120

Summary (SA)

Chapter 120- The plants and Soma (cont.)

{{Ref- SS 196-197}}

ब्रह्मोवाच-

धान्यतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् ।
सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १ ॥

ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः ।
ऊचुः सर्वस्य लोकस्य गङ्गायाश् चेप्सितं वचः ॥ २ ॥

ओषध्य ऊचुः-

वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः ।
भूमिं सस्यवतीं कश्चिन् मातरं मातृसम्मिताम् ॥ ३ ॥

गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् ।
भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः ॥ ४ ॥

विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः ।
सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात् ॥ ५ ॥

ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः ।
इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति ॥ ६ ॥

सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ।
ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ ७ ॥

ओषध्य ऊचुः-

यो ऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि ।
त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम् ॥ ८ ॥

ओषधयः संवदन्ते सोमेन सह राज्ञा ।
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥ ९ ॥

वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च ।
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥ १० ॥

अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः ।
उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि ॥ ११ ॥

स्थावरं जङ्गमं किञ्चिद् अस्माभिर् व्यापृतं जगत् ।
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥ १२ ॥

हव्यं कव्यं यद् अमृतं यत् किञ्चिद् उपभुज्यते ।
तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि ॥ १३ ॥

इत्य् एतां वैदिकीं गाथां यः शृणोति स्मरेत वा ।
पठते भक्तिम् आपन्नस् तं राजन् पारयामसि ॥ १४ ॥

ब्रह्मोवाच-

यत्रैषा पठिता गाथा सोमेन सह राज्ञा ।
गङ्गातीरे चौषधीभिर् धान्यतीर्थं तद् उच्यते ॥ १५ ॥

ततः प्रभृति तत् तीर्थम् औषध्यं सौम्यम् एव च ।
अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ १६ ॥

एषु स्नानं जपो होमो दानं च पितृतर्पणम् ।
अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते ॥ १७ ॥

षट्शताधिकसाहस्रं तीर्थानां तीरयोर् द्वयोः ।
सर्वपापनिहन्तॄणां सर्वसम्पद्विवर्धनम् ॥ १८ ॥