं सुखं पतिसङ्गजम् ॥ २६ ॥
तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम ।
एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ॥ २७ ॥
न च वाञ्छति भर्तारं कौमारव्रतधारिणी ।
व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥ २८ ॥
न काङ्क्षति पतिं कर्तुं बहुदोषविचक्षणा ।
भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ॥ २९ ॥
विवाहो न कृतः पुत्र्या ज्ञात्वा भावविवर्जिताम् ।
वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥ ३० ॥
यौवनस्याङ्कुरा जाता नारीणां कामदीपकाः ।
तथापि सा वयस्याभिः प्रेरितापि पुनः पुनः ॥ ३१ ॥
चकमे न पतिं कर्तुं ज्ञानार्थपदभाषिणी ।
एकदोद्यानदेशे सा विहर्तुं बहुपादपे ॥ ३२ ॥
जगाम सुमुखी प्रेम्णा सैरन्ध्रीगणसेविता ।
रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ॥ ३३ ॥
पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता ।
कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा ॥ ३४ ॥
आजगाम महावीरो वीरसेनोऽतिविश्रुतः ।
एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ॥ ३५ ॥
सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः ।
दृष्टस्तस्या वयस्याभिर्दूरतः पार्थिवस्तदा ॥ ३६ ॥
मन्दोदर्यै तथा प्रोक्तं समायाति नरः पथि ।
रथारूढो महाबाहू रूपवान्मदनोऽपरः ॥ ३७ ॥
मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह ।
एवं ब्रुवत्यां तत्रासौ कोसलेन्द्रः समागतः ॥ ३८ ॥
दृष्ट्वा तामसितापाङ्गीं विस्मयं प्राप भूपतिः ।
उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम् ॥ ३९ ॥
केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे ।
एवं पृष्टा तु सैरन्ध्री तमुवाच शुचिस्मिता ॥ ४० ॥
प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचन ।
कोऽसि त्वं किमिहायातः किं कार्यं वद साम्प्रतम् ॥ ४१ ॥
इति पृष्टस्तु सैरन्ध्र्या तामुवाच महीपतिः ।
कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः ॥ ४२ ॥
तस्य पालयिता चाहं वीरसेनाभिधः प्रिये ।
वाहिनी पृष्ठतः कामं समायाति चतुर्विधा ॥ ४३ ॥
मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् ।
सैरन्ध्र्युवाच
चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल ॥ ४४ ॥
उद्याने रन्तुकामेयं प्राप्ता कमललोचना ।
श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम् ॥ ४५ ॥
सैरन्ध्रि चतुरासि त्वं राजपुत्रीं प्रबोधय ।
ककुत्स्थवंशजश्चाहं राजास्मि चारुलोचने ॥ ४६ ॥
गान्धर्वेण विवाहेन पतिं मां कुरु कामिनि ।
न मे भार्यास्ति सुश्रोणि वयसोऽद्भुतयौवनाम् ॥ ४७ ॥
वाञ्छामि रूपसम्पन्नां सुकुलां कामिनीं किल ।
अथवा ते पिता मह्यं विधिना दातुमर्हति ॥ ४८ ॥
अनुकूलः पतिश्चाहं भविष्यामि न संशयः ।
महिष उवाच
इत्याकर्ण्य वचस्तस्य सैरन्ध्री प्राह तां तदा ॥ ४९ ॥
प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा ।
मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः ॥ ५० ॥
रूपवान्बलवान्कान्तो वयसा त्वत्समः पुनः ।
प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ॥ ५१ ॥
पितापि ते विशालाक्षि परितप्यति सर्वथा ।
विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ॥ ५२ ॥
इत्याहास्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः ।
पुत्रीं प्रबोधयन्त्वेतां सैरन्ध्र्यः सेवने रताः ॥ ५३ ॥
वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः ।
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मोऽब्रवीन्मनुः ॥ ५४ ॥
भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् ।
तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम् ॥ ५५ ॥
मन्दादर्युवाच
नाहं पतिं करिष्यामि चरिष्ये तप अद्भुतम् ।
निवारय नृपं बाले किं मां पश्यति निस्त्रपः ॥ ५६ ॥
सैरन्ध्र्युवाच
दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः ।
तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुन्दरि ॥ ५७ ॥
अन्यथा व्यसनं नूनमापतेदिति निश्चयः ।
इति तस्या वचः श्रुत्वा कन्योवाचाथ तां सखीम् ॥ ५८ ॥
यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् ।
न विवाहं करिष्येऽहं सर्वथा परिचारिके ॥ ५९ ॥
महिष उवाच
इति तस्यास्तु निर्बन्धं ज्ञात्वा प्राह नृपं पुनः ।
गच्छ राजन् यथाकामं नेयमिच्छति सत्पतिम् ॥ ६० ॥
नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया ।
कोसलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः ॥ ६१ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
देवीमहिषसंवादे राजपुत्रीमन्दोदरीवृत्तवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