२१

एकविंशोऽध्यायः

पितोवाच

गालवेन समं गत्वा नृपपुत्रेण तेन यत् ।
कृतं तत्कथ्यतां पुत्रौ विचित्रा युवयोः कथा ॥ २१.१ ॥

पुत्रावूचतुः

स गालवाश्रमे रम्ये तिष्ठन् भूपालनन्दनः ।
सर्वविघ्रोपशमनं चकार ब्रह्मवादिनाम् ॥ २१.२ ॥
वीरं कुवलयाश्वं तं वसन्तं गालवाश्रमे ।
मदावलेपोपहतो नाजानाद्दानवाधमः ॥ २१.३ ॥
ततस्तं गालवं विप्रं सन्ध्योपासनतत्परम् ।
शौकरं रूपमास्थाय प्रधर्षयितुमागतम् ॥ २१.४ ॥
मुनिशिष्यैरथोत्क्रुष्टे शीघ्रमारुह्य तं हयम् ।
अन्वधावद्वराहं तं नृपपुत्रः शरासनी ॥ २१.५ ॥
आजघान च बाणेन चन्द्रार्धाकारवर्चसा ।
आकृष्य बलवच्चापं चारुचित्रोपशोभितम् ॥ २१.६ ॥
नाराचाभिहतः शीघ्रमात्मत्राणपरो मृगः ।
गिरिपादपसम्बाधां सोऽन्वक्रामन्महाटवीम् ॥ २१.७ ॥
तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः ।
चोदितो राजपुत्रेण पितुरादेशकारिणा ॥ २१.८ ॥
अतिक्रम्याथ वेगेन योजनानि सहस्रशः ।
धरण्यां विवृते गर्ते निपपात लघुक्रमः ॥ २१.९ ॥
तस्यानन्तरमेवाशु सोऽप्यश्वी नृपतेः सुतः ।
निपपात महागर्ते तिमिरौघसमावृते ॥ २१.१० ॥
ततो नादृश्यत मृगः स तस्मिन् राजसूनुना ।
प्रकाशञ्च स पातालमपश्यत्तत्र नापि नम् ॥ २१.११ ॥
ततोऽपश्यत्स सौवर्णप्रासादशतसङ्कुलम् ।
पुरन्दरपुरप्रख्यं पुरं प्राकारशोभितम् ॥ २१.१२ ॥
तत्प्रविश्य स नापश्यत्तत्र कञ्चिन्नरं पुरे ।
भ्रमता च ततो दृष्टा तत्र योषित्त्वरान्विता ॥ २१.१३ ॥
सा पृष्टा तेन तन्वङ्गी प्रस्थिता केन कस्य वा ।
नोवाच किञ्चित्प्रासादमारुरोह च भामिनी ॥ २१.१४ ॥
सोऽप्यश्वमेकतो बद्ध्वा तामेवानुससार वै ।
विस्मयोत्फुल्लनयनो निः शङ्को नृपतेः सुतः ॥ २१.१५ ॥
ततोऽपश्यत्सुविस्तीर्णे पर्यङ्के सर्वकाञ्चने ।
निषण्णां कन्यकामेकां कामयुक्तां रतीमिव ॥ २१.१६ ॥
विस्पष्टेन्दुमुखीं सुभ्रूं पीनश्रोणिपयोधराम् ।
बिम्बाधरोष्ठीं नन्वङ्गीं नीलोत्पलविलोचनाम् ॥ २१.१७ ॥
रक्ततुङ्गनखीं श्यामां मृद्वीं ताम्रकराङ्घ्रिकाम् ।
करभोरुं सुदशनां नीलसूक्ष्मस्थिरालकाम् ॥ २१.१८ ॥
तां दृष्ट्वा चारुसर्वाङ्गीमनङ्गाङ्गलतामिव ।
सोऽमन्यत्पार्थिवसुतस्तां रसातलदेवताम् ॥ २१.१९ ॥
सा च दृष्ट्वैव तं बाला नीलकुञ्चितमूर्धजम् ।
पीनोरुस्कन्धबाहुं तममंस्त मदनं शुभा ॥ २१.२० ॥
उत्तस्थौ च महाभागा चित्तक्षोभमवाप्य सा ।
लज्जाविस्मयदैन्यानां सद्यस्तन्वी वशं गता ॥ २१.२१ ॥
कोऽयं देवो नु यक्षो वा गन्धर्वो वोरगोऽपि वा ।
विद्याधरो वा सम्प्राप्तः कृतपुण्यरतिर्नरः ॥ २१.२२ ॥
एवं विचिन्त्य वहुधा निश्वस्य च महीतले ।
उपविश्य ततो भेजे सा मूर्च्छां मदिरक्षणा ॥ २१.२३ ॥
सोऽपि कामशराघातमवाप्य नृपतेः सुतः ।
तां समाश्वासयामास न भेतव्यमिति ब्रुवन् ॥ २१.२४ ॥
सा च स्त्री या तदा दृष्टा पूर्वं तेन महात्मना ।
तालवृन्तमुपादाय पर्यवीजयदाकुला ॥ २१.२५ ॥
समाश्वास्य तदा पृष्टा तेन सम्मोहकारणम् ।
किञ्चिल्लज्जान्विता बाला तस्याः सख्युर्न्यवेदयत् ॥ २१.२६ ॥
सा चास्मै कथयामास नृपपुत्राय विस्तरात् ।
मोहस्य कारणं सर्वं तद्दर्शनसमुद्भवम् ।
यथा तया समाख्यातं तद्वृत्तान्तञ्च भामिनी ॥ २१.२७ ॥

