099

Summary (SA)

Chapter 99- Story of Pṛthuśravas and his younger brother

{{Ref- SS 164}}

ब्रह्मोवाच-

ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ १ ॥

आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः ।
न दारसङ्ग्रहं लेभे वैराग्यान् नाग्निपूजनम् ॥ २ ॥

कनीयांस् तु समर्थो ऽपि परिवित्तिभयान् मुने ।
नाकरोद् दारकर्मादि नैवाग्नीनाम् उपासनम् ॥ ३ ॥

ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् ।
ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः ॥ ४ ॥

पितर ऊचुः-

ऋणत्रयापनोदाय क्रियतां दारसङ्ग्रहः ॥ ५ ॥

ब्रह्मोवाच-

नेत्य् उवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते ।
कनीयांस् तु पितॄन् प्राह न योग्यो दारसङ्ग्रहः ॥ ६ ॥

ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति ।
ताव् उभौ पुनर् अप्य् एवम् ऊचुस् ते वै पितामहाः ॥ ७ ॥

पितर ऊचुः-

याताम् उभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ ।
कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ ८ ॥

गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् ।
स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ ९ ॥

दृष्टावनामिता ध्याता गौतमी सर्वकामदा ।
न देशकालजात्यादिनियमो ऽत्रावगाहने ।
ज्येष्ठो ऽनृणस् ततो भूयात् परिवित्तिर् न चेतरः ॥ १० ॥

ब्रह्मोवाच-

ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् ।
त्रयाणाम् अपि लोकानां काक्षीवतो ऽनृणो ऽभवत् ॥ ११ ॥

ततः प्रभृति तत् तीर्थम् ऋणमोचनम् उच्यते ।
श्रौतस्मार्तर्णेभ्यश् च इतरेभ्यश् च नारद ।
तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ १२ ॥