विश्वास-प्रस्तुतिः
रुद्रकोपानलाज्जातो यतो भण्डो महाबलः।
तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः॥३.१२.१॥ 3.4.12.1
मूलम्
रुद्रकोपानलाज्जातो यतो भण्डो महाबलः।
तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः॥३.१२.१॥ 3.4.12.1
विश्वास-प्रस्तुतिः
अथागच्छन्महातेजाः शुक्रो दैत्यपुरोहितः।
समायाताश्च शतशो दैतेयाः सुमहाबलाः॥३.१२.२॥
मूलम्
अथागच्छन्महातेजाः शुक्रो दैत्यपुरोहितः।
समायाताश्च शतशो दैतेयाः सुमहाबलाः॥३.१२.२॥
विश्वास-प्रस्तुतिः
अथाहूय मयं भण्डो दैत्यवंश्यादिशिल्पिनम्।
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः॥३.१२.३॥
मूलम्
अथाहूय मयं भण्डो दैत्यवंश्यादिशिल्पिनम्।
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः॥३.१२.३॥
विश्वास-प्रस्तुतिः
यत्र स्थित्वा तु दैत्येन्द्रैस्त्रैलोक्यं शासितं पुरा।
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम्॥३.१२.४॥
मूलम्
यत्र स्थित्वा तु दैत्येन्द्रैस्त्रैलोक्यं शासितं पुरा।
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम्॥३.१२.४॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं शिल्पी स गत्वाथ पुरं महत्।
चक्रेऽमरपुरप्रख्यं मनसैवेक्षणेन तु॥३.१२.५॥
मूलम्
तच्छ्रुत्वा वचनं शिल्पी स गत्वाथ पुरं महत्।
चक्रेऽमरपुरप्रख्यं मनसैवेक्षणेन तु॥३.१२.५॥
विश्वास-प्रस्तुतिः
अथाभिषिक्तः शुक्रेण दैतेयैश्च महाबलैः।
शुशभे परया लक्ष्म्या तेजसा च समन्वितः॥३.१२.६॥
मूलम्
अथाभिषिक्तः शुक्रेण दैतेयैश्च महाबलैः।
शुशभे परया लक्ष्म्या तेजसा च समन्वितः॥३.१२.६॥
विश्वास-प्रस्तुतिः
हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा।
सजीवमविनाश्यं च दैत्येन्द्रैरपि भूषितम्।
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्॥३.१२.७॥
मूलम्
हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा।
सजीवमविनाश्यं च दैत्येन्द्रैरपि भूषितम्।
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्॥३.१२.७॥
विश्वास-प्रस्तुतिः
चामरे चन्द्रसङ्काशे सजीवे ब्रह्म निर्मिते।
न रोगो न च दुःखानि सन्दधौ यन्निषेवणात्॥३.१२.८॥
मूलम्
चामरे चन्द्रसङ्काशे सजीवे ब्रह्म निर्मिते।
न रोगो न च दुःखानि सन्दधौ यन्निषेवणात्॥३.१२.८॥
विश्वास-प्रस्तुतिः
तस्यातपत्रं प्रददौ ब्रह्मणैव पुरा कृतम्।
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः॥३.१२.९॥
मूलम्
तस्यातपत्रं प्रददौ ब्रह्मणैव पुरा कृतम्।
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः॥३.१२.९॥
विश्वास-प्रस्तुतिः
धनुश्च विजयं नाम शङ्खं च रिपुघातिनम्।
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान्॥३.१२.१०॥
मूलम्
धनुश्च विजयं नाम शङ्खं च रिपुघातिनम्।
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान्॥३.१२.१०॥
विश्वास-प्रस्तुतिः
तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभम्।
ततः सिंहासनासीनः सर्वाभरणभूषितः।
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा॥३.१२.११॥
मूलम्
तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभम्।
ततः सिंहासनासीनः सर्वाभरणभूषितः।
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा॥३.१२.११॥
विश्वास-प्रस्तुतिः
बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः।
इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः।
उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः॥३.१२.१२॥
मूलम्
बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः।
इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः।
उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः॥३.१२.१२॥
विश्वास-प्रस्तुतिः
सुमोहिनी कुमुदिनी चित्राङ्गी सुन्दरी तथा।
चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः॥३.१२.१३॥
मूलम्
सुमोहिनी कुमुदिनी चित्राङ्गी सुन्दरी तथा।
चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः॥३.१२.१३॥
विश्वास-प्रस्तुतिः
तमसेवन्त कालज्ञा देवाः सर्वे सवासवाः।
स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः॥३.१२.१४॥
मूलम्
तमसेवन्त कालज्ञा देवाः सर्वे सवासवाः।
स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः॥३.१२.१४॥
विश्वास-प्रस्तुतिः
सम्बभूवुर्महाकाया महान्तो जितकाशिनः।
बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः॥३.१२.१५॥
मूलम्
सम्बभूवुर्महाकाया महान्तो जितकाशिनः।
बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः॥३.१२.१५॥
विश्वास-प्रस्तुतिः
अर्चयन्तो महादेवमास्थिताः शिवशासने।
बभूवुर्दानवास्तत्र पुत्रपौत्रधनान्विताः।
गृहेगृहे च यज्ञाश्च सम्बभूवुः समन्ततः॥३.१२.१६॥
मूलम्
अर्चयन्तो महादेवमास्थिताः शिवशासने।
बभूवुर्दानवास्तत्र पुत्रपौत्रधनान्विताः।
गृहेगृहे च यज्ञाश्च सम्बभूवुः समन्ततः॥३.१२.१६॥
विश्वास-प्रस्तुतिः
ऋचो यजूंषि सामानि मीमांसान्यायकादयः।
प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा॥३.१२.१७॥
मूलम्
ऋचो यजूंषि सामानि मीमांसान्यायकादयः।
प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा॥३.१२.१७॥
विश्वास-प्रस्तुतिः
यथाश्रमेषु मुख्येषु मुनीनां च द्विजन्मनाम्।
तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः॥३.१२.१८॥
मूलम्
यथाश्रमेषु मुख्येषु मुनीनां च द्विजन्मनाम्।
तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः॥३.१२.१८॥
विश्वास-प्रस्तुतिः
एवं कृतवतोऽप्यस्य भण्डस्य जितकाशिनः।
षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत्॥३.१२.१९॥
मूलम्
एवं कृतवतोऽप्यस्य भण्डस्य जितकाशिनः।
षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत्॥३.१२.१९॥
विश्वास-प्रस्तुतिः
वर्धमानमथो दैत्यं तपसा च बलेन च।
हीयमानबलं चेन्द्रं सम्प्रेक्ष्य कमलापतिः॥३.१२.२०॥
मूलम्
वर्धमानमथो दैत्यं तपसा च बलेन च।
हीयमानबलं चेन्द्रं सम्प्रेक्ष्य कमलापतिः॥३.१२.२०॥
विश्वास-प्रस्तुतिः
ससर्ज सहसा काञ्चिन्मायां लोकविमोहिनीम्।
तामुवाच ततो मायां देवदेवो जनार्दनः॥३.१२.२१॥
मूलम्
ससर्ज सहसा काञ्चिन्मायां लोकविमोहिनीम्।
तामुवाच ततो मायां देवदेवो जनार्दनः॥३.१२.२१॥
विश्वास-प्रस्तुतिः
त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा।
विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन॥३.१२.२२॥
मूलम्
त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा।
विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन॥३.१२.२२॥
विश्वास-प्रस्तुतिः
त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम्।
मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे॥३.१२.२३॥
मूलम्
त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम्।
मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे॥३.१२.२३॥
विश्वास-प्रस्तुतिः
एवं लब्ध्वा वरं माया तं प्रणम्य जनार्दनम्।
ययाचेऽप्सरसो मुख्याः सहायार्थं तु काश्चन॥३.१२.२४॥
मूलम्
एवं लब्ध्वा वरं माया तं प्रणम्य जनार्दनम्।
ययाचेऽप्सरसो मुख्याः सहायार्थं तु काश्चन॥३.१२.२४॥
विश्वास-प्रस्तुतिः
तया सम्प्रार्थितो भूयः प्रेषयामास काश्चन।
ताभिर्विश्वाचिमुख्याभिः सहिता सा मृगेक्षणा।
