133

Summary (SA)

Chapter 133- The demon born of the smoke at Bharadvāja’s sacrifice

{{Ref- SS 224-225}}

ब्रह्मोवाच-

शुक्लतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ।
यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥ १ ॥

भरद्वाज इति ख्यातो मुनिः परमधार्मिकः ।
तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ २ ॥

गौतमीतीरम् अध्यास्ते पतिव्रतपरायणा ।
अग्नीषोमीयम् ऐन्द्राग्नं पुरोडाशम् अकल्पयत् ॥ ३ ॥

पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत ।
पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ ४ ॥

यज्ञं मे ह्य् अत्र को हंसि कोपात् त्वम् इति तं मुनिः ।
प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः ।
तद् ऋषेर् वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ ५ ॥

राक्षस उवाच-

हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् ।
सन्ध्यासुतो ऽहं ज्येष्ठश् च सुतः प्राचीनबर्हिषः ॥ ६ ॥

ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् ।
ममानुजः कलिश् चापि बलवान् अतिभीषणः ॥ ७ ॥

अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः ।
अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ ८ ॥

भरद्वाज उवाच-

रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः ।
जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ ९ ॥

यज्ञघ्न उवाच-

भरद्वाज निबोधेदं वाक्यं मम समासतः ।
ब्रह्मणाहं पुरा शप्तो देवदानवसन्निधौ ॥ १० ॥

ततः प्रसादितो देवो मया लोकपितामहः ।
अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ ११ ॥

तदा विशापो भविता हव्यघ्न त्वं न चान्यथा ।
एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ १२ ॥

ब्रह्मोवाच-

भरद्वाजः पुनः प्राह सखा मे ऽसि महामते ।
मखसंरक्षणं येन स्यान् मे वद करोमि तत् ॥ १३ ॥

सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् ।
अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम् ॥ १४ ॥

प्रीत्या यदि प्रसन्नो ऽसि सुलभं यद् वदस्व तत् ।
तद् ऋषेर् वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ १५ ॥

रक्ष उवाच-

अमृतं गौतमीवारि अमृतं स्वर्णम् उच्यते ।
अमृतं गोभवं चाज्यम् अमृतं सोम एव च ॥ १६ ॥

एतैर् माम् अभिषिञ्चस्व अथवैतैस् तथा त्रिभिः ।
गङ्गाया वारिणाज्येन हिरण्येन तथैव च ।
सर्वेभ्यो ऽप्य् अधिकं दिव्यम् अमृतं गौतमीजलम् ॥ १७ ॥

ब्रह्मोवाच-

एतद् आकर्ण्य स ऋषिः परं सन्तोषम् आगतः ।
पाणाव् आदाय गङ्गायाः सलिलामृतम् आदरात् ॥ १८ ॥

तेनाकरोद् ऋषी रक्षो ह्य् अभिषिक्तं तदा मखे ।
पुनश् च यूपे च पशाव् ऋत्विक्षु मखमण्डले ॥ १९ ॥

सर्वम् एवाभवच् छुक्लम् अभिषेकान् महात्मनः ।
तद् रक्षो ऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ २० ॥

यः पुरा कृष्णरूपो ऽभूत् स तु शुक्लो ऽभवत् क्षणात् ।
यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ २१ ॥

ऋत्विजो ऽपि विसृज्याथ यूपं गङ्गोदके ऽक्षिपत् ।
गङ्गामध्ये तद् धि यूपम् अद्याप्य् आस्ते महामते ॥ २२ ॥

अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् ।
तत्र तीर्थे पुना रक्षो भरद्वाजम् उवाच ह ॥ २३ ॥

रक्ष उवाच-

अहं यामि भरद्वाज कृतः शुक्लस् त्वया पुनः ।
तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ २४ ॥

कुर्युस् तेषाम् अभीष्टानि भवेयुर् यत् फलं मखे ।
स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने ॥ २५ ॥

ततः प्रभृति तत् तीर्थं शुक्लतीर्थम् इति स्मृतम् ।
गौतम्यां दण्डकारण्ये स्वर्गद्वारम् अपावृतम् ॥ २६ ॥

उभयोस् तीरयोः सप्त सहस्राण्य् अपराणि च ।
तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ २७ ॥