सूत उवाच–त्रिलोचनात्परं लिङ्गं वाराणस्यां न दृश्यते सदा संनिहितो नित्यं यस्मिँल्लिङ्गे शिवः स्थितः १
यान्नि स्थितानि लिङ्गानि वारणस्यां द्विजोत्तमाः दृष्टान्येव भवन्त्येव दृष्टे लिङ्गे त्रिलोचने २
असंख्यातानि पापानि ज्ञानतोऽज्ञानतोऽपि वा कृतानि नाशयत्येवं देवदेवस्त्रिलोचनः ३
मायापाशेन बद्धानां सर्वेषां प्राणिनामपि मुक्तिं ददाति परगां देवदेवस्त्रिलोचनः ४
पश्चिमाभिमुखं लिङ्गं सर्पमेखलमण्डितम् तस्य दर्शनमात्रेण कोटिलिङ्गार्चनं फलम् ५
त्रिलोचनं सुसंपूज्य कृष्णद्वैपायनो मुनिः ययौ कामेश्वरं द्रष्टुं सिद्धलिङ्गमनुत्तमम् ६
ददौ दुर्वाससे यत्र देवदेवो महेश्वरः प्रसन्नो विविधाः सिद्धीः सर्वेषां तपसामपि दुर्लभाः ७
अन्यश्चापि वरो दत्तो देवदेवेन शूलिना कृतानां क्रियमाणानां सर्वेषां तपसामपि ८
कोधो नाशकरः प्रोक्तो ह्यन्यथैव मुनेऽस्तु ते तस्य दक्षिणदिग्भागे कामकुण्डमिति स्मृतम् ९
तत्र स्नात्वा नरो भक्त्या दृष्ट्वा कामेश्वरं शिवम् ब्रह्महत्यादिभिः पापैर्मुक्तो याति परां गतिम् १०
अन्यान्यपि च लिङ्गानि वाराणस्यां स्थितान्यपि संख्यामपि न जानाति तेषां देवश्चतुर्मुखः ११
को वा वदति माहात्म्यमृते देवान्महेश्वरात् नन्दीश्वरो वा जानाति प्रसादाद्गिरिजापतेः १२
अथ सत्यवतिसूनुर्द्रष्टुं देवीं शिवां पराम् विशालाक्षीं द्विजश्रेष्ठा यत्र संनिहिता शिवा १३
तां दृष्ट्वा विधिवद्भक्त्या संपूज्य च महागुनिः परानन्दात्मिकां मौरीं स्तुतिं मत्वा चकार सः १४
व्यास उवाच –
विशालाक्षि नमस्तुभ्यं परब्रह्मात्मिके शिवे त्वमेव माता सर्वेषां ब्रह्मादीनां दिवोकसाम् १५
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्वमेव हि ऋज्वी कुण्डलिनी सूक्ष्मा योगसिद्धिप्रदायिनी १६
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती सती दाक्षायणी विद्या सर्वशक्तिमयी शिवा १७
अपर्णा चैकपर्णा च तथा चैकैकपाटला उमा हैमवती चापि कल्याणी चैव मातृका १८
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता गणाम्बिका महादेवी नन्दिनी जातवेदसी १९
सावित्री वरदा पुण्या पावनी लोकविश्रुता आयती नियती रौद्री दुर्गा भद्रा प्रमाथिनी २०
कालरात्री महामाया रेवती भूतनायिका गौतमी कौशिकी चाऽऽर्या चण्ढी कात्यायनी सती २१
वृषध्वजा शूलधरा परमा ब्रह्मचारिणी महेन्द्रोपेन्द्रमाता च पार्वती सिंहवाहना २२
एवं स्तुत्वा विशालाक्षीं दिव्यैरेतैः सुनामभिः कृतकृत्योऽभवद्व्यासो वाराणस्यां द्विजोत्तमाः २३
वाराणस्यां विशालाक्षी गङ्गा विश्वेश्वरः शिवः भक्तिः पशुपतौ तत्र दुर्लभं हि चतुष्टयम् २४
यः पश्यति विशालाक्षीं स्नात्वा गङ्गाम्भसि द्विजाः अश्वमेधसहस्रस्य फलमाप्नोत्यनुत्तमम् २५
वाराणस्यास्तु माहात्म्यमिति किंचिन्मयोदितम् यः पठेच्छÞणुयाधऽपि याति माहेश्वरं पदम् २६
३३५
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे त्रिलोचन माहात्म्यादिकथनं नामाष्टमोऽध्यायः ८