Summary (SA)
Chapter 148- Kāṇva’s sarcrificial fire getting extinct during the offering
{{Ref- SS 241-242}}
ब्रह्मोवाच-
कोटितीर्थम् इति ख्यातं गङ्गाया दक्षिणे तटे ।
यस्यानुस्मरणाद् एव सर्वपापैः प्रमुच्यते ॥ १ ॥
यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् ।
कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥ २ ॥
तत्र व्युष्टिं प्रवक्ष्यामि शृणु नारद तन्मनाः ।
कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥ ३ ॥
काण्वश् चेति जनैः ख्यातो वेदवेदाङ्गपारगः ।
इष्टीः पार्वायणानीर् याः सभार्यो वेदपारगः ॥ ४ ॥
कुर्वन्न् आस्ते स गौतम्यास् तीरस्थो लोकपूजितः ।
प्रातःकाले सभार्यो ऽसौ जुह्वद् अग्नौ समाहितः ॥ ५ ॥
सर्वदास्ते कदाचित् तु हवनाय समुद्यतः ।
एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥ ६ ॥
आहुत्यन्तरदानाय हविर् द्रव्यं करे ऽग्रहीत् ।
एतस्मिन्न् अन्तरे वह्निर् उपशान्तो ऽभवत् तदा ॥ ७ ॥
ततश् चिन्तापरः काण्वः कर्तव्यं किं भवेद् इति ।
अन्तर् विचारयाम् आस विषादं परमं गतः ॥ ८ ॥
आहुत्योश् च द्वयोर् मध्य उपशान्तो हुताशनः ।
अग्न्यन्तरम् उपादेयं वैदिकं लौकिकं तथा ॥ ९ ॥
क्व होष्यं स्याद् द्वितीयं तु आहुत्यन्तरम् एव च ।
एवं मीमांसमाने तु दैवी वाग् अब्रवीत् तदा ॥ १० ॥
अग्न्यन्तरं नैव ते ऽत्र उपादेयं भविष्यति ।
यानि तत्र भविष्यन्ति शकलानि समीपतः ॥ ११ ॥
अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् ।
नेत्य् उवाच तदा काण्वः सैव वाग् अब्रवीत् पुनः ॥ १२ ॥
अग्नेः पुत्रो हिरण्यस् तु पिता पुत्रः स एव तु ।
पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥ १३ ॥
पित्रे देयं सुते दद्यात् कोटिप्रीतिगुणं भवेत् ।
दैवी वाग् अब्रवीद् एवं ततः सर्वे महर्षयः ॥ १४ ॥
निश्चित्य धर्मसर्वस्वं तथा चक्रुर् यथोदितम् ।
एतज् ज्ञात्वा जगत्य् अत्र पुत्रे दत्तं पितुर् भवेत् ॥ १५ ॥
अपत्याद्युपकारेण पित्रोः प्रीतिर् यथा भवेत् ।
तथा नान्येन केनापि जगत्य् एतद् धि विश्रुतम् ॥ १६ ॥
सुप्रसिद्धं जगत्य् एतत् सर्वलोकेषु पूजितम् ।
तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत ॥ १७ ॥
मनोग्लानिनिवृत्तिश् च जायते च महत् सुखम् ।
पुनर् अप्य् आह सा वाणी काण्वे ऽस्मिंस् तीर्थ उत्तमे ॥ १८ ॥
अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः ।
लोकत्रयाश्रयाशेषतीर्थेभ्यो ऽपि महाफलम् ॥ १९ ॥
स्नानदानादिकं किञ्चिद् भक्त्या कुर्वन् समाहितः ।
फलं प्राप्स्यस्य् अशेषेण सर्वं कोटिगुणं मुने ॥ २० ॥
यत् किञ्चित् क्रियते चात्र स्नानदानादिकं नरैः ।
सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः ॥ २१ ॥
यत्रैतद् वृत्तम् आग्नेयं काण्वं पौत्रं हिरण्यकम् ।
वाणीसञ्ज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥ २२ ॥
कोटितीर्थस्य माहात्म्यम् अत्र वक्तुं न शक्यते ।
वाचस्पतिप्रभृतिभिर् अथवान्यैः सुरैर् अपि ॥ २३ ॥
यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा ।
गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥ २४ ॥
कोटितीर्थे द्विजाग्र्याय गाम् एकां यः प्रयच्छति ।
तस्य तीर्थस्य माहात्म्याद् गोकोटिफलम् अश्नुते ॥ २५ ॥
तस्मिंस् तीर्थे शुचिर् भूत्वा भूमिदानं करोति यः ।
श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम् ॥ २६ ॥
सर्वत्र गौतमीतीरे पितॄणां दानम् उत्तमम् ।
विशेषतः कोटितीर्थे तद् अनन्तफलप्रदम् ।
अत्रैकन्यूनपञ्चाशत् तीर्थानि मुनयो विदुः ॥ २७ ॥