Summary (SA)
Chapter 200- Abduction of Pradyumna and his killing of Śambara
{{Ref- SS 308-309}}
मुनय ऊचुः-
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः ।
शम्बरश् च महावीर्यः प्रद्युम्नेन कथं हतः ॥ १ ॥
व्यास उवाच-
षष्ठे ऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् ।
ममैष हन्तेति द्विजा हृतवान् कालशम्बरः ॥ २ ॥
नीत्वा चिक्षेप चैवैनं ग्राहो ऽग्रे लवणार्णवे ।
कल्लोलजनितावर्ते सुघोरे मकरालये ॥ ३ ॥
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठरानलदीपितः ॥ ४ ॥
मत्स्यबन्धैश् च मत्स्यो ऽसौ मत्स्यैर् अन्यैः सह द्विजाः ।
घातितो ऽसुरवर्याय शम्बराय निवेदितः ॥ ५ ॥
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी ।
कारयाम् आस सूदानाम् आधिपत्यम् अनिन्दिता ॥ ६ ॥
दारिते मत्स्यजठरे ददृशे सातिशोभनम् ।
कुमारं मन्मथतरोर् दग्धस्य प्रथमाङ्कुरम् ॥ ७ ॥
को ऽयं कथम् अयं मत्स्यजठरे समुपागतः ।
इत्य् एवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥ ८ ॥
नारद उवाच-
अयं समस्तजगतां सृष्टिसंहारकारिणा ।
शम्बरेण हृतः कृष्णतनयः सूतिकागृहात् ॥ ९ ॥
क्षिप्तः समुद्रे मत्स्येन निगीर्णस् ते वशं गतः ।
नररत्नम् इदं सुभ्रु विश्रब्धा परिपालय ॥ १० ॥
व्यास उवाच-
नारदेनैवम् उक्ता सा पालयाम् आस तं शिशुम् ।
बाल्याद् एवातिरागेण रूपातिशयमोहिता ॥ ११ ॥
स यदा यौवनाभोगभूषितो ऽभूद् द्विजोत्तमाः ।
साभिलाषा तदा सा तु बभूव गजगामिनी ॥ १२ ॥
मायावती ददौ चास्मै माया सर्वा महात्मने ।
प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा ।
प्रसज्जन्तीं तु ताम् आह स कार्ष्णिः कमललोचनः ॥ १३ ॥
प्रद्युम्न उवाच-
मातृभावं विहायैव किमर्थं वर्तसे ऽन्यथा ॥ १४ ॥
व्यास उवाच-
सा चास्मै कथयाम् आस न पुत्रस् त्वं ममेति वै ।
तनयं त्वाम् अयं विष्णोर् हृतवान् कालशम्बरः ॥ १५ ॥
क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान् मया ।
सा तु रोदिति ते माता कान्ताद्याप्य् अतिवत्सला ॥ १६ ॥
व्यास उवाच-
इत्य् उक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ १७ ॥
हत्वा सैन्यम् अशेषं तु तस्य दैत्यस्य माधविः ।
सप्त माया व्यतिक्रम्य मायां संयुयुजे ऽष्टमीम् ॥ १८ ॥
तया जघान तं दैत्यं मायया कालशम्बरम् ।
उत्पत्य च तया सार्धम् आजगाम पितुः पुरम् ॥ १९ ॥
अन्तःपुरे च पतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा हृष्टसङ्कल्पा बभूवुः कृष्णयोषितः ।
रुक्मिणी चाब्रवीत् प्रेम्णा आसक्तदृष्टिर् अनिन्दिता ॥ २० ॥
रुक्मिण्य् उवाच-
धन्यायाः खल्व् अयं पुत्रो वर्तते नवयौवने ।
अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥ २१ ॥
सभाग्या जननी वत्स त्वया कापि विभूषिता ।
अथवा यादृशः स्नेहो मम यादृग् वपुश् च ते ।
हरेर् अपत्यं सुव्यक्तं भवान् वत्स भविष्यति ॥ २२ ॥
व्यास उवाच-
एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः ।
अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥ २३ ॥
श्रीकृष्ण उवाच-
एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः ।
हृतो येनाभवत् पूर्वं पुत्रस् ते सूतिकागृहात् ॥ २४ ॥
इयं मायावती भार्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम् ॥ २५ ॥
मन्मथे तु गते नाशं तदुद्भवपरायणा ।
शम्बरं मोहयाम् आस मायारूपेण रुक्मिणि ॥ २६ ॥
विवाहाद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयाम् आस दैत्यस्य तस्येयं मदिरेक्षणा ॥ २७ ॥
कामो ऽवतीर्णः पुत्रस् ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥ २८ ॥
व्यास उवाच-
ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा ।
नगरी च समस्ता सा साधु साध्व् इत्य् अभाषत ॥ २९ ॥
चिरं नष्टेन पुत्रेण सङ्गतां प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्वो द्वारवत्यां जनस् तदा ॥ ३० ॥