विश्वास-प्रस्तुतिः
श्रीगणेशाय नमः ।
अथ श्रीललितोपाख्यानं प्रारभ्यते ।
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥ ३.५.१ ॥
मूलम्
श्रीगणेशाय नमः ।
अथ श्रीललितोपाख्यानं प्रारभ्यते ।
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥ ३.५.१ ॥
विश्वास-प्रस्तुतिः
अस्तु नः श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरम् ।
यतस्तृतीयो विदुषां तृतीयस्तु परं महः ॥ ३.५.२ ॥
मूलम्
अस्तु नः श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरम् ।
यतस्तृतीयो विदुषां तृतीयस्तु परं महः ॥ ३.५.२ ॥
विश्वास-प्रस्तुतिः
अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः ।
सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः ॥ ३.५.३ ॥
मूलम्
अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः ।
सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः ॥ ३.५.३ ॥
विश्वास-प्रस्तुतिः
चचाराद्भुतहेतूनि तीर्थान्यायतनानि च ।
शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि ॥ ३.५.४ ॥
मूलम्
चचाराद्भुतहेतूनि तीर्थान्यायतनानि च ।
शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि ॥ ३.५.४ ॥
विश्वास-प्रस्तुतिः
तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् ।
शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति ॥ ३.५.५ ॥
मूलम्
तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् ।
शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति ॥ ३.५.५ ॥
विश्वास-प्रस्तुतिः
तस्य चिन्तयमानस्य चरतो वसुधामिमाम् ।
प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम् ॥ ३.५.६ ॥
मूलम्
तस्य चिन्तयमानस्य चरतो वसुधामिमाम् ।
प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम् ॥ ३.५.६ ॥
विश्वास-प्रस्तुतिः
तत्र वारणशैलेनद्रमेकाम्रनिलयं शिवम् ।
कामाक्षीं करिदोषध्नीमपूजयदथात्मवान् ॥ ३.५.७ ॥
मूलम्
तत्र वारणशैलेनद्रमेकाम्रनिलयं शिवम् ।
कामाक्षीं करिदोषध्नीमपूजयदथात्मवान् ॥ ३.५.७ ॥
विश्वास-प्रस्तुतिः
लोकहेतोर्दयार्द्रस्य धीमतश्चिन्तनो मुहुः ।
चिरकालेन तपसा तोषितोऽभूज्जनार्दनः ॥ ३.५.८ ॥
मूलम्
लोकहेतोर्दयार्द्रस्य धीमतश्चिन्तनो मुहुः ।
चिरकालेन तपसा तोषितोऽभूज्जनार्दनः ॥ ३.५.८ ॥
विश्वास-प्रस्तुतिः
हयग्रीवां तनुं कृत्वा साक्षाच्चिन्मात्रविग्रहाम् ।
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ३.५.९ ॥
मूलम्
हयग्रीवां तनुं कृत्वा साक्षाच्चिन्मात्रविग्रहाम् ।
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ३.५.९ ॥
विश्वास-प्रस्तुतिः
पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया ।
प्रादुर्बभूव पुरतो मुनेरमिततेजसा ॥ ३.५.१० ॥
मूलम्
पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया ।
प्रादुर्बभूव पुरतो मुनेरमिततेजसा ॥ ३.५.१० ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वानन्दभरितः प्रणम्य च मुहुर्मुहुः ।
विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम् ॥ ३.५.११ ॥
मूलम्
तं दृष्ट्वानन्दभरितः प्रणम्य च मुहुर्मुहुः ।
विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम् ॥ ३.५.११ ॥
विश्वास-प्रस्तुतिः
अथोवाच जगन्नाथस्तुष्टोऽस्मि तपसा तव ।
वरं वरय भद्रं ते भविता भूसुरोत्तमः ॥ ३.५.१२ ॥
मूलम्
अथोवाच जगन्नाथस्तुष्टोऽस्मि तपसा तव ।
वरं वरय भद्रं ते भविता भूसुरोत्तमः ॥ ३.५.१२ ॥
विश्वास-प्रस्तुतिः
इति पृष्टो भगवता प्रोवाच मुनिसत्तमः ।
यदि तुष्टोऽसि भगवन्निमे पामरजन्तवः ॥ ३.५.१३ ॥
मूलम्
इति पृष्टो भगवता प्रोवाच मुनिसत्तमः ।
