विश्वास-प्रस्तुतिः
इन्द्र उवाच
भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् ।
स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥ ३.७.१ ॥
मूलम्
इन्द्र उवाच
भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् ।
स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥ ३.७.१ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच
पापानामधिकं पापं हननं जीवजातिनाम् ।
एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥ ३.७.२ ॥
मूलम्
बृहस्पतिरुवाच
पापानामधिकं पापं हननं जीवजातिनाम् ।
एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥ ३.७.२ ॥
विश्वास-प्रस्तुतिः
विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् ।
ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥ ३.७.३ ॥
मूलम्
विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् ।
ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥ ३.७.३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च ।
बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः ।
तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥ ३.७.४ ॥
मूलम्
ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च ।
बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः ।
तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥ ३.७.४ ॥
विश्वास-प्रस्तुतिः
विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते ।
विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत् ॥ ३.७.५ ॥
मूलम्
विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते ।
विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत् ॥ ३.७.५ ॥
विश्वास-प्रस्तुतिः
ततो देवद्विजातीनां हेमरत्नापहारकम् ।
यो हन्यादविचारेण सोऽश्वमेधफलं लभेत् ॥ ३.७.६ ॥
मूलम्
ततो देवद्विजातीनां हेमरत्नापहारकम् ।
यो हन्यादविचारेण सोऽश्वमेधफलं लभेत् ॥ ३.७.६ ॥
विश्वास-प्रस्तुतिः
गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च ।
स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम् ॥ ३.७.७ ॥
मूलम्
गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च ।
स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम् ॥ ३.७.७ ॥
विश्वास-प्रस्तुतिः
अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि ।
दशोत्तरगुणैः पापैर्लिप्यते धनहारकः ॥ ३.७.८ ॥
मूलम्
अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि ।
दशोत्तरगुणैः पापैर्लिप्यते धनहारकः ॥ ३.७.८ ॥
विश्वास-प्रस्तुतिः
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
रहस्यातिरहस्यं च सर्वपापप्रणाशनम् ॥ ३.७.९ ॥
मूलम्
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
रहस्यातिरहस्यं च सर्वपापप्रणाशनम् ॥ ३.७.९ ॥
विश्वास-प्रस्तुतिः
पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः ।
तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः ।
सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः ॥ ३.७.१० ॥
मूलम्
पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः ।
तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः ।
सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः ॥ ३.७.१० ॥
विश्वास-प्रस्तुतिः
सर्वैश्वर्यसमृद्धेऽस्मिन्नगरे स तु तस्करः ।
स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत् ॥ ३.७.११ ॥
मूलम्
सर्वैश्वर्यसमृद्धेऽस्मिन्नगरे स तु तस्करः ।
स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत् ॥ ३.७.११ ॥
विश्वास-प्रस्तुतिः
तदरण्येऽवटं कृत्वा स्थापयामास लोभतः ।
तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति ॥ ३.७.१२ ॥
मूलम्
तदरण्येऽवटं कृत्वा स्थापयामास लोभतः ।
तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति ॥ ३.७.१२ ॥
विश्वास-प्रस्तुतिः
किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः ।
जहाराविदितस्तेन काष्ठभारं वहन्ययौ ॥ ३.७.१३ ॥
मूलम्
किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः ।
जहाराविदितस्तेन काष्ठभारं वहन्ययौ ॥ ३.७.१३ ॥
विश्वास-प्रस्तुतिः
सोऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः ।
पुनश्च तत्पुरं प्रायाद्वज्रोऽपि धनतृष्मया ॥ ३.७.१४ ॥
मूलम्
सोऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः ।
पुनश्च तत्पुरं प्रायाद्वज्रोऽपि धनतृष्मया ॥ ३.७.१४ ॥
विश्वास-प्रस्तुतिः
एवं बहुधनं त्दृत्वा निश्चिक्षेप महीतले ।
किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् ॥ ३.७.१५ ॥
मूलम्
एवं बहुधनं त्दृत्वा निश्चिक्षेप महीतले ।
किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् ॥ ३.७.१५ ॥