स्त्र्युवाच

विश्वावसुरिति ख्यातो दिवि गन्धर्वराट्प्रभो ।
तस्येयमात्मजा सुभ्रूर्नाम्नरा ख्याता मदालसा ॥ २१.२८ ॥
वज्रकेतोः सुतश्चोग्रो दानवोऽरिविदारणः ।
पातालकेतुर्विख्यातः पातालान्तरसंश्रयः ॥ २१.२९ ॥
तेनेयमुद्यानगता कृत्वा मायां तमोमयीम् ।
अपहृत्य मयां हीना बाला नीता दुरात्मना ॥ २१.३० ॥
आगामिन्यां त्रयोदश्यामुद्वक्ष्यति किलासुरः ।
स तु नार्हति चार्वङ्गीं शूद्रो वेदश्रुतीमिव ॥ २१.३१ ॥
अतीते च दिने बालामात्मव्यापदनोद्यताम् ।
सुरभिः प्राह नायं त्वं प्राप्स्यते दानवाधमः ॥ २१.३२ ॥
मर्त्यलोकमनुप्राप्तं य एनं छेत्स्यते शरैः ।
सते भर्ता महाभागे अचिरेण भविष्यति ॥ २१.३३ ॥
अहं चास्याः सखी नाम्नरा कुण्डलेति मनस्विनी ।
सुता विन्ध्यवतः पत्नी वीरपुष्करमालिनः ॥ २१.३४ ॥
हते भर्तरि शुम्भेन तीर्थात्तीर्थमनुव्रता ।
चरामि दिव्यया गत्या परलोकार्थमुद्यता ॥ २१.३५ ॥
पातालकेतुर्दुष्टात्मा वाराहं वपुरास्थितः ।
केनापि विद्धो बाणेन मुनीनां त्राणकारणात् ॥ २१.३६ ॥
तञ्चाहं तत्त्वतोऽन्विष्य त्वरिता समुपागता ।
सत्यमेव स केनापि ताडितो दानवाधमः ॥ २१.३७ ॥
इयञ्च मूर्च्छामगमत्कारणं यत्शृणुष्व तत् ।
त्वयि प्रीतिमती बाला दर्शनादेव मानद ॥ २१.३८ ॥
देवपुत्रोपमे चारुवाक्यादिगुणशालिनि ।
भर्या चान्यस्य विहिता येन विद्धः स दानवः ॥ २१.३९ ॥
एतस्मात्कारणान्मोहं महान्तमियमागता ।
यावज्जीवं च तन्वङ्गी दुः खमेवोपभोक्ष्यते ॥ २१.४० ॥
त्वय्यस्या हृदयं रागि भर्ता चान्यो भविष्यति ।
यावज्जीवमतो दुः खं सुरभ्या नान्यथा वचः ॥ २१.४१ ॥
अहं त्वस्याः प्रभी प्रीत्या दुः खितात्र समागता ।
यतो विशेषो नैवास्ति स्वसखीनिजदेहयोः ॥ २१.४२ ॥
यद्येषाभिमतं वीरं पतिमाप्नोति शोभना ।
ततस्तपस्त्वहं कुर्यां निर्व्यलीकेन चेतसा ॥ २१.४३ ॥
त्वन्तु को वा किमर्थं वा सम्प्राप्तोऽत्र महामते ।
देवो दैत्यो नु गन्धर्वः पन्नगः किन्नरोऽपि वा ॥ २१.४४ ॥
न ह्यत्र मानुषगतिर्न चेदृङ्मानुषं वपुः ।
तत्त्वमाख्याहि कथितं यथैवावितथं मया ॥ २१.४५ ॥

