Cols:
A±:
Incl:
Vol
Rate
Pitch
॥ मुद्गल पुराण खण्ड ४ ॥
॥ अथ श्रीमुद्गलपुराणे चतुर्थः खण्डः प्रारभ्यते ॥