यदि तुष्टोऽसि भगवन्निमे पामरजन्तवः ॥ ३.५.१३ ॥
विश्वास-प्रस्तुतिः
केनोपायेन मुक्ताः स्युरेतन्मे वक्तुमर्हसि ।
इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः ॥ ३.५.१४ ॥
मूलम्
केनोपायेन मुक्ताः स्युरेतन्मे वक्तुमर्हसि ।
इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः ॥ ३.५.१४ ॥
विश्वास-प्रस्तुतिः
एष एव पुरा प्रश्नः शिवेन चरितो मम ।
अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम् ॥ ३.५.१५ ॥
मूलम्
एष एव पुरा प्रश्नः शिवेन चरितो मम ।
अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम् ॥ ३.५.१५ ॥
कृतो दुर्वाससा पश्चाद्भवता तु ततः परम् ॥ ३.५.१६ ॥
विश्वास-प्रस्तुतिः
भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः ।
ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम ॥ ३.५.१७ ॥
मूलम्
भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः ।
ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम ॥ ३.५.१७ ॥
विश्वास-प्रस्तुतिः
अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः ।
सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः ॥ ३.५.१८ ॥
मूलम्
अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः ।
सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः ॥ ३.५.१८ ॥
त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः ॥ ३.५.१९ ॥
विश्वास-प्रस्तुतिः
इच्छाविहारो भूतात्मा प्रधानपुरुषात्मकः ।
एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः ॥ ३.५.२० ॥
मूलम्
इच्छाविहारो भूतात्मा प्रधानपुरुषात्मकः ।
एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः ॥ ३.५.२० ॥
विश्वास-प्रस्तुतिः
द्विधाकृतमभूद्रूपं प्रधान पुरुषात्मकम् ।
मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम् ॥ ३.५.२१ ॥
मूलम्
द्विधाकृतमभूद्रूपं प्रधान पुरुषात्मकम् ।
मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम् ॥ ३.५.२१ ॥
विश्वास-प्रस्तुतिः
अपरं यद्गुणातीतं परात्परतरं महत् ।
एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु ॥ ३.५.२२ ॥
मूलम्
अपरं यद्गुणातीतं परात्परतरं महत् ।
एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु ॥ ३.५.२२ ॥
विश्वास-प्रस्तुतिः
तपोभिश्चिरकालोत्थैर्यमैश्च नियमैरपि ।
त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते ॥ ३.५.२३ ॥
मूलम्
तपोभिश्चिरकालोत्थैर्यमैश्च नियमैरपि ।
त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते ॥ ३.५.२३ ॥
विश्वास-प्रस्तुतिः
यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते ।
अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम् ॥ ३.५.२४ ॥
मूलम्
यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते ।
अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम् ॥ ३.५.२४ ॥
विश्वास-प्रस्तुतिः
कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते ।
दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस ॥ ३.५.२५ ॥
मूलम्
कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते ।
दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस ॥ ३.५.२५ ॥
अनपायं च सुगमं सदसत्कर्मगोचरम् ॥ ३.५.२६ ॥
विश्वास-प्रस्तुतिः
आत्मस्थेन गुणेनैव सता चाप्यसतापिवा ।
आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिग्रदायकम् ॥ ३.५.२७ ॥
मूलम्
आत्मस्थेन गुणेनैव सता चाप्यसतापिवा ।
आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिग्रदायकम् ॥ ३.५.२७ ॥
विश्वास-प्रस्तुतिः