कुवलयाश्व उवाच

यन्मां पृच्छसि धर्मज्ञे कस्त्वं किं वा समागतः ।
तच्छृणुष्वामलप्रज्ञे कथयाम्यादितस्तव ॥ २१.४६ ॥
राज्ञः शत्रुजितः पुत्रः पित्रा सम्प्रेषितः शुभे ।
मुनिरक्षणमुद्दिश्य गालवाश्रममागतः ॥ २१.४७ ॥
कुर्वतो मम रक्षाञ्च मुनीनां धर्मचारिणाम् ।
विघ्नार्थमागतः कोषऽपि शौकरं रूपमास्थितः ॥ २१.४८ ॥
मया स विद्धो बाणेन चन्द्रार्धाकारवर्च्चसा ।
अपक्रान्तोऽतिवेगेन तमस्म्यनुगतो हयी ॥ २१.४९ ॥
पपात सहसा गर्ते सक्रीडोऽश्वश्च मामकः ।
सोऽहमश्वं समारूढस्तमस्येकः परिभ्रमन् ॥ २१.५० ॥
प्रकाशमासादितवान् दृष्टा च भवती मया ।
पृष्टया च न मे किञ्चिद्भवत्या दत्तमुत्तरम् ॥ २१.५१ ॥
त्वाञ्चैवानुप्रविष्टोऽहमिमं प्रासादमुत्तमम् ।
इत्येतत्कथितं सत्यं न देवोऽहं न दानवः ॥ २१.५२ ॥
न पन्नगो न गन्धर्वः किन्नरो वा शुचिस्मिते ।
समस्ता पूज्यपक्षो वै देवाद्या मम कुण्डले ।
मनुष्योऽस्मि विशङ्का ते न कर्तव्यात्र कर्हिचित् ॥ २१.५३ ॥

पुत्रावूचतुः

ततः प्रहृष्टा सा कन्या सखीवदनमुत्तमम् ।
लज्जाजडं वीक्षमाणा किञ्चिन्नोवाच भामिनी ॥ २१.५४ ॥
सा सखी पुनरप्येनां प्रहृष्टा प्रत्युवाच ह ।
यथावत्कथितं तेन सुरभ्या वचनानुगे ॥ २१.५५ ॥

कुण्डलोवाच

वीर सत्यमसन्दिग्धं भवताभिहितं वचः ।
नान्यत्र हृदयन्त्वस्या दृष्ट्वा स्थैर्यं प्रयास्यति ॥ २१.५६ ॥
चन्द्रमेवाधिका कान्तिः समुपैति रविं प्रभा ।
भूतिर्धन्यं धृतिर्धोरं क्षान्तिरभ्येति चोत्तमम् ॥ २१.५७ ॥
त्वयैव विद्धोऽसन्दिग्धं स पापो दानवाधमः ।
सुरभिः सा गवां माता कथं मिथ्या वदिष्यति ॥ २१.५८ ॥
तद्धन्येयं सभाग्या च त्वत्सम्बन्धं समेत्य वै ।
कुरुष्व वीर यत्कार्यं विधिनैव समाहितम् ॥ २१.५९ ॥

पुत्रावूचतुः

परवानहमित्याह राजपुत्रः सतां पितुः ।
सा च तं चिन्तयामास तुम्बुरुं तत्कुले गुरुम् ॥ २१.६० ॥
स चापि तत्क्षणात्प्राप्तः प्रगृहीतसमित्कुशः ।
मदालसायाः सम्प्रीत्या कुण्डलागौरवेण च ॥ २१.६१ ॥
प्रज्वाल्य पावकं हुत्वा मन्त्रवित्कृतमङ्गलाम् ।
वैवाहिकविधिं कन्यां प्रतिपाद्य यथागतम् ॥ २१.६२ ॥
जगाम तपसे धीमान् स्वाश्रमपदं तदा ।
सा चाह तां सखीं बालां कृतार्थास्मि वरानने ॥ २१.६३ ॥
संयुक्ताममुना दृष्ट्वा त्वामहं रूपशालिनीम् ।
तमस्तप्स्येऽहमतुलं निर्व्यलीकेन चेतसा ॥ २१.६४ ॥
तीर्थाम्बुधूतपापा च भवित्री नेदृशी यथा ।
तञ्चाह राजपुत्रं सा प्रश्रयावनता तदा ।
गन्तुकामा निजसखीस्नेहविक्लवभाषिणी ॥ २१.६५ ॥

कुण्डलोवाच

पुम्भिरप्यमितप्रज्ञ नोपदेशो भवद्विधे ।
दातव्यः किमुत स्त्रीभिरतो नोपदिशामि ते ॥ २१.६६ ॥
किन्त्वस्यास्तनुमध्यायाः स्नेहाकृष्टेन चेतसा ।
त्वया विश्रम्भिता चास्मि स्मारयाम्यरिसूदन ॥ २१.६७ ॥
भर्तव्या रक्षितव्या च भार्या हि पतिना सदा ।
धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥ २१.६८ ॥
यदा भार्या च भर्ता च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ २१.६९ ॥
कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो ।
प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥ २१.७० ॥
तथैव भर्तारमृते भार्या धर्मादिसाधने ।
न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥ २१.७१ ॥
देवातापितृभृत्यानामतिथीनाञ्च पूजनम् ।
न पुम्भिः शक्यते कर्तुमृते भार्यां नृपात्मज ॥ २१.७२ ॥
प्राप्तोऽपि चार्थो मनुजैरानीतोऽपी निजं गृहम् ।
क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा ॥ २१.७३ ॥
कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥ २१.७४ ॥
पितॄन् पुत्रैस्तथैवान्नसाधनैरतिथीन्नरः ।
पूजाभिरमरांस्तद्वत्साध्वीं भार्यां नरोऽवति ॥ २१.७५ ॥
स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः ।
नैव तस्मात्त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥ २१.७६ ॥
एतन्मयोक्तं युवयोर्गच्छामि च यथेप्सितम् ।
वर्ध त्वमनया सार्धं धनपुत्रसुखायुषा ॥ २१.७७ ॥

पुत्रावूचतुः

इत्युक्त्वा सा परिष्वज्य स्वसखीं तं नमस्य च ।
जगाम दिव्यया गत्या यथाभिप्रेतमात्मनः ॥ २१.७८ ॥
सोऽपि शत्रुजितः पुत्रस्तामारोप्य तुरङ्गमम् ।
निर्गन्तुकामः पातालाद्विज्ञातो दनुसम्भवैः ॥ २१.७९ ॥
ततस्तैः सहसोत्क्रुष्टं ह्रियते ह्रियतेऽति वै ।
कन्यारत्नं यदानीतं दिवः पातालकेतुना ॥ २१.८० ॥
ततः परिघनिस्त्रिंशगदाशूलशरायुधम् ।
दानवानां बलं प्राप्तं सह पातालकेतुना ॥ २१.८१ ॥
तिष्ठ तिष्ठेति जल्पन्तस्ते तदा दानवोत्तमाः ।
शरवर्षैस्तथा शूलैर्ववर्षुर्नृपनन्दनम् ॥ २१.८२ ॥
स च शत्रुजितः पुत्रस्तदस्त्राण्यतिवीर्यवान् ।
चिच्छेद शरजालेन प्रहसन्निव लीलया ॥ २१.८३ ॥
क्षणेन पातालतलमसिखक्त्यृष्टिशायकैः ।
छिन्नैः सञ्छन्नमभवदृतध्वजशरोत्करैः ॥ २१.८४ ॥
ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दानवान् ।
तेन ते दानवाः सर्वे सह पातालकेतुना ॥ २१.८५ ॥
ज्वालामालातितीव्रेण स्फुटदस्थिचयाः कृताः ।
निर्दग्धाः कापिलं तेजः समासाद्येव सागराः ॥ २१.८६ ॥
ततः स राजपुत्रोऽश्वी निहत्यासुरसत्तमान् ।
स्त्रीरत्नेन समं तेन समागच्छत्पितुः पुरम् ॥ २१.८७ ॥
प्रणिपत्य च तत्सर्वं स तु पित्रे न्यवेदयत् ।
पातालगमनञ्चैव कुण्डलायाश्च दर्शनम् ॥ २१.८८ ॥
तद्वन्मदालसाप्राप्तिं दानवैश्चापि सङ्गरम् ।
वधञ्च तेषामस्त्रेण पुनरागमनं तथा ॥ २१.८९ ॥
इति श्रुत्वा पिता तस्य चरितं चारुचेतसः ।
प्रीतिमानभवच्चेदं परिष्वज्याह चात्मजम् ॥ २१.९० ॥
सत्पात्रेण त्वया पुत्र तारितोऽहं महात्मना ।
भयेभ्यो मुनयस्त्राता येन सद्धर्मचारिणः ॥ २१.९१ ॥
मत्पूर्वैः ख्यातिमानीतं मया विस्तारितं पुनः ।
पराक्रमवता वीर त्वया तद्वहुलीकृतम् ॥ २१.९२ ॥
यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा ।
तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥ २१.९३ ॥
तद्वीर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः ।
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥ २१.९४ ॥
यः पिता समुपात्तानि धनवीर्ययशांसि वै ।
न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम् ॥ २१.९५ ॥
तन्मया ब्राह्मणत्राणं कृतमासीद्यथा त्वया ।
पातालगमनं यच्च यच्चासुरविनाशनम् ॥ २१.९६ ॥
एतदप्यधिकं वत्स तेन त्वं पुरुषोत्तमः ।
तद्धन्योऽस्म्य बाल त्वमहमेव गुणाधिकम् ॥ २१.९७ ॥
त्वां पुत्रमीदृशं प्राप्य श्लाघ्यः पुण्यवतामपि ।
न स पुत्रकृतां प्रीतिं मन्ये प्राप्नोति मानवः ॥ २१.९८ ॥
पुत्रेण नातिशयितो यः प्रज्ञादानविक्रमैः ।
धिग्जन्म तस्य यः पित्रा लोके विज्ञायते नरः ॥ २१.९९ ॥
यः पुत्रात्ख्यातिमभ्येति तस्य जन्म सुजन्मनः ।
आत्मना ज्ञायते धन्यो मध्यः पितृपितामहैः ॥ २१.१०० ॥
मातृपक्षेण मात्रा च ख्यातिमेति नराधमः ।
तत्पुत्र धनवीर्यैस्त्वं विवर्धस्व सुखेन च ॥ २१.१०१ ॥
घन्धर्वतनया चेयं मा त्वया वै वियुज्यताम् ।
इति पित्रा बहुविधं प्रियमुक्तः पुनः पुनः ॥ २१.१०२ ॥
परिष्वज्य स्वमावासं सभार्यः स विसर्जितः ।
स तया भार्याया सार्धं रेमे तत्र पितुः पुरे ॥ २१.१०३ ॥
अन्येषु च तथोद्यानवनपर्वतसानुषु ।
श्वश्रूश्वसुरयोः पादौ प्रणिपत्य च सा शुभा ।
प्रातः प्रातस्ततस्तेन सह रेमे सुमध्यमा ॥ २१.१०४ ॥

इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसापरिणयनं नामैकविंशोऽध्यायः