प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम्॥३.१२.२५॥
मूलम्
तया सम्प्रार्थितो भूयः प्रेषयामास काश्चन।
ताभिर्विश्वाचिमुख्याभिः सहिता सा मृगेक्षणा।
प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम्॥३.१२.२५॥
विश्वास-प्रस्तुतिः
यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः।
तत्र सा मृगशावाक्षी मूले चम्पकशाखिनः।
निवासमकरोद्रम्यं गायन्ती मधुरस्वरम्॥३.१२.२६॥
मूलम्
यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः।
तत्र सा मृगशावाक्षी मूले चम्पकशाखिनः।
निवासमकरोद्रम्यं गायन्ती मधुरस्वरम्॥३.१२.२६॥
विश्वास-प्रस्तुतिः
अथागतस्तु दैत्येन्द्रो बलिभिर्भन्त्रिभिर्वृतः।
श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम्॥३.१२.२७॥
मूलम्
अथागतस्तु दैत्येन्द्रो बलिभिर्भन्त्रिभिर्वृतः।
श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम्॥३.१२.२७॥
विश्वास-प्रस्तुतिः
तां दृष्ट्वा चारुसर्वाङ्गीं विद्युल्लेखामिवापराम्।
मायामये महागर्ते पतितो मदनाभिधे॥३.१२.२८॥
मूलम्
तां दृष्ट्वा चारुसर्वाङ्गीं विद्युल्लेखामिवापराम्।
मायामये महागर्ते पतितो मदनाभिधे॥३.१२.२८॥
विश्वास-प्रस्तुतिः
अथास्य मन्त्रिणोऽभूवन्त्दृदये स्मरतापि ताः॥३.१२.२९॥
तेन दैतेयनाथेन चिरं सम्प्रर्थिता सती।
तैश्च सम्प्रर्थितास्ताश्च प्रतिशूश्रुवुरञ्जसा॥३.१२.३०॥
मूलम्
अथास्य मन्त्रिणोऽभूवन्त्दृदये स्मरतापि ताः॥३.१२.२९॥
तेन दैतेयनाथेन चिरं सम्प्रर्थिता सती।
तैश्च सम्प्रर्थितास्ताश्च प्रतिशूश्रुवुरञ्जसा॥३.१२.३०॥
विश्वास-प्रस्तुतिः
यास्त्वलभ्या महायज्ञैरश्वमेधादिकैरपि।
ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः॥३.१२.३१॥
मूलम्
यास्त्वलभ्या महायज्ञैरश्वमेधादिकैरपि।
ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः॥३.१२.३१॥
विश्वास-प्रस्तुतिः
विसस्मरुस्तदा वेदांस्तथा देवमुमापतिम्।
विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः॥३.१२.३२॥
मूलम्
विसस्मरुस्तदा वेदांस्तथा देवमुमापतिम्।
विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः॥३.१२.३२॥
विश्वास-प्रस्तुतिः
अवमानहतश्चासीत्तेषामपि पुरोहितः।
मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा॥३.१२.३३॥
मूलम्
अवमानहतश्चासीत्तेषामपि पुरोहितः।
मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा॥३.१२.३३॥
विश्वास-प्रस्तुतिः
मोहितेष्वथ दैत्येषु सर्वे देवाः सवासवाः।
विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः॥३.१२.३४॥
मूलम्
मोहितेष्वथ दैत्येषु सर्वे देवाः सवासवाः।
विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः॥३.१२.३४॥
विश्वास-प्रस्तुतिः
कदाचिदथ देवेन्द्रं वीक्ष्य सिंहासने स्थितम्।
सर्वदेवैः परिवृतं नारदो मुनिराययौ॥३.१२.३५॥
मूलम्
कदाचिदथ देवेन्द्रं वीक्ष्य सिंहासने स्थितम्।
सर्वदेवैः परिवृतं नारदो मुनिराययौ॥३.१२.३५॥
विश्वास-प्रस्तुतिः
प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकम्।
कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत्॥३.१२.३६॥
मूलम्
प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकम्।
कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत्॥३.१२.३६॥
विश्वास-प्रस्तुतिः
भगवन्सर्वधर्मज्ञ परापरविदां वर।
तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि॥३.१२.३७॥
मूलम्
भगवन्सर्वधर्मज्ञ परापरविदां वर।
तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि॥३.१२.३७॥
विश्वास-प्रस्तुतिः
भविष्यच्छोभनाकारं तवागमनकारणम्।
