+३ महोदर-चरितम्

॥ मुद्गल पुराण खण्ड ३ ॥

॥ अथ श्रीमुद्गलपुराणे तृतीयः खण्डः प्रारभ्यते ॥