Summary (SA)
Chapter 141- Pṛthu and the earth
{{Ref- SS 234-235}}
ब्रह्मोवाच-
कपिलासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र नारद वक्ष्यामि कथां पुण्याम् अनुत्तमाम् ॥ १ ॥
कपिलो नाम तत्त्वज्ञो मुनिर् आसीन् महायशाः ।
क्रूरश् चापि प्रसन्नश् च तपोव्रतपरायणः ॥ २ ॥
तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरम् आश्रितम् ।
तम् आगत्य महात्मानं वामदेवादयो ऽब्रुवन् ॥ ३ ॥
हत्वा वेनं ब्रह्मशापैर् नष्टधर्मे त्व् अराजके ।
कपिलं सिद्धम् आचार्यम् ऊचुर् मुनिगणास् तदा ॥ ४ ॥
मुनिगणा ऊचुः-
गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ ५ ॥
ब्रह्मोवाच-
ततो ऽब्रवीन् मुनिर् ध्यात्वा कपिलस् त्व् आगतान् मुनीन् ॥ ६ ॥
कपिल उवाच-
वेनस्योरुर् विमथ्यो ऽभूत् ततः कश्चिद् भविष्यति ॥ ७ ॥
ब्रह्मोवाच-
तथैव चक्रुर् मुनयो वेनस्योरुं विमथ्य वै ।
तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ ८ ॥
तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् ।
निषादः सो ऽभवत् तस्मान् निषादाश् चाभवंस् ततः ॥ ९ ॥
वेनबाहुं ममन्थुस् ते दक्षिणं धर्मसंहितम् ।
ततः पृथुस्वरश् चैव सर्वलक्षणलक्षितः ॥ १० ॥
राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः ।
तम् आगत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान् ॥ ११ ॥
तस्मै ददुस् तथास्त्राणि मन्त्राणि गुणवन्ति च ।
ततो ऽब्रुवन् मुनिगणास् तं पृथुं कपिलेन च ॥ १२ ॥
मुनय ऊचुः-
आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीर् अपि ॥ १३ ॥
ब्रह्मोवाच-
ततः स धनुर् आदाय भुवम् आह नृपोत्तमः ॥ १४ ॥
पृथुर् उवाच-
ओषधीर् देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ १५ ॥
ब्रह्मोवाच-
तम् उवाच मही भीता पृथुं तं पृथुलोचनम् ॥ १६ ॥
मह्य् उवाच-
मयि जीर्णा महौषध्यः कथं दातुम् अहं क्षमा ॥ १७ ॥
ब्रह्मोवाच-
ततः सकोपो नृपतिस् ताम् आह पृथिवीं पुनः ॥ १८ ॥
पृथुर् उवाच-
नो चेद् ददास्य् अद्य त्वां वै हत्वा दास्ये महौषधीः ॥ १९ ॥
भूमिर् उवाच-
कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम ।
विना मया कथं चेमाः प्रजाः सन्धारयिष्यसि ॥ २० ॥
पृथुर् उवाच-
यत्रोपकारो ऽनेकानाम् एकनाशे भविष्यति ।
न दोषस् तत्र पृथिवि तपसा धारये प्रजाः ॥ २१ ॥
न दोषम् अत्र पश्यामि नाचक्षे ऽनर्थकं वचः ।
यस्मिन् निपातिते सौख्यं बहूनाम् उपजायते ।
मुनयस् तद्वधं प्राहुर् अश्वमेधशताधिकम् ॥ २२ ॥
ब्रह्मोवाच-
ततो देवाश् च ऋषयः सान्त्वयित्वा नृपोत्तमम् ।
महीं च मातरं देवीम् ऊचुः सुरगणास् तदा ॥ २३ ॥
देवा ऊचुः-
भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः ।
देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः ।
प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति ॥ २४ ॥
ब्रह्मोवाच-
ततो गोरूपम् आस्थाय भूम्य् आसीत् कपिलान्तिके ।
दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ २५ ॥
यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः ।
महीं गोरूपम् आपन्नां नर्मदायां महामुने ॥ २६ ॥
सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः ।
महानदीषु सर्वासु दुदुहे ऽसौ पयो महत् ॥ २७ ॥
सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी ।
गौतम्या सङ्गता चाभूत् तद् अद्भुतम् इवाभवत् ॥ २८ ॥
ततः प्रभृति तत् तीर्थं कपिलासङ्गमं विदुः ।
तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ २९ ॥
तीर्थान्य् आहुर् मुनिगणाः स्मरणाद् अपि नारद ।
पावनानि जगत्य् अस्मिंस् तानि सर्वाण्य् अनुक्रमात् ॥ ३० ॥