त्वद्वाक्यामृतमाकर्ण्य श्रवणानन्दनिर्भरम्।
अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर॥३.१२.३८॥
मूलम्
भविष्यच्छोभनाकारं तवागमनकारणम्।
त्वद्वाक्यामृतमाकर्ण्य श्रवणानन्दनिर्भरम्।
अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर॥३.१२.३८॥
विश्वास-प्रस्तुतिः
नारद उवाच
अथ सम्मोहितो भण्डो दैत्येन्द्रो विष्णुमायया।
तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः॥३.१२.३९॥
मूलम्
नारद उवाच
अथ सम्मोहितो भण्डो दैत्येन्द्रो विष्णुमायया।
तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः॥३.१२.३९॥
विश्वास-प्रस्तुतिः
अधिकस्तव तेजोभिरस्त्रैर्मायाबलेन च।
तस्य तेजोऽपहारस्तु कर्तव्योऽतिबलस्य तु॥३.१२.४०॥
मूलम्
अधिकस्तव तेजोभिरस्त्रैर्मायाबलेन च।
तस्य तेजोऽपहारस्तु कर्तव्योऽतिबलस्य तु॥३.१२.४०॥
विश्वास-प्रस्तुतिः
विनाराधनतो देव्याः पराशक्तेस्तु वासव।
अशक्योऽन्येन तपसा कल्पकोटिशतैरपि॥३.१२.४१॥
मूलम्
विनाराधनतो देव्याः पराशक्तेस्तु वासव।
अशक्योऽन्येन तपसा कल्पकोटिशतैरपि॥३.१२.४१॥
विश्वास-प्रस्तुतिः
पुरैवोदयतः शत्रोराराधयत बालिशाः।
आराधिता भगवती सा वः श्रेयो विधास्यति॥३.१२.४२॥
मूलम्
पुरैवोदयतः शत्रोराराधयत बालिशाः।
आराधिता भगवती सा वः श्रेयो विधास्यति॥३.१२.४२॥
विश्वास-प्रस्तुतिः
एवं सम्बोधितस्तेन शक्रो देवगणेश्वरः।
तं मुनिं पूजयामास सर्वदेवैः समन्वितः।
तपसे कृतसन्नाहो ययौ हैमवतं तटम्॥३.१२.४३॥
मूलम्
एवं सम्बोधितस्तेन शक्रो देवगणेश्वरः।
तं मुनिं पूजयामास सर्वदेवैः समन्वितः।
तपसे कृतसन्नाहो ययौ हैमवतं तटम्॥३.१२.४३॥
विश्वास-प्रस्तुतिः
तत्र भागीरथीतीरे सर्वर्तुकुसुमोज्ज्वले।
पराशक्तेर्महापूजां चक्रेऽखिलसुरैः समम्।
इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदम्॥३.१२.४४॥
मूलम्
तत्र भागीरथीतीरे सर्वर्तुकुसुमोज्ज्वले।
पराशक्तेर्महापूजां चक्रेऽखिलसुरैः समम्।
इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदम्॥३.१२.४४॥
विश्वास-प्रस्तुतिः
ब्रह्मात्मजोपदिष्टेन कुर्वतां विधिना पराम्।
देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम्॥३.१२.४५॥
मूलम्
ब्रह्मात्मजोपदिष्टेन कुर्वतां विधिना पराम्।
देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम्॥३.१२.४५॥
विश्वास-प्रस्तुतिः
उग्रे तपसि संस्थानामनन्या र्पितचेतसाम्।
दशवर्षसहस्राणि दशाहानि च संययुः॥३.१२.४६॥
मूलम्
उग्रे तपसि संस्थानामनन्या र्पितचेतसाम्।
दशवर्षसहस्राणि दशाहानि च संययुः॥३.१२.४६॥
विश्वास-प्रस्तुतिः
मोहितानथ तान्दृष्ट्वा भृगुपुत्रो महामतिः।
भण्डासुरं समभ्येत्य निजगाद पुरोहितः॥३.१२.४७॥
मूलम्
मोहितानथ तान्दृष्ट्वा भृगुपुत्रो महामतिः।
भण्डासुरं समभ्येत्य निजगाद पुरोहितः॥३.१२.४७॥
विश्वास-प्रस्तुतिः
त्वामेवाश्रित्य राजेन्द्र सदा दानवसत्तमाः।
निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः॥३.१२.४८॥
मूलम्
त्वामेवाश्रित्य राजेन्द्र सदा दानवसत्तमाः।
निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः॥३.१२.४८॥
विश्वास-प्रस्तुतिः
जातिमात्रं हि भवतो हन्ति सर्वान्सदा हरिः।
तेनैव निर्मिता माया यया सम्मोहितो भवान्॥३.१२.४९॥
मूलम्
जातिमात्रं हि भवतो हन्ति सर्वान्सदा हरिः।
तेनैव निर्मिता माया यया सम्मोहितो भवान्॥३.१२.४९॥
विश्वास-प्रस्तुतिः
भवन्तं मोहितं दृष्ट्वा रन्ध्र्रान्वेषण तत्परः।
भवतां विजयार्थाय करोतीन्द्रो महत्तपः॥३.१२.५०॥
मूलम्
भवन्तं मोहितं दृष्ट्वा रन्ध्र्रान्वेषण तत्परः।
भवतां विजयार्थाय करोतीन्द्रो महत्तपः॥३.१२.५०॥
विश्वास-प्रस्तुतिः
यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेत्।
