एकपञ्चाशोऽध्यायः ५१
मार्कण्डेय उवाच
दुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः ।
जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात् ॥ ५१.१ ॥
तयोरपत्यान्यभवने जगद्व्यापीनि षोडश ।
अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥ ५१.२ ॥
तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः ।
अङ्गध्रुक्शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥ ५१.३ ॥
गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः ।
कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु ॥ ५१.४ ॥
नियोजिका वै प्रथमा तथैवान्या विरोधिनी ।
स्वयंहारकरी चैव भ्रामणी ऋतुहारिका ॥ ५१.५ ॥
स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे ।
विद्वेषण्यष्टमी नाम कन्या लोकभयावहा ॥ ५१.६ ॥
एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् ।
अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम ॥ ५१.७ ॥
दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः ।
करोति दन्तसङ्घर्षं चिकीर्षुर्दुः सहागमम् ॥ ५१.८ ॥
तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः ।
शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि ॥ ५१.९ ॥
सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् ।
उष्ट्रकण्टकखड्गास्थिक्षौमवस्त्रविधारणात् ॥ ५१.१० ॥
तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद्ब्रुवन् ।
शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा ॥ ५१.११ ॥
तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा ।
दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः ॥ ५१.१२ ॥
चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता ।
अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन् ॥ ५१.१३ ॥
रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् ।
परिवर्तकसञ्ज्ञोऽयं तस्यापि सितसर्षपैः ॥ ५१.१४ ॥
रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् ।
अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम् ॥ ५१.१५ ॥
शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् ।
काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा ॥ ५१.१६ ॥
शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै ।
तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च ॥ ५१.१७ ॥
शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः ।
गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम ॥ ५१.१८ ॥
सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् ।
विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज ॥ ५१.१९ ॥
गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः ।
पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः ॥ ५१.२० ॥
अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् ।
गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः ॥ ५१.२१ ॥
तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् ।
प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात् ॥ ५१.२२ ॥
विशुद्धगेहावसथादनायासाच्च वै द्विज ।
तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः ॥ ५१.२३ ॥
तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् ।
तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात् ॥ ५१.२४ ॥
बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् ।
परदारपहद्रव्यहरणादिषु मानवान् ॥ ५१.२५ ॥
नियोजयति चैवान्यान् कन्या सा च नियोजिका ।
तस्याः पवित्रपठनात्क्रोधलोभादिवर्जनात् ॥ ५१.२६ ॥
नियोजयति मामिष्टविरोधाच्च विवर्जनम् ।
आक्रुष्टोऽन्येन मन्येत ताडितो वा नियोजिका ॥ ५१.२७ ॥
नियोजयत्येनमिति न गच्छेत्तद्वशं बुधः ।
परदारादिसंसर्गे चित्तमात्मानमेव च ॥ ५१.२८ ॥
