046

Summary (SA)

Chapter 46- Story of Indradyumna (cont.)- Description of Puruṣottamakṣetra

{{Ref- SS 101}}

मुनय ऊचुः-

श्रोतुम् इच्छामहे देव कथाशेषं महीपतेः ।
तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः ॥ १ ॥

ब्रह्मोवाच-

शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
क्षेत्रसन्दर्शनं चैव कृत्यं तस्य च भूपतेः ॥ २ ॥

गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते ।
ददर्श रमणीयानि स्थानानि सरितस् तथा ॥ ३ ॥

नदी तत्र महापुण्या विन्ध्यपादविनिर्गता ।
स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा ॥ ४ ॥

गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी ।
महानदीति नाम्ना सा पुण्यतोया सरिद्वरा ॥ ५ ॥

दक्षिणस्योदधेर् गर्भं शोभिता ।
उभयोस् तटयोर् यस्या ग्रामाश् च नगराणि च ॥ ६ ॥

दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः ।
हृष्टपुष्टजनाकीर्णा वस्त्रालङ्कारभूषिताः ॥ ७ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास् तत्र पृथक् पृथक् ।
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥ ८ ॥

ताम्बूलपूर्णवदना मालादामविभूषिताः ।
वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः ॥ ९ ॥

अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः ।
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥ १० ॥

चत्वारे राजमार्गेषु वनेषूपवनेषु च ।
सभामण्डलहर्म्येषु देवतायतनेषु च ॥ ११ ॥

इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः ।
काव्यशास्त्रकथास् तत्र श्रूयन्ते च महाजनैः ॥ १२ ॥

स्त्रियस् तद्देशवासिन्यो रूपयौवनगर्विताः ।
सम्पूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः ॥ १३ ॥

सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः ।
पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः ॥ १४ ॥

सौवर्णवलयाक्रान्ता दिव्यैर् वस्त्रैर् अलङ्कृताः ।
कदलीगर्भसङ्काशाः पद्मकिञ्जल्कसप्रभाः ॥ १५ ॥

बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः ।
सुमुखाश् चारुकेशाश् च हावभावावनामिताः ॥ १६ ॥

काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः ।
विद्युद्विस्पष्टदशनास् तन्वङ्ग्यश् च तथापराः ॥ १७ ॥

कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः ।
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥ १८ ॥

कुण्डलै रत्नसंयुक्तैः कर्णपूरैर् मनोहरैः ।
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥ १९ ॥

दिव्यगीतवरैर् धन्यैः क्रीडमाना वराङ्गनाः ।
वीणावेणुमृदङ्गैश् च पणवैश् चैव गोमुखैः ॥ २० ॥

शङ्खदुन्दुभिनिर्घोषैर् नानावाद्यैर् मनोहरैः ।
क्रीडन्त्यस् ताः सदा हृष्टा विलासिन्यः परस्परम् ॥ २१ ॥

एवमादि तथानेकगीतवाद्यविशारदाः ।
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥ २२ ॥

भिक्षुवैखानसैः सिद्धैः स्नातकैर् ब्रह्मचारिभिः ।
मन्त्रसिद्धैस् तपःसिद्धैर् यज्ञसिद्धैर् निषेवितम् ॥ २३ ॥

इत्य् एवं ददृशे राजा क्षेत्रं परमशोभनम् ।
अत्रैवाराधयिष्यामि भगवन्तं सनातनम् ॥ २४ ॥

जगद्गुरुं परं देवं परं पारं परं पदम् ।
सर्वेश्वरेश्वरं विष्णुम् अनन्तम् अपराजितम् ॥ २५ ॥

इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् ।
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥ २६ ॥

प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता ।
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥ २७ ॥

तथा यत्नं करिष्यामि यथा देवो जगत्पतिः ।
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥ २८ ॥

यज्ञैर् दानैस् तपोभिश् च होमैर् ध्यानैस् तथार्चनैः ।
उपवासैश् च विधिवच् चरेयं व्रतम् उत्तमम् ॥ २९ ॥

अनन्यमनसा चैव तन्मना नान्यमानसः ।
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्य् अहम् ॥ ३० ॥