वर्णत्रयविहीनानां पापिष्ठानां नृणामपि ।
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ ३.५.२८ ॥
मूलम्
वर्णत्रयविहीनानां पापिष्ठानां नृणामपि ।
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ ३.५.२८ ॥
विश्वास-प्रस्तुतिः
येर्ऽचयन्ति परां शक्तिं विधिनाविधिनापि वा ।
न ते संसारिणो नूनं मुक्ता एव न संशयः ॥ ३.५.२९ ॥
मूलम्
येर्ऽचयन्ति परां शक्तिं विधिनाविधिनापि वा ।
न ते संसारिणो नूनं मुक्ता एव न संशयः ॥ ३.५.२९ ॥
विश्वास-प्रस्तुतिः
शिवो वा यां समाराध्य ध्यानयोगबलेन च ।
ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरोऽभवत् ॥ ३.५.३० ॥
मूलम्
शिवो वा यां समाराध्य ध्यानयोगबलेन च ।
ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरोऽभवत् ॥ ३.५.३० ॥
विश्वास-प्रस्तुतिः
अन्येऽब्जप्रमुखा देवाः सिद्धास्तद्ध्यानवैभवात् ।
तस्मादशेषलोकानां त्रिपुराराधनं विना ॥ ३.५.३१ ॥
मूलम्
अन्येऽब्जप्रमुखा देवाः सिद्धास्तद्ध्यानवैभवात् ।
तस्मादशेषलोकानां त्रिपुराराधनं विना ॥ ३.५.३१ ॥
विश्वास-प्रस्तुतिः
न स्तो भोगापवर्गौं तु यौगपद्येन कुत्रचित् ।
तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः ॥ ३.५.३२ ॥
मूलम्
न स्तो भोगापवर्गौं तु यौगपद्येन कुत्रचित् ।
तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः ॥ ३.५.३२ ॥
विश्वास-प्रस्तुतिः
तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि ।
एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ॥ ३.५.३३ ॥
मूलम्
तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि ।
एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ॥ ३.५.३३ ॥
विश्वास-प्रस्तुतिः
सन्तुष्टेनैव तपसा भवतो मुनिसत्तम ।
देवाश्च मुनयः सिद्धा मानुषाश्च तथापरे ।
त्वन्मुखाम्भोजतोऽवाप्यसिद्धिं यान्तु परात्पराम् ॥ ३.५.३४ ॥
मूलम्
सन्तुष्टेनैव तपसा भवतो मुनिसत्तम ।
देवाश्च मुनयः सिद्धा मानुषाश्च तथापरे ।
त्वन्मुखाम्भोजतोऽवाप्यसिद्धिं यान्तु परात्पराम् ॥ ३.५.३४ ॥
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा हयग्रीवस्य शार्ङ्गिणः ।
प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम् ॥ ३.५.३५ ॥
मूलम्
इति तस्य वचः श्रुत्वा हयग्रीवस्य शार्ङ्गिणः ।
प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम् ॥ ३.५.३५ ॥
विश्वास-प्रस्तुतिः
भगवन्कीदृशं रूपं भवता यत्पुरोदितम् ।
किंविहारं किम्प्रभावमेतन्मे वक्तुमर्हसि ॥ ३.५.३६ ॥
मूलम्
भगवन्कीदृशं रूपं भवता यत्पुरोदितम् ।
किंविहारं किम्प्रभावमेतन्मे वक्तुमर्हसि ॥ ३.५.३६ ॥
विश्वास-प्रस्तुतिः
हयग्रीव उवाच
एषोंऽशभूतो देवर्षे हयग्रीवो ममापरः ।
श्रोतुमिच्छसियद्यत्त्वं तत्सर्वं वक्तुमर्हति ॥ ३.५.३७ ॥
मूलम्
हयग्रीव उवाच
एषोंऽशभूतो देवर्षे हयग्रीवो ममापरः ।
श्रोतुमिच्छसियद्यत्त्वं तत्सर्वं वक्तुमर्हति ॥ ३.५.३७ ॥
विश्वास-प्रस्तुतिः
इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनम् ।
पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः ॥ ३.५.३८ ॥
मूलम्
इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनम् ।
पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः ॥ ३.५.३८ ॥
विश्वास-प्रस्तुतिः
ततस्तु विस्मयाविष्टो हृष्टरोमा तपोधनः ।
हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत ॥ ३.५.३९ ॥
मूलम्
ततस्तु विस्मयाविष्टो हृष्टरोमा तपोधनः ।
हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत ॥ ३.५.३९ ॥
इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अगस्त्ययात्राजनार्दनाविर्भावो नाम पञ्चमोऽध्यायः