नियोजयत्यत्र सा मामिति प्राज्ञो विचिन्तयेत् ।
विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः ॥ ५१.२९ ॥
बन्धूनां सुहृदां पित्रोः पुत्रैः सावर्णिकैश्च या ।
विरोधिनी सा तद्रक्षां कुर्वोत बलिकर्मणा ॥ ५१.३० ॥
तथातिवादसहनाच्छास्त्राचारनिषेवणात् ।
धान्यं खलाद्गृहाद्गोभ्यः पयः सर्पिस्तथापरा ॥ ५१.३१ ॥
समृद्धिमृद्धिमद्द्रव्यादपहिन्ति च कन्यका ।
सा स्वयंहारिकेत्युक्ता सदान्तर्धानतत्परा ॥ ५१.३२ ॥
महानसादर्धसिद्धमन्नागारस्थितं तथा ।
परिविश्यमाणञ्च सदा सार्धं भुङ्क्ते च भुञ्जता ॥ ५१.३३ ॥
उच्छेषणं मनुष्याणां हरत्यन्नञ्च दुर्हरा ।
कर्मान्तागारशालाभ्यः सिद्धर्धि हरति द्विज ॥ ५१.३४ ॥
गोस्त्रीस्तनेभ्यश्च पयः क्षीरहारी सदैव सा ।
दध्नो घृतं तिलात्तैलं सुरागारात्तथा सुराम् ॥ ५१.३५ ॥
रागं कुसुम्भकादीनां कार्पासात्सूत्रमेव च ।
सा स्वयंहारिका नाम हरत्यविरतं द्विज ॥ ५१.३६ ॥
कुर्याच्छिखण्डिनोर्द्वन्द्वं रक्षार्थं कुत्रिमां स्त्रियम् ।
रक्षाश्चैव गृहे लेख्या वर्ज्याचो च्छिष्टता तथा ॥ ५१.३७ ॥
होमाग्निदेवताधूपभस्मना च परिष्क्रिया ।
कार्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम् ॥ ५१.३८ ॥
उद्वेगं जनयत्यन्या एकस्थाननिवासिनः ।
पुरुषस्य तु या प्रोक्ता भ्रामणी सा तु कन्यका ॥ ५१.३९ ॥
तस्याथ रक्षां कुर्वोत विक्षिप्तैः सितसर्षपैः ।
आसने शयने चोर्व्यां यत्रास्ते स तु मानवः ॥ ५१.४० ॥
चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना ।
भ्रामयत्यसकृज्जप्यं भुवः सूक्तं समाधिना ॥ ५१.४१ ॥
स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ।
तथाप्रवृत्तं सा ज्ञेया दौः सहा ऋतहारिका ॥ ५१.४२ ॥
कुर्वोत तीर्थदेवौकश्चैत्यपर्वतसानुषु ।
नदीसङ्गमखातेषु स्त्रपनं तत्प्रशान्यते ॥ ५१.४३ ॥
मन्त्रवित्कृततत्त्वज्ञः पर्वसूषसि च द्विज ।
चिकित्साज्ञश्च वै वैद्यः सम्प्रयुक्तैर्वरौषधैः ॥ ५१.४४ ॥
स्मृतिञ्चापहरत्यन्या स्त्रीणां सा स्मृतिहारिका ।
विविक्तदेशसेवित्वात्तस्याश्चोपशमो भवेत् ॥ ५१.४५ ॥
बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा ।
मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत ॥ ५१.४६ ॥
अष्टमी द्वेषणी नाम कन्या लोकभयावहा ।
या करोति जनद्विष्टं नरं नारीमथापि वा ॥ ५१.४७ ॥
मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् ।
कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत्प्रशान्यते ॥ ५१.४८ ॥
एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम ।
अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु ॥ ५१.४९ ॥
दन्ताकृष्टेरभूत्कन्या विजल्पा कलहा तथा ।
अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये ॥ ५१.५० ॥
तामेव चिन्तयेत्प्राज्ञः प्रयतश्च गृही भवेत् ।
कलहा कलहं गेहे करोत्यविरतं नृणाम् ॥ ५१.५१ ॥
कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय ।
दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि ॥ ५१.५२ ॥
विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् ।
भूतानां मातृभिः सार्धं बालकानान्तु शान्तये ॥ ५१.५३ ॥
विद्यानां तपसाञ्चैव संयमस्य यमस्य च ।
कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा ॥ ५१.५४ ॥
पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः ।
कुष्माण्डा यातुधानाश्च ये चान्ये गणसञ्ज्ञिताः ॥ ५१.५५ ॥
महादेवप्रसादेन महेश्वरमतेन च ।
सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते ॥ ५१.५६ ॥
तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् ।
महापताकजं सर्वं यच्चान्यद्विघ्नकारणम् ॥ ५१.५७ ॥
तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः ।
उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि ॥ ५१.५८ ॥
पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च ।
जपयज्ञविधानेषु यात्रासु च चतुर्दश ॥ ५१.५९ ॥
शरीरारोग्यभोग्येषु सुखदानधनेषु च ।
वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा ॥ ५१.६० ॥
सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ ।
तथोक्तेः कालजिह्वोऽभूत्पुत्रस्तालनिकेतनः ॥ ५१.६१ ॥
स येषां रसनासंस्थास्तानसाधून् विबाधते ।
परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज ॥ ५१.६२ ॥
तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ ।
गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु ॥ ५१.६३ ॥
क्रौष्टुके परिवर्तःस्यात्गर्भस्यान्योदरात्ततः ।
न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम् ॥ ५१.६४ ॥
परिखां वा समाक्रामेदबला गर्भधारिणी ।
अङ्गध्रुक्तनयं लेभे पिशुनं नाम नामतः ॥ ५१.६५ ॥
सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् ।
श्येनकाककपोतांश्च गृध्रोलूकैश्च वै सुतान् ॥ ५१.६६ ॥
अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ।
श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान् ॥ ५१.६७ ॥
उलूकं निरृतिश्चैव जग्राहातिभयावहम् ।
गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः ॥ ५१.६८ ॥
एतेषामेव चैवोक्ता भूताः पापोपपादने ।
तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ ॥ ५१.६९ ॥
तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम ।
गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम् ॥ ५१.७० ॥
नरस्तं वर्जयेद्गेहं कपोताक्रान्तमस्तकम् ।
श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज ॥ ५१.७१ ॥
प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि ।
ईदृक्परित्यजेद्गेहं शान्तिं कुर्याच्च पण्डितः ॥ ५१.७२ ॥
स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ।
षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा ॥ ५१.७३ ॥
स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु ।
चत्वार्यहानि पूर्वाणि तथैवान्यत्त्रयोदश ॥ ५१.७४ ॥
एकादश तथैवान्यदपत्यं तस्य वै दिने ।
अन्यद्दिनाभिगमने श्राद्धदाने तथापरे ॥ ५१.७५ ॥
पर्वस्वथान्यत्तस्मात्तु वर्ज्यान्येतानि पण्डितैः ।
गर्भहन्तुः सुतो निघ्नो मोहनी चापि कन्यका ॥ ५१.७६ ॥
प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ।
जायन्ते मोहनात्तस्याः सर्पमण्डूककच्छपाः ॥ ५१.७७ ॥
सरीसृपाणि चान्यानि पुरीषमथवा पुनः ।
षण्मासान् गुर्विणीं मांसमश्नुवानामसंयताम् ॥ ५१.७८ ॥
वृक्षच्छायाश्रयां रात्रावथवा त्रिचतुष्पथे ।
श्मशानकटभूमिष्ठामुत्तरीयविवर्जिताम् ॥ ५१.७९ ॥
रुदमानां निशीथेऽथ आविशेत्तामसौ स्त्रियम् ।
शस्यहन्तुस्तथैवैकः क्षुद्रको नाम नामतः ॥ ५१.८० ॥
शस्यर्धिं स सदा हन्ति लब्ध्वा रन्ध्रं शृणुष्व तत् ।
अमङ्गल्यदिनारम्भे अतृप्तो वपते च यः ॥ ५१.८१ ॥
क्षेत्रेष्वनुप्रवेशं वै करोत्यन्तोपसङ्गिषु ।
तस्मात्कल्पः सुप्रशस्ते दिनेऽभ्यर्च्य निशाकरम् ॥ ५१.८२ ॥
कुर्यादारम्भमुप्तिञ्च हृष्टस्तुष्टः सहायवान् ।
नियोजिकेति या कन्या दुः सहस्य मयोदिता ॥ ५१. ८३ ॥
जातं प्रचोदिकासञ्ज्ञं तस्याः कन्याचतुष्टयम् ।
मत्तोन्मत्तप्रमत्तास्तु नरान्नारीस्तु ताः सदा ॥ ५१.८४ ॥
समाविशन्ति नाशाय चोदयन्तीह दारुणम् ।
अधर्मं धर्मरूपेण कामञ्चाकामरूपिणम् ॥ ५१.८५ ॥
अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् ।
दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान् ॥ ५१.८६ ॥
भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात्पृथङ्नराः ।
तासां प्रवेशश्च गृहे सन्ध्यारक्ते ह्यथाम्बरे ॥ ५१.८७ ॥
धाताविधात्रोश्च बलिर्यत्र काले न दीयते ।
भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः ॥ ५१.८८ ॥
नवनारीषु सङ्क्रान्तिस्तासामाश्वभिजायते ।
विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा ॥ ५१.८९ ॥
तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे ।
प्रदीपदैलसंसर्गदूषिते लङ्घिते खले ॥ ५१.९० ॥
मुषलोलूखले यत्र पादुके वासने स्त्रियः ।
शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम् ॥ ५१.९१ ॥
यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृह्
दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते ॥ ५१.९२ ॥
विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः ।
एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान् ॥ ५१.९३ ॥
चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे ।
अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः ॥ ५१.९४ ॥
करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः ।
आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः ॥ ५१.९५ ॥
क्रोधं जनयते यस्तु तमः प्रच्छादकस्तु सः ।
स्वयंहार्यास्तु चौर्येण जनितन्तनयत्रयम् ॥ ५१.९६ ॥
सर्वहार्यर्धहारी च वीर्यहारी तथैव च ।
अनाचान्तगृहेष्वेते मन्दाचारगृहेषु च ॥ ५१.९७ ॥
अप्रक्षालितपादेषु प्रविशत्सु महानसम् ।
खलेषु गोष्ठेषु च वै द्रोहो येषु गृहेषु वै ॥ ५१.९८ ॥
तेषु सर्वे यथान्यायं विहरन्ति रमन्ति च ।
भ्रामण्यास्तनयस्त्वेकः काकजङ्घ इति स्मृतः ॥ ५१.९९ ॥
तेनाविष्टो रतिं सर्वो नैव प्राप्नोति वै पुरे ।
भुञ्जन् यो गायते मैत्रे गायते हसते च यः ॥ ५१.१०० ॥
सन्ध्यामैथुनिनञ्चैव नरमाविशति द्विज ।
कन्यात्रयं प्रसूता सा या कन्या ऋतुहारिणी ॥ ५१.१०१ ॥
एका कुचहरा कन्या अन्या व्यञ्जनहारिका ।
तृतीया तु समाख्याता कन्यका जातहारिणी ॥ ५१.१०२ ॥
यस्या न क्रियते सर्वः सम्यग्वैवाहिको विधिः ।
कालातीतोऽथवा तस्या हरत्येका कुचद्वयम् ॥ ५१.१०३ ॥
सम्यक्श्राद्धमदत्त्वा च तथानर्च्य च मातरम् ।
विवाहितायाः कन्याया हरति व्यञ्जनं तथा ॥ ५१.१०४ ॥
अग्न्यम्बुशून्ये च तथा विधूपे सूतिकागृहे ।
अदीपशस्त्रमुसले भूतिसर्षपवर्जिते ॥ ५१.१०५ ॥
अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् ।
क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज ॥ ५१.१०६ ॥
सा जातहारिणी नाम सुघोरा पिशिताशना ।
तस्मात्संरक्षणं कार्यं यत्नतः सूतिकागृहे ॥ ५१.१०७ ॥
स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् ।
अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः ॥ ५१.१०८ ॥
पौत्रेभ्यस्तस्य सम्भूता लीकाः शतसहस्रशः ।
चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः ॥ ५१.१०९ ॥
क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः ।
अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम् ॥ ५१.११० ॥
प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः ।
समये स्थापयामास यादृशे तादृशं शृणु ॥ ५१.१११ ॥
अद्यप्रभृति लीकानामावासं यो हि दास्यति ।
दण्डं तस्याहमतुलं पातयिष्ये न संशयः ॥ ५१.११२ ॥
चण्डालयोन्योऽवसथे लीका या प्रसविष्यति ।
तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति ॥ ५१.११३ ॥
प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी ।
वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते ॥ ५१.११४ ॥
वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् ।
स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा ॥ ५१.११५ ॥
तथैव गच्छतः सद्यो निर्बोजत्वमरूपया ।
अस्नाताशी नरो यो वै तथैव पिशिताशनः ॥ ५१.११६ ॥
विद्वेषिणी तु या कन्या भृकुटीकुटिलानना ।
तस्या द्वौ तनयौ पुंसामपकारप्रकाशकौ ॥ ५१.११७ ॥
निर्बोजत्वं नरो याति नारी वा शौचवर्जिता ।
पैशुन्याभिरतं लोलमसज्जननिषेवणम् ॥ ५१.११८ ॥
पुरुषद्वेषिणञ्चैतौ नारमाक्रम्य तिष्ठतः ।
मात्रा भ्रात्रा तथा मित्रैरभीष्टैः स्वजनैः परैः ॥ ५१.११९ ॥
विद्विष्टो नाशमायाति पुरुषो धर्मतोर्ऽथतः ।
एकस्तु स्वगुणांल्लोके प्रकाशयति पापकृत् ॥ ५१.१२० ॥
द्वितीयस्तु गुणान्मैत्रीं लोकस्थामपकर्षति ।
इत्येते दौः सहाः सर्वे यक्ष्मणः सन्ततावथ ।
पापाचाराः समाख्याता यैर्व्याप्तमखिलं जगत् ॥ ५१.१२१ ॥
इति श्रीमार्कण्डेयपुराणे दुः सहोत्पतिसमापनं नामैकपञ्चाशौऽध्यायः