174

Summary (SA)

Chapter 174- Completion of the sacrifice performed by the sages

{{Ref- SS 277-279}}

ब्रह्मोवाच-

सा सङ्गता पूर्वम् अपाम्पतिं तं ।
गङ्गा सुराणाम् अपि वन्दनीया ।
देवैश् च सर्वैर् अनुगम्यमाना ।
संस्तूयमाना मुनिभिर् मरुद्भिः ॥ १ ॥

क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः ।
भृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥ २ ॥

सुधूतपापा मनुगौतमादयः ।
सकौशिकास् तुम्बरुपर्वताद्याः ।
अगस्त्यमार्कण्डसपिप्पलाद्याः ।
सगालवा योगपरायणाश् च ॥ ३ ॥

सवामदेवाङ्गिरसो ऽथ भार्गवाः ।
स्मृतिप्रवीणाः श्रुतिभिर् मनोज्ञाः ।
सर्वे पुराणार्थविदो बहुज्ञास् ।
ते गौतमीं देवनदीं तु गत्वा ॥ ४ ॥

स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् ।
हृद्यैश् च तुष्टैर् मुदितैर् मनोभिः ।
तां सङ्गतां वीक्ष्य शिवो हरिश् च ।
आत्मानम् आदर्शयतां मुनिभ्यः ॥ ५ ॥

तथामरास् तौ पितृभिश् च दृष्टौ ।
स्तुवन्ति देवौ सकलार्तिहारिणौ ॥ ६ ॥

आदित्या वसवो रुद्रा मरुतो लोकपालकाः ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशङ्करौ ॥ ७ ॥

सङ्गमेषु प्रसिद्धेषु नित्यं सप्तसु नारद ।
समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥ ८ ॥

गौतमेश्वर आख्यातो यत्र देवो महेश्वरः ।
नित्यं सन्निहितस् तत्र माधवो रमया सह ॥ ९ ॥

ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः ।
लोकानाम् उपकारार्थम् आत्मनः कारणान्तरे ॥ १० ॥

चक्रपाणिर् इति ख्यातः स्तुतो देवैर् मया सह ।
तत्र सन्निहितो विष्णुर् देवैः सह मरुद्गणैः ॥ ११ ॥

ऐन्द्रतीर्थम् इति ख्यातं तद् एव हयमूर्धकम् ।
हयमूर्धा तत्र विष्णुस् तन्मूर्धनि सुरा अपि ।
सोमतीर्थम् इति ख्यातं यत्र सोमेश्वरः शिवः ॥ १२ ॥

इन्द्रस्य सोमश्रवसो देवैश् च ऋषिभिस् तथा ।
प्रार्थितः सोम एवादाव् इन्द्रायेन्दो परिस्रव ॥ १३ ॥

सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न ।
इन्द्रायेन्दो परिस्रव ॥ १४ ॥

यत् ते राजञ् छृतं हविस् तेन सोमाभिरक्ष नः ।
अरातीवा मा नस् तारीन् मो च नः किञ्चनाममद् ।
इन्द्रायेन्दो परिस्रव ॥ १५ ॥

ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर् ।
इन्द्रायेन्दो परिस्रव ॥ १६ ॥

कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना ।
नानाधियो वसूयवो ऽनु गा इव तस्थिम ।
इन्द्रायेन्दो परिस्रव ॥ १७ ॥

एवम् उक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे ।
तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥ १८ ॥

तत् सोमतीर्थम् आख्यातम् आग्नेयं पुरतस् तु तत् ।
अग्निर् इष्ट्वा महायज्ञैर् माम् आराध्य मनीषितम् ॥ १९ ॥

सम्प्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः ।
स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस् तथा ॥ २० ॥

तस्माद् आग्नेयम् आख्यातम् आदित्यं तदनन्तरम् ।
यत्रादित्यो वेदमयो नित्यम् एति उपासितुम् ॥ २१ ॥

रूपान्तरेण मध्याह्ने द्रष्टुं मां शङ्करं हरिम् ।
नमस्कार्यस् तत्र सदा मध्याह्ने सकलो जनः ॥ २२ ॥

रूपेण केन सविता समायातीत्य् अनिश्चयात् ।
तस्माद् आदित्यम् आख्यातं बार्हस्पत्यम् अनन्तरम् ॥ २३ ॥

बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह ।
ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः ॥ २४ ॥

तत्तीर्थस्मरणाद् एव ग्रहशान्तिर् भविष्यति ।
तस्माद् अप्य् अपरं तीर्थम् इन्द्रगोपे नगोत्तमे ॥ २५ ॥

प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे ।
हिमालयेन तत् तीर्थम् अद्रितीर्थं तद् उच्यते ॥ २६ ॥

तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् ।
एवं सा गौतमी गङ्गा ब्रह्माद्रेश् च विनिःसृता ॥ २७ ॥

यावत् सागरगा देवी तत्र तीर्थानि कानिचित् ।
सङ्क्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥ २८ ॥

वेदे पुराणे ऋषिभिः प्रसिद्धा ।
या गौतमी लोकनमस्कृता च ।
वक्तुं कथं ताम् अतिसुप्रभावाम् ।
अशेषतो नारद कस्य शक्तिः ॥ २९ ॥

भक्त्या प्रवृत्तस्य यथाकथञ्चिन् ।
नैवापराधो ऽस्ति न संशयो ऽत्र ।
तस्माच् च दिङ्मात्रमतिप्रयासात् ।
संसूचितं लोकहिताय तस्याः ॥ ३० ॥

कस् तस्याः प्रतितीर्थं तु प्रभावं वक्तुम् ईश्वरः ।
अपि लक्ष्मीपतिर् विष्णुर् अलं सोमेश्वरः शिवः ॥ ३१ ॥

क्वचित् कस्मिंश् च तीर्थानि कालयोगे भवन्ति हि ।
गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥ ३२ ॥

सर्वत्र सर्वदा पुण्या को न्व् अस्या गुणकीर्तनम् ।
वक्तुं शक्तस् ततस् तस्यै नम इत्य् एव युज्यते ॥ ३३ ॥