विश्वास-प्रस्तुतिः
ऋषय ऊचुः
श्रुतं सुमहदाख्यानं भवता परिकीर्त्तितम् ।
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ॥ ३.४.१ ॥
मूलम्
ऋषय ऊचुः
श्रुतं सुमहदाख्यानं भवता परिकीर्त्तितम् ।
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ॥ ३.४.१ ॥
विश्वास-प्रस्तुतिः
पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ ३.४.२ ॥
मूलम्
पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ ३.४.२ ॥
विश्वास-प्रस्तुतिः
अत्यद्भुतानि कर्माणि विविधा धर्मनिश्चयाः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ ३.४.३ ॥
मूलम्
अत्यद्भुतानि कर्माणि विविधा धर्मनिश्चयाः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ ३.४.३ ॥
विश्वास-प्रस्तुतिः
तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा ।
मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम् ॥ ३.४.४ ॥
मूलम्
तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा ।
मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम् ॥ ३.४.४ ॥
विश्वास-प्रस्तुतिः
एवमाराध्य ते सूतं सत्कृत्य च महर्षयः ।
पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ॥ ३.४.५ ॥
मूलम्
एवमाराध्य ते सूतं सत्कृत्य च महर्षयः ।
पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ॥ ३.४.५ ॥
विश्वास-प्रस्तुतिः
कथं सुत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते ।
बन्धेषु सम्प्रलीनेषु गुणसाम्ये तमोमये ॥ ३.४.६ ॥
मूलम्
कथं सुत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते ।
बन्धेषु सम्प्रलीनेषु गुणसाम्ये तमोमये ॥ ३.४.६ ॥
विश्वास-प्रस्तुतिः
विकारेष्वविसृष्टेषु ह्यव्यक्ते चात्मनि स्थिते ।
अप्रवृत्ते ब्रह्मणा तु सहसा योज्यगैस्तदा ॥ ३.४.७ ॥
मूलम्
विकारेष्वविसृष्टेषु ह्यव्यक्ते चात्मनि स्थिते ।
अप्रवृत्ते ब्रह्मणा तु सहसा योज्यगैस्तदा ॥ ३.४.७ ॥
विश्वास-प्रस्तुतिः
कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ।
एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः ॥ ३.४.८ ॥
मूलम्
कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ।
एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः ॥ ३.४.८ ॥
विश्वास-प्रस्तुतिः
व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ।
अत्र वो वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते ॥ ३.४.९ ॥
मूलम्
व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ।
अत्र वो वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते ॥ ३.४.९ ॥
विश्वास-प्रस्तुतिः
पूर्ववत्स तु विज्ञेयः समासात्तन्निबोधत ।
दृष्टेनैवानुमेयं च तर्कं वक्ष्यामि युक्तितः ॥ ३.४.१० ॥
मूलम्
पूर्ववत्स तु विज्ञेयः समासात्तन्निबोधत ।
दृष्टेनैवानुमेयं च तर्कं वक्ष्यामि युक्तितः ॥ ३.४.१० ॥
विश्वास-प्रस्तुतिः
यस्माद्वाचो निवर्त्तन्ते त्वप्राप्य मनसा सह ।
अव्यक्त वत्परोक्षत्वाद्गहनं तद्दुरासदम् ॥ ३.४.११ ॥
मूलम्
यस्माद्वाचो निवर्त्तन्ते त्वप्राप्य मनसा सह ।
अव्यक्त वत्परोक्षत्वाद्गहनं तद्दुरासदम् ॥ ३.४.११ ॥
विश्वास-प्रस्तुतिः
विकारैः प्रतिसंसृष्टो गुणः साम्येन वर्त्तते ।
प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति ॥ ३.४.१२ ॥
मूलम्
विकारैः प्रतिसंसृष्टो गुणः साम्येन वर्त्तते ।
प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति ॥ ३.४.१२ ॥
विश्वास-प्रस्तुतिः
धर्माधर्मौं प्रलीयेते ह्यव्यक्ते प्राणिनां सदा ।
सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः ॥ ३.४.१३ ॥
मूलम्
धर्माधर्मौं प्रलीयेते ह्यव्यक्ते प्राणिनां सदा ।
सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः ॥ ३.४.१३ ॥
विश्वास-प्रस्तुतिः
तमोमात्रात्मको धर्मो गुणे तमसि तिष्ठति ।
अविभागेन तावेतौ गुणसाम्ये स्थितावुभौ ॥ ३.४.१४ ॥
मूलम्
तमोमात्रात्मको धर्मो गुणे तमसि तिष्ठति ।
अविभागेन तावेतौ गुणसाम्ये स्थितावुभौ ॥ ३.४.१४ ॥
विश्वास-प्रस्तुतिः
सर्वं कार्यं बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।
बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान्गुणान् ॥ ३.४.१५ ॥
मूलम्
सर्वं कार्यं बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।
बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान्गुणान् ॥ ३.४.१५ ॥
विश्वास-प्रस्तुतिः
एवं तानभिमानेन प्रपत्स्यति पुनस्तदा ।
यदा प्रवर्त्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३.४.१६ ॥
मूलम्
एवं तानभिमानेन प्रपत्स्यति पुनस्तदा ।
यदा प्रवर्त्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३.४.१६ ॥
विश्वास-प्रस्तुतिः
भोज्यभोक्तृत्वसम्बन्धाः प्रपत्स्यन्ते च तावुभौ ।
तस्मादक्षरमव्यक्तं साम्ये स्थित्वा गुणात्मकम् ॥ ३.४.१७ ॥
मूलम्
भोज्यभोक्तृत्वसम्बन्धाः प्रपत्स्यन्ते च तावुभौ ।
तस्मादक्षरमव्यक्तं साम्ये स्थित्वा गुणात्मकम् ॥ ३.४.१७ ॥
विश्वास-प्रस्तुतिः
क्षेत्रज्ञाधिष्ठितं तत्र वैपम्यं भजते तु तत् ।
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३.४.१८ ॥
मूलम्
क्षेत्रज्ञाधिष्ठितं तत्र वैपम्यं भजते तु तत् ।
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३.४.१८ ॥
विश्वास-प्रस्तुतिः
क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् ॥ ३.४.१९ ॥
मूलम्
क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् ॥ ३.४.१९ ॥
विश्वास-प्रस्तुतिः
क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रवर्त्स्यतः ।
आदिदेवः प्रधानस्यानुग्रहाय प्रजक्षते ॥ ३.४.२० ॥
मूलम्
क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रवर्त्स्यतः ।
आदिदेवः प्रधानस्यानुग्रहाय प्रजक्षते ॥ ३.४.२० ॥
विश्वास-प्रस्तुतिः
अनाद्यौ वरमुत्पादौ उभौ सूक्ष्मौ तु तौ स्मृतौ ।
अनादिसंयोगयुतौ सर्वं क्षेत्रज्ञमेव च ॥ ३.४.२१ ॥
मूलम्
अनाद्यौ वरमुत्पादौ उभौ सूक्ष्मौ तु तौ स्मृतौ ।
अनादिसंयोगयुतौ सर्वं क्षेत्रज्ञमेव च ॥ ३.४.२१ ॥
विश्वास-प्रस्तुतिः
अबुद्धिपूर्वकं युक्तमाशक्तौ तु वरौ तदा ।
अप्रत्ययममोघं च स्थितावुदकमत्स्यवत् ॥ ३.४.२२ ॥
मूलम्
अबुद्धिपूर्वकं युक्तमाशक्तौ तु वरौ तदा ।
अप्रत्ययममोघं च स्थितावुदकमत्स्यवत् ॥ ३.४.२२ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तपूर्वौं तौ पूर्वं पुनः सर्वं प्रपत्स्यते ।
अज्ञा गुणैः प्रवर्त्तन्ते रजःसत्त्वतमोऽभिधैः ॥ ३.४.२३ ॥
मूलम्
प्रवृत्तपूर्वौं तौ पूर्वं पुनः सर्वं प्रपत्स्यते ।
अज्ञा गुणैः प्रवर्त्तन्ते रजःसत्त्वतमोऽभिधैः ॥ ३.४.२३ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तिकाले रजसाभिपन्नो महत्त्वभूतादिविशेषतां च ।
विशेषतां चेन्द्रियतां च याति गुणावसानौषधिभिर्मनुष्यः ॥ ३.४.२४ ॥
मूलम्
प्रवृत्तिकाले रजसाभिपन्नो महत्त्वभूतादिविशेषतां च ।
विशेषतां चेन्द्रियतां च याति गुणावसानौषधिभिर्मनुष्यः ॥ ३.४.२४ ॥
विश्वास-प्रस्तुतिः
सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् ।
रजः सत्त्वतमोव्यक्ता विधर्माणः परस्परम् ॥ ३.४.२५ ॥
मूलम्
सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् ।
रजः सत्त्वतमोव्यक्ता विधर्माणः परस्परम् ॥ ३.४.२५ ॥
विश्वास-प्रस्तुतिः
आद्यन्तं वै प्रवत्स्यन्ते क्षेत्रमज्ञाम्वु सर्वशः ।
संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ ३.४.२६ ॥
मूलम्
आद्यन्तं वै प्रवत्स्यन्ते क्षेत्रमज्ञाम्वु सर्वशः ।
संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ ३.४.२६ ॥
विश्वास-प्रस्तुतिः
सर्वे सत्त्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च ।
प्राक्सृतौ ये त्वसुवहाः साधकाश्चाप्यसाधकाः ॥ ३.४.२७ ॥
मूलम्
सर्वे सत्त्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च ।
प्राक्सृतौ ये त्वसुवहाः साधकाश्चाप्यसाधकाः ॥ ३.४.२७ ॥
विश्वास-प्रस्तुतिः
असंशान्तास्तु ते सर्वे स्थानप्रकरणैः सह ।
कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः ॥ ३.४.२८ ॥
मूलम्
असंशान्तास्तु ते सर्वे स्थानप्रकरणैः सह ।
कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः ॥ ३.४.२८ ॥
विश्वास-प्रस्तुतिः
गुणमात्रात्मकावेव धर्माधर्मौं परस्परम् ।
आरप्सन्ते हि चान्योन्यं वरेणानुग्रहेण वा ॥ ३.४.२९ ॥
मूलम्
गुणमात्रात्मकावेव धर्माधर्मौं परस्परम् ।
आरप्सन्ते हि चान्योन्यं वरेणानुग्रहेण वा ॥ ३.४.२९ ॥
विश्वास-प्रस्तुतिः
शर्वस्तुल्यप्रसृष्ट्यर्थ सर्गादौ याति विक्रियाम् ।
गुणास्तं प्रतिधीयन्ते तस्मात्तत्तस्