Summary (SA)
Chapter 14- The lunar dynasty (cont.)- Genealogy of Kṛṣṇa
{{Ref- SS 38-41}}
लोमहर्षण उवाच-
गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः ।
गान्धारी जनयाम् आस अनमित्रं महाबलम् ॥ १ ॥
माद्री युधाजितं पुत्रं ततो ऽन्यं देवमीढुषम् ।
तेषां वंशस् त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥ २ ॥
माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकाव् उभौ ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा ॥ ३ ॥
श्वफल्कस् तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षस् तपम् एव च ॥ ४ ॥
कदाचित् काशिराजस्य विषये मुनिसत्तमाः ।
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥ ५ ॥
स तत्र चानयाम् आस श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥ ६ ॥
श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत ।
गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥ ७ ॥
दाता यज्वा च वीरश् च श्रुतवान् अतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच् छ्वफल्काद् भूरिदक्षिणः ॥ ८ ॥
उपमद्गुस् तथा मद्गुर् मेदुरश् चारिमेजयः ।
अविक्षितस् तथाक्षेपः शत्रुघ्नश् चारिमर्दनः ॥ ९ ॥
धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस् तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥ १० ॥
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः ।
प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ ॥ ११ ॥
चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च ।
अश्वग्रीवो ऽश्वबाहुश् च स्वपार्श्वकगवेषणौ ॥ १२ ॥
अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा ।
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ ॥ १३ ॥
असिक्न्यां जनयाम् आस शूरं वै देवमीढुषम् ।
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥ १४ ॥
वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥ १५ ॥
आनकानां च संह्रादः सुमहान् अभवद् दिवि ।
पपात पुष्पवर्षश् च शूरस्य जनने महान् ॥ १६ ॥
मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि ।
यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा ॥ १७ ॥
देवभागस् ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥ १८ ॥
श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥ १९ ॥
राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
श्रुतश्रवायां चैद्यस् तु शिशुपालो ऽभवन् नृपः ॥ २० ॥
हिरण्यकशिपुर् यो ऽसौ दैत्यराजो ऽभवत् पुरा ।
पृथुकीर्त्यां तु सञ्जज्ञे तनयो वृद्धशर्मणः ॥ २१ ॥
करूषाधिपतिर् वीरो दन्तवक्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस् तां पाण्डुर् आवहत् ॥ २२ ॥
यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः ।
भीमसेनस् तथा वाताद् इन्द्राच् चैव धनञ्जयः ॥ २३ ॥
लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः ।
अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ २४ ॥
शैनेयः सत्यकस् तस्माद् युयुधानश् च सात्यकिः ।
उद्धवो देवभागस्य महाभागः सुतो ऽभवत् ॥ २५ ॥
पण्डितानां परं प्राहुर् देवश्रवसम् उत्तमम् ।
अश्मक्यं प्राप्तवान् पुत्रम् अनाधृष्टिर् यशस्विनम् ॥ २६ ॥
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्व् अजायत ।
श्रुतदेवात्मजास् ते तु नैषादिर् यः परिश्रुतः ॥ २७ ॥
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः ।
वत्सवते त्व् अपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम् ॥ २८ ॥
गण्डूषाय ह्य् अपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥ २९ ॥
असङ्ग्रामेण यो वीरो नावर्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥ ३० ॥
वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः ।
चारून् अद्योपभोक्ष्यामश् चारुदेष्णहतान् इति ॥ ३१ ॥
तन्त्रिजस् तन्त्रिपालश् च सुतौ कनवकस्य तौ ।
वीरुश् चाश्वहनुश् चैव वीरौ ताव् अथ गृञ्जिमौ ॥ ३२ ॥
श्यामपुत्रः शमीकस् तु शमीको राज्यम् आवहत् ।
जुगुप्समानो भोजत्वाद् राजसूयम् अवाप सः ॥ ३३ ॥
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ।
वसुदेवसुतान् वीरान् कीर्तयिष्याम्य् अतः परम् ॥ ३४ ॥
वृष्णेस् त्रिविधम् एवं तु बहुशाखं महौजसम् ।
धारयन् विपुलं वंशं नानर्थैर् इह युज्यते ॥ ३५ ॥
याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः ।
पौरवी रोहिणी नाम मदिरादितथावरा ॥ ३६ ॥
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी ।
सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥ ३७ ॥
वृकदेव्य् उपदेवी च देवकी चैव सप्तमी ।
सुतनुर् वडवा चैव द्वे एते परिचारिके ॥ ३८ ॥
पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ।
ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥ ३९ ॥
लेभे ज्येष्ठं सुतं रामं शरण्यं शठम् एव च ।
दुर्दमं दमनं शुभ्रं पिण्डारकम् उशीनरम् ॥ ४० ॥
चित्रा नाम कुमारी च रोहिणीतनया नव ।
चित्रा सुभद्रेति पुनर् विख्याता मुनिसत्तमाः ॥ ४१ ॥
वसुदेवाच् च देवक्यां जज्ञे शौरिर् महायशाः ।
रामाच् च निशठो जज्ञे रेवत्यां दयितः सुतः ॥ ४२ ॥
सुभद्रायां रथी पार्थाद् अभिमन्युर् अजायत ।
अक्रूरात् काशिकन्यायां सत्यकेतुर् अजायत ॥ ४३ ॥
वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूराः समस्तांस् तान् निबोधत ॥ ४४ ॥
भोजश् च विजयश् चैव शान्तिदेवासुताव् उभौ ।
वृकदेवः सुनामायां गदश् चास्तां सुताव् उभौ ॥ ४५ ॥
अगावहं महात्मानं वृकदेवी व्यजायत ।
कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥ ४६ ॥
जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् ।
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥ ४७ ॥
मिथ्याभिशस्तो गार्ग्यस् तु मन्युनातिसमीरितः ।
घोषकन्याम् उपादाय मैथुनायोपचक्रमे ॥ ४८ ॥
गोपाली चाप्सरास् तस्य गोपस्त्रीवेषधारिणी ।
धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम् ॥ ४९ ॥
मानुष्यां गर्गभार्यायां नियोगाच् छूलपाणिनः ।
स कालयवनो नाम जज्ञे राजा महाबलः ॥ ५० ॥
वृत्तपूर्वार्धकायस् तु सिंहसंहननो युवा ।
अपुत्रस्य स राज्ञस् तु ववृधे ऽन्तःपुरे शिशुः ॥ ५१ ॥
यवनस्य मुनिश्रेष्ठाः स कालयवनो ऽभवत् ।
आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम् ॥ ५२ ॥
वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद् विभुः ।
अक्षौहिण्या तु सैन्यस्य मथुराम् अभ्ययात् तदा ॥ ५३ ॥
दूतं सम्प्रेषयाम् आस वृष्ण्यन्धकनिवेशनम् ।
ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥ ५४ ॥
समेता मन्त्रयाम् आसुर् यवनस्य भयात् तदा ।
कृत्वा विनिश्चयं सर्वे पलायनम् अरोचयन् ॥ ५५ ॥
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ।
कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः ॥ ५६ ॥
इति कृष्णस्य जन्मेदं यः शुचिर् नियतेन्द्रियः ।
पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत् ॥ ५९ ॥