+४ गजानन-चरितम्

॥ मुद्गल पुराण खण्ड ४ ॥

॥ अथ श्रीमुद्गलपुराणे चतुर्थः खण्डः प्रारभ्यते ॥