इमां मायामयीं त्यक्त्वा मन्त्रिभिः सहितो भवान्।
गत्वा हैमवतं शैलं परेषां विघ्नमाचर॥३.१२.५१॥
मूलम्
यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेत्।
इमां मायामयीं त्यक्त्वा मन्त्रिभिः सहितो भवान्।
गत्वा हैमवतं शैलं परेषां विघ्नमाचर॥३.१२.५१॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु गुरुणा हित्वा पर्यङ्कमुत्तमम्।
मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः॥३.१२.५२॥
मूलम्
एवमुक्तस्तु गुरुणा हित्वा पर्यङ्कमुत्तमम्।
मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः॥३.१२.५२॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा नृपतिं प्राह श्रुतवर्मा विमृश्य च।
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम्॥३.१२.५३॥
मूलम्
तच्छ्रुत्वा नृपतिं प्राह श्रुतवर्मा विमृश्य च।
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम्॥३.१२.५३॥
विश्वास-प्रस्तुतिः
तस्मादप्यधिकं वीर गतमासीदनेकशः।
अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः॥३.१२.५४॥
मूलम्
तस्मादप्यधिकं वीर गतमासीदनेकशः।
अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः॥३.१२.५४॥
विश्वास-प्रस्तुतिः
अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना।
काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा॥३.१२.५५॥
मूलम्
अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना।
काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा॥३.१२.५५॥
विश्वास-प्रस्तुतिः
अथाह भीमकर्माख्यो नोपेक्ष्योऽरिर्यथाबलम्।
क्रियाविघ्ने कृतेऽस्माभिर्विजयस्ते भविष्यति॥३.१२.५६॥
मूलम्
अथाह भीमकर्माख्यो नोपेक्ष्योऽरिर्यथाबलम्।
क्रियाविघ्ने कृतेऽस्माभिर्विजयस्ते भविष्यति॥३.१२.५६॥
विश्वास-प्रस्तुतिः
तव युद्धे महाराज परार्थं बलहारिणी।
दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा॥३.१२.५७॥
मूलम्
तव युद्धे महाराज परार्थं बलहारिणी।
दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा॥३.१२.५७॥
विश्वास-प्रस्तुतिः
अनुमेने च तद्वाक्यं भण्डो दानवनायकः।
निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम्॥३.१२.५८॥
मूलम्
अनुमेने च तद्वाक्यं भण्डो दानवनायकः।
निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम्॥३.१२.५८॥
विश्वास-प्रस्तुतिः
तपोविघ्नकरान्दृष्ट्वा दानवाञ्जगदम्बिका।
अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम्॥३.१२.५९॥
मूलम्
तपोविघ्नकरान्दृष्ट्वा दानवाञ्जगदम्बिका।
अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम्॥३.१२.५९॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः।
सङ्क्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु॥३.१२.६०॥
मूलम्
तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः।
सङ्क्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु॥३.१२.६०॥
विश्वास-प्रस्तुतिः
पुनरेव तदग्रेऽभूदलङ्घ्यः सर्वदानवैः।
वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च॥३.१२.६१॥
मूलम्
पुनरेव तदग्रेऽभूदलङ्घ्यः सर्वदानवैः।
वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च॥३.१२.६१॥
विश्वास-प्रस्तुतिः
पौनः पुन्येन तद्भस्म प्राभूत्पुनरुपस्थितम्।
एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्मः स्वपुरं ययौ॥३.१२.६२॥
मूलम्
पौनः पुन्येन तद्भस्म प्राभूत्पुनरुपस्थितम्।
एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्मः स्वपुरं ययौ॥३.१२.६२॥
विश्वास-प्रस्तुतिः
तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलम्।
भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः॥३.१२.६३॥
मूलम्
तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलम्।
भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः॥३.१२.६३॥
विश्वास-प्रस्तुतिः
तानुवाच ततः शक्रो दैत्येन्द्रोऽयमिहागतः।
अशक्यः समरे योद्धुमस्माभिरखिलैरपि॥३.१२.६४॥
मूलम्
तानुवाच ततः शक्रो दैत्येन्द्रोऽयमिहागतः।
अशक्यः समरे योद्धुमस्माभिरखिलैरपि॥३.१२.६४॥
विश्वास-प्रस्तुतिः
पलायितानामपि नो गतिरन्या न कुत्रचित्।
कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम्॥३.१२.६५॥
मूलम्
पलायितानामपि नो गतिरन्या न कुत्रचित्।
कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम्॥३.१२.६५॥
विश्वास-प्रस्तुतिः
महायागविधानेन प्रणिधाय हुताशनम्।
यजामः परमां शाक्तिं महामासैर्वयं सुराः॥३.१२.६६॥
मूलम्
महायागविधानेन प्रणिधाय हुताशनम्।
यजामः परमां शाक्तिं महामासैर्वयं सुराः॥३.१२.६६॥
विश्वास-प्रस्तुतिः
ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम्।
एवमुक्तास्तु ते सर्वेदेवाः सेन्द्रपुरोगमाः॥३.१२.६७॥
मूलम्
ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम्।
एवमुक्तास्तु ते सर्वेदेवाः सेन्द्रपुरोगमाः॥३.१२.६७॥
विश्वास-प्रस्तुतिः
विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्य मन्त्रतः।
हुतेषु सर्वमांसेषु पादेषु च करेषु च॥३.१२.६८॥
मूलम्
विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्य मन्त्रतः।
हुतेषु सर्वमांसेषु पादेषु च करेषु च॥३.१२.६८॥
विश्वास-प्रस्तुतिः
होतुमिच्छत्सु देवेषु कलेवरमशेषतः।
प्रादुर्बभूव परमन्तेजः पुञ्जो ह्यनुत्तमः॥३.१२.६९॥
मूलम्
होतुमिच्छत्सु देवेषु कलेवरमशेषतः।
प्रादुर्बभूव परमन्तेजः पुञ्जो ह्यनुत्तमः॥३.१२.६९॥
विश्वास-प्रस्तुतिः
तन्मध्यतः समुदभूच्चक्राकारमनुत्तमम्।
तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम्॥३.१२.७०॥
मूलम्
तन्मध्यतः समुदभूच्चक्राकारमनुत्तमम्।
तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम्॥३.१२.७०॥
विश्वास-प्रस्तुतिः
जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकाम्।
सौन्दर्यसारसीमां तामानन्दरससागराम्॥३.१२.७१॥
मूलम्
जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकाम्।
सौन्दर्यसारसीमां तामानन्दरससागराम्॥३.१२.७१॥
विश्वास-प्रस्तुतिः
जपाकुसुमसङ्काशां दाडिमीकुसुमाम्बराम्।
सर्वाभरणसंयुक्तां शृङ्गारैकरसालयाम्॥३.१२.७२॥
मूलम्
जपाकुसुमसङ्काशां दाडिमीकुसुमाम्बराम्।
सर्वाभरणसंयुक्तां शृङ्गारैकरसालयाम्॥३.१२.७२॥
विश्वास-प्रस्तुतिः
कृपातरङ्गितापाङ्गनयनालोककौमुदीम्।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम्॥३.१२.७३॥
मूलम्
कृपातरङ्गितापाङ्गनयनालोककौमुदीम्।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम्॥३.१२.७३॥
विश्वास-प्रस्तुतिः
तां विलोक्य महादेवीं देवाः सर्वे सवासवाः।
प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकम्॥३.१२.७४॥
मूलम्
तां विलोक्य महादेवीं देवाः सर्वे सवासवाः।
प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकम्॥३.१२.७४॥
विश्वास-प्रस्तुतिः
तया विलोकिताः सद्यस्ते सर्वे विगतज्वराः।
सम्पूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः।
तुष्टुवुश्च महादेवीमम्बिकामखिलार्थदाम्॥३.१२.७५॥
मूलम्
तया विलोकिताः सद्यस्ते सर्वे विगतज्वराः।
सम्पूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः।
तुष्टुवुश्च महादेवीमम्बिकामखिलार्थदाम्॥३.१२.७५॥