०५ महादेववरप्रदानम्

सनत्कुमार उवाच –

गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः शिवः न तत्र युगधर्मोऽस्ति नैव लग्ना वसुंधरा १

विश्वेश्वरस्य यल्लिङ्गं ज्योतिर्लिङ्गं तदुच्यते यस्मिन्दृष्टे क्षणाज्जन्तुः संसारं न पुनर्विशेत् २

गत्वा पश्य परं लिङ्गं तत्र सत्यवतीसुत प्राप्स्यसे परमां मुक्तिं देवैरपि सुदुर्लभाम् ३

स्नात्वा गङ्गाजले पुण्ये पश्य विश्वेश्वरं परम् स दास्यति परं ज्ञानं येन मुक्तो भविष्यसि ४

दृष्ट्वा विश्वेश्वरं देवं यावत्तिष्ठति तत्क्षणात् आगमिष्यन्ति मुनयस्त्वां द्रष्टुं सर्व एव ते ५

विश्वेश्वरस्य माहात्म्यं प्रक्ष्यन्ति त्वां महामुने ब्रूहि मद्वचनात्तेषां ज्ञानं माहेश्वरं परम् ६

एवं सत्यवतीसूनुस्तन्माहात्म्यमशेषतः सनत्कुमारात्स्वगुरोः श्रुत्वा माहेश्वराग्रणीः ७

प्रणिपत्य गुरुं भक्त्या रुद्रं ब्रह्मादिसेवितम् सशिष्यः प्रययौ शीघ्रं व्यासो वाराणसीं प्रति ८

मनुरुवाच – गत्वा वाराणसीं व्यासः सिद्धर्षिमुनिसेविताम् अकरोत्किं तदाचक्ष्व भगवन्विश्वपूजित ९

भानुरुवाच–संप्राप्य काशीं धर्मात्मा कृष्णद्वैपायनो मुनिः स्नात्वा यथावज्जाह्नब्यां तर्पयित्वा सुरापितॄन् १०

ययौ विश्वेश्वरं द्रष्टुं ज्योतिर्लिङ्गमनामयम् संपूज्य सर्वभावेन दण्डवत्प्रणिपत्य च ११

देवस्य दक्षिणा मूर्तावुपविश्य महामुनिः पश्यन्विश्वेश्वरं लिङ्गं जपन्वै शतरुद्रियम् १२

क्षणाल्लिङ्गात्परं ज्योतिराविर्भूतं निरञ्जनम् सूक्ष्मात्सूक्ष्मं च परममानन्दं तमसः परम् १३

आदिमध्यान्तरहितं सूर्यकोटिसमप्रभम् यत्तन्माहेश्वरं ज्योतिर्वेदान्तेषु प्रतिष्ठितम् १४

दर्शनात्तस्य च मुनेः पाराशर्यस्य धीमतः दिव्यं माहेश्वरं ज्ञानमुद्भूतं केवलं शिवम् १५

मेने कृतार्थमात्मानं दुःखत्रयविवर्जितम् अद्वयं निर्गुणं शान्तं जीवन्मुक्तस्तदा मुनिः १६

अहो विश्वेश्वरो देवः कथं कैर्वा न सेव्यते यस्मिन्दृष्टे क्षणाज्ज्ञानमुदितं मम निर्मलम् १७

नमो भगवते तुभ्यं विश्वनाथाय शूलिने पिनाकिने जगत्कर्त्रे विश्वमायाप्रवर्तिने १८

दुर्विज्ञेयाप्रमेयाय परमानन्दरूपिणे भक्तिप्रियाय सूक्ष्माय पार्वतीशाय ते नमः १९

नमो जगत्प्रतिष्ठाय जगज्जननहेतवे संहर्त्रे ऋग्यजुःसाममूर्तये तत्प्रवर्तिने २०

जानाति कस्त्वां विश्वेश तत्त्वतो मादृशो जनः वेदा अपि न जानन्ति साङ्गोपनिषदक्रमाः २१

भानुरुवाच–अथ तस्मिन्महादेवे परंज्योतिषि विश्वभुक् शूलपाणिरमेयात्मा प्रादुरासीद्वृषध्वजः २२

ततस्तमब्रवीद्वाक्यं कारुण्याच्छुभया गिरा वरं वरय दास्यामि यत्ते मनसि रोचते २३

व्यास उवाच–भगवन्कृतकृत्योऽस्मि दर्शनात्तव शंकर जातं त्वद्विषयं ज्ञानं देवानामपि दुर्लभम् २४

भक्तिं परे भगवति त्वय्येवाव्यभिचारिणीम् देहि मे देवदेवेश नान्यदिष्टं वरं मम २५

भानुरुवाच एवमस्त्विति देवेशो घ्यासायामिततेजसे वरं दत्त्वा मुनीन्द्राय क्षणादन्तर्हितोऽभवत् २६

तस्माद्व्यासात्परो नान्यः शिवभक्तो जगत्त्रये कृष्णो वा देवकीसूनुरर्जुनो वा महामतिः २७

एवं हराल्लब्धवरः कृष्णद्वैपायनः प्रभुः
तत्र यानि च लिङ्गानि तानि द्रष्टुं ययौ मुनिः २८

२०८

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे भानुमनुसंवादे महादेववरप्रदानं नाम पञ्चमोऽध्यायः ५