विश्वास-प्रस्तुतिः
मया काष्ठं समाहर्तुं गच्छता पथि निर्जने ।
लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥ ३.७.१६ ॥
मूलम्
मया काष्ठं समाहर्तुं गच्छता पथि निर्जने ।
लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥ ३.७.१६ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः ।
चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥ ३.७.१७ ॥
मूलम्
तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः ।
चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥ ३.७.१७ ॥
विश्वास-प्रस्तुतिः
नित्यं सञ्चरते विप्रो मामकानां गृहेषु यः ।
मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥ ३.७.१८ ॥
मूलम्
नित्यं सञ्चरते विप्रो मामकानां गृहेषु यः ।
मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥ ३.७.१८ ॥
विश्वास-प्रस्तुतिः
चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा ।
किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे ।
लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥ ३.७.१९ ॥
मूलम्
चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा ।
किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे ।
लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥ ३.७.१९ ॥
विश्वास-प्रस्तुतिः
तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे ।
दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत् ॥ ३.७.२० ॥
मूलम्
तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे ।
दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत् ॥ ३.७.२० ॥
विश्वास-प्रस्तुतिः
अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् ।
तदेव तिष्ठति चिरादन्यद्गच्छति कालतः ॥ ३.७.२१ ॥
मूलम्
अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् ।
तदेव तिष्ठति चिरादन्यद्गच्छति कालतः ॥ ३.७.२१ ॥
विश्वास-प्रस्तुतिः
स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् ।
कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान् ॥ ३.७.२२ ॥
मूलम्
स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् ।
कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान् ॥ ३.७.२२ ॥
विश्वास-प्रस्तुतिः
इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् ।
बहूदकसमं देशं तत्र तत्र व्यलोकयत् ॥ ३.७.२३ ॥
मूलम्
इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् ।
बहूदकसमं देशं तत्र तत्र व्यलोकयत् ॥ ३.७.२३ ॥
विश्वास-प्रस्तुतिः
निर्ममेऽथ महेन्द्रस्य दिग्भागे विमलोदकम् ।
सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम् ॥ ३.७.२४ ॥
मूलम्
निर्ममेऽथ महेन्द्रस्य दिग्भागे विमलोदकम् ।
सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम् ॥ ३.७.२४ ॥
विश्वास-प्रस्तुतिः
दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च ।
असम्बूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलोऽभवत् ॥ ३.७.२५ ॥
मूलम्
दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च ।
असम्बूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलोऽभवत् ॥ ३.७.२५ ॥
विश्वास-प्रस्तुतिः
तं चोर वज्रनामानमज्ञातोऽनुचराम्यहम् ।
तेनैव बहुधा क्षिप्तं धनं भूरि महीतले ॥ ३.७.२६ ॥
मूलम्
तं चोर वज्रनामानमज्ञातोऽनुचराम्यहम् ।
तेनैव बहुधा क्षिप्तं धनं भूरि महीतले ॥ ३.७.२६ ॥
विश्वास-प्रस्तुतिः
स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु ।
इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात् ॥ ३.७.२७ ॥
मूलम्
स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु ।
इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात् ॥ ३.७.२७ ॥
विश्वास-प्रस्तुतिः
तथैवात्दृत्य तद्द्रव्यं तेन सेतुमपूरयत् ।
मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः ॥ ३.७.२८ ॥
मूलम्
तथैवात्दृत्य तद्द्रव्यं तेन सेतुमपूरयत् ।
मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः ॥ ३.७.२८ ॥
विश्वास-प्रस्तुतिः
तत्तटाकमभूद्दिव्यमशोषितजलं महत् ।
सेतुमध्ये चकारासौ शङ्करायतनं महत् ॥ ३.७.२९ ॥
मूलम्
तत्तटाकमभूद्दिव्यमशोषितजलं महत् ।
सेतुमध्ये चकारासौ शङ्करायतनं महत् ॥ ३.७.२९ ॥
विश्वास-प्रस्तुतिः
काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् ।
तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः ॥ ३.७.३० ॥
मूलम्
काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् ।
तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः ॥ ३.७.३० ॥
विश्वास-प्रस्तुतिः
देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै ।
ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून् ॥ ३.७.३१ ॥
मूलम्
देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै ।
ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून् ॥ ३.७.३१ ॥
विश्वास-प्रस्तुतिः
सन्तोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् ।
क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी ॥ ३.७.३२ ॥
मूलम्
सन्तोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् ।
क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी ॥ ३.७.३२ ॥
विश्वास-प्रस्तुतिः
क्व वा महासेतुबन्धः क्व देवालयकल्पना ।
क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च ॥ ३.७.३३ ॥
मूलम्
क्व वा महासेतुबन्धः क्व देवालयकल्पना ।
क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च ॥ ३.७.३३ ॥
विश्वास-प्रस्तुतिः
कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः ।
प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः ॥ ३.७.३४ ॥
मूलम्
कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः ।
प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः ॥ ३.७.३४ ॥
विश्वास-प्रस्तुतिः
द्विजवर्मेति नामास्मै तस्यै शीलवतीति च ।
चक्रुः सन्तुष्टमनसो महात्मानो महौजसः ॥ ३.७.३५ ॥
मूलम्
द्विजवर्मेति नामास्मै तस्यै शीलवतीति च ।
चक्रुः सन्तुष्टमनसो महात्मानो महौजसः ॥ ३.७.३५ ॥
विश्वास-प्रस्तुतिः
तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी ।
तत्रैव वसतिं चक्रे मुदितो भार्यया सह ॥ ३.७.३६ ॥
मूलम्
तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी ।
तत्रैव वसतिं चक्रे मुदितो भार्यया सह ॥ ३.७.३६ ॥
विश्वास-प्रस्तुतिः
पुरोहिताभिधानेन देवरातपुरन्त्विति ।
नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान् ॥ ३.७.३७ ॥
मूलम्
पुरोहिताभिधानेन देवरातपुरन्त्विति ।
नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान् ॥ ३.७.३७ ॥
विश्वास-प्रस्तुतिः
ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा ।
यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः ॥ ३.७.३८ ॥
मूलम्
ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा ।
यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः ॥ ३.७.३८ ॥
विश्वास-प्रस्तुतिः
अन्योऽन्यमभवत्तेषां युद्धं देवासुरोपमम् ।
अत्रान्तरे समागत्य नारदो मुनिरब्रवीत् ॥ ३.७.३९ ॥
मूलम्
अन्योऽन्यमभवत्तेषां युद्धं देवासुरोपमम् ।
अत्रान्तरे समागत्य नारदो मुनिरब्रवीत् ॥ ३.७.३९ ॥
विश्वास-प्रस्तुतिः
मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम ।
अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत् ॥ ३.७.४० ॥
मूलम्
मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम ।
अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत् ॥ ३.७.४० ॥
विश्वास-प्रस्तुतिः
वायुभूतस्चरेदेको यावद्द्रव्यवतो मृतिः ।
स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः ॥ ३.७.४१ ॥
मूलम्
वायुभूतस्चरेदेको यावद्द्रव्यवतो मृतिः ।
स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः ॥ ३.७.४१ ॥
विश्वास-प्रस्तुतिः
गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् ।
चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः ॥ ३.७.४२ ॥
मूलम्
गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् ।
चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः ॥ ३.७.४२ ॥
विश्वास-प्रस्तुतिः
भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन ।
त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज ॥ ३.७.४३ ॥
मूलम्
भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन ।
त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज ॥ ३.७.४३ ॥
विश्वास-प्रस्तुतिः
वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् ।
निर्वेदं परमापन्ना मुनिमेवमभाषत ॥ ३.७.४४ ॥
मूलम्
वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् ।
निर्वेदं परमापन्ना मुनिमेवमभाषत ॥ ३.७.४४ ॥
विश्वास-प्रस्तुतिः
विना पतिमहं तेन न गच्छेयं पितामहम् ।
हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा ॥ ३.७.४५ ॥
मूलम्
विना पतिमहं तेन न गच्छेयं पितामहम् ।
हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा ॥ ३.७.४५ ॥
विश्वास-प्रस्तुतिः
ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् ।
परिहारोऽथवा किं तु मया कार्यस्तु तेन वा ॥ ३.७.४६ ॥
मूलम्
ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् ।
परिहारोऽथवा किं तु मया कार्यस्तु तेन वा ॥ ३.७.४६ ॥
विश्वास-प्रस्तुतिः
इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः ।
भोगात्मकं शरीरं तु कर्म कार्यकरं तव ॥ ३.७.४७ ॥
मूलम्
इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः ।
भोगात्मकं शरीरं तु कर्म कार्यकरं तव ॥ ३.७.४७ ॥
विश्वास-प्रस्तुतिः
मम प्रभावाद्भविता परिहारं वदामि ते ।
निराहारो महातीर्थेस्नात्वा नित्यं हि साम्बिकम् ॥ ३.७.४८ ॥
मूलम्
मम प्रभावाद्भविता परिहारं वदामि ते ।
निराहारो महातीर्थेस्नात्वा नित्यं हि साम्बिकम् ॥ ३.७.४८ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः ।
ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत् ॥ ३.७.४९ ॥
मूलम्
पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः ।
ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत् ॥ ३.७.४९ ॥
विश्वास-प्रस्तुतिः
ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः ।
पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः ॥ ३.७.५० ॥
मूलम्
ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः ।
पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः ॥ ३.७.५० ॥
विश्वास-प्रस्तुतिः
इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः ।
अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत् ॥ ३.७.५१ ॥
मूलम्
इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः ।
अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत् ॥ ३.७.५१ ॥
विश्वास-प्रस्तुतिः
भर्तुः प्रियार्थे सङ्कल्प्य जजाप परमं जपम् ।
विमुक्तस्तेयदोषेण स्वशरीरमवाप सः ॥ ३.७.५२ ॥
मूलम्
भर्तुः प्रियार्थे सङ्कल्प्य जजाप परमं जपम् ।
विमुक्तस्तेयदोषेण स्वशरीरमवाप सः ॥ ३.७.५२ ॥
विश्वास-प्रस्तुतिः
ततो वज्राभिधश्चौरः कालधर्ममुपागतः ।
अन्ये तद्द्रव्यवन्तोऽपि कालधर्ममुपागताः ॥ ३.७.५३ ॥
मूलम्
ततो वज्राभिधश्चौरः कालधर्ममुपागतः ।
अन्ये तद्द्रव्यवन्तोऽपि कालधर्ममुपागताः ॥ ३.७.५३ ॥
यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह ॥ ३.७.५४ ॥
विश्वास-प्रस्तुतिः
भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत ।
किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा ॥ ३.७.५५ ॥
मूलम्
भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत ।
किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा ॥ ३.७.५५ ॥
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः ।
सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते ॥ ३.७.५६ ॥
मूलम्
इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः ।
सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते ॥ ३.७.५६ ॥
विश्वास-प्रस्तुतिः
पुनराह यमो यूयं पुत्रमित्र कलत्रकैः ।
एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम् ॥ ३.७.५७ ॥
मूलम्
पुनराह यमो यूयं पुत्रमित्र कलत्रकैः ।
एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम् ॥ ३.७.५७ ॥
विश्वास-प्रस्तुतिः
तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः ।
यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा ॥ ३.७.५८ ॥
मूलम्
तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः ।
यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा ॥ ३.७.५८ ॥
विश्वास-प्रस्तुतिः
द्विजवर्माखिलांल्लोकानतीत्य प्रमदासखः ।
गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते ॥ ३.७.५९ ॥
मूलम्
द्विजवर्माखिलांल्लोकानतीत्य प्रमदासखः ।
गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते ॥ ३.७.५९ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच
तारतम्यविभागं च कथय त्वं महामते ।
सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् ॥ ३.७.६० ॥
मूलम्
इन्द्र उवाच
तारतम्यविभागं च कथय त्वं महामते ।
सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् ॥ ३.७.६० ॥
विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच
पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः ।
वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे ॥ ३.७.६१ ॥
मूलम्
बृहस्पतिरुवाच
पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः ।
वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे ॥ ३.७.६१ ॥
विश्वास-प्रस्तुतिः
मनोवाक्कायचेष्टाभिश्चतुर्धाक्रियते कृतिः ।
विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः ॥ ३.७.६२ ॥
मूलम्
मनोवाक्कायचेष्टाभिश्चतुर्धाक्रियते कृतिः ।
विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः ॥ ३.७.६२ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच
आसवस्य तु किं रूपं को दोषः कश्चवा गुणः ।
अन्नं दोषकरं किं तु तन्मे विस्तरतो वद ॥ ३.७.६३ ॥
मूलम्
इन्द्र उवाच
आसवस्य तु किं रूपं को दोषः कश्चवा गुणः ।
अन्नं दोषकरं किं तु तन्मे विस्तरतो वद ॥ ३.७.६३ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच
पैष्टिकं तालजं कैरं माधूकं गुडसम्भवम् ।
क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा ॥ ३.७.६४ ॥
मूलम्
बृहस्पतिरुवाच
पैष्टिकं तालजं कैरं माधूकं गुडसम्भवम् ।
क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा ॥ ३.७.६४ ॥
विश्वास-प्रस्तुतिः
क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते ।
स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना ॥ ३.७.६५ ॥
मूलम्
क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते ।
स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना ॥ ३.७.६५ ॥
विश्वास-प्रस्तुतिः
पतिहीना च कन्या च त्यजेदृतुमती तथा ।
अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा ॥ ३.७.६६ ॥
मूलम्
पतिहीना च कन्या च त्यजेदृतुमती तथा ।
अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा ॥ ३.७.६६ ॥
उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव ॥ ३.७.६७ ॥
विश्वास-प्रस्तुतिः
दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् ।
स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे ॥ ३.७.६८ ॥
मूलम्
दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् ।
स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे ॥ ३.७.६८ ॥
विश्वास-प्रस्तुतिः
मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायमं चरेत् ।
जपेच्चायुतगायत्रीं जातवेदसमेव वा ॥ ३.७.६९ ॥
मूलम्
मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायमं चरेत् ।
जपेच्चायुतगायत्रीं जातवेदसमेव वा ॥ ३.७.६९ ॥
विश्वास-प्रस्तुतिः
अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः ।
क्षत्रियोऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात् ॥ ३.७.७० ॥
मूलम्
अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः ।
क्षत्रियोऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात् ॥ ३.७.७० ॥
विश्वास-प्रस्तुतिः
स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि ।
अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात् ॥ ३.७.७१ ॥
मूलम्
स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि ।
अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात् ॥ ३.७.७१ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुराम्बिका ।
भैरवो भैरवी काली महाशास्त्री च मातरः ॥ ३.७.७२ ॥
मूलम्
लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुराम्बिका ।
भैरवो भैरवी काली महाशास्त्री च मातरः ॥ ३.७.७२ ॥
विश्वास-प्रस्तुतिः
अन्याश्च शक्तयस्तासां पूजने मधु शस्यते ।
ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः ॥ ३.७.७३ ॥
मूलम्
अन्याश्च शक्तयस्तासां पूजने मधु शस्यते ।
ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः ॥ ३.७.७३ ॥
विश्वास-प्रस्तुतिः
तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः ।
तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम् ॥ ३.७.७४ ॥
मूलम्
तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः ।
तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम् ॥ ३.७.७४ ॥
विश्वास-प्रस्तुतिः
कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ ३.७.७५ ॥
मूलम्
कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ ३.७.७५ ॥
विश्वास-प्रस्तुतिः
अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः ।
रौरवे नरकेऽब्दं तु निवसेद्ब्रिन्दुसङ्ख्यया ॥ ३.७.७६ ॥
मूलम्
अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः ।
रौरवे नरकेऽब्दं तु निवसेद्ब्रिन्दुसङ्ख्यया ॥ ३.७.७६ ॥
विश्वास-प्रस्तुतिः
भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः ।
प्रायश्चितं न चैवास्य शिलाग्निपतनादृते ॥ ३.७.७७ ॥
मूलम्
भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः ।
प्रायश्चितं न चैवास्य शिलाग्निपतनादृते ॥ ३.७.७७ ॥
विश्वास-प्रस्तुतिः
द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा ।
अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥ ३.७.७८ ॥
मूलम्
द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा ।
अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥ ३.७.७८ ॥
विश्वास-प्रस्तुतिः
अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि ।
चान्द्रायणेन कृच्छ्रेण दिनसङ्ख्याकृतेन च ।
शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥ ३.७.७९ ॥
मूलम्
अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि ।
चान्द्रायणेन कृच्छ्रेण दिनसङ्ख्याकृतेन च ।
शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥ ३.७.७९ ॥
इति ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तेयपानकथनं नाम सप्तमोऽध्यायः