+२ एकदन्त-चरितम्

॥ मुद्गल पुराण खण्ड २ ॥

॥ अथ श्रीमुद्गलपुराणे द्वितीयः खण्डः प्रारभ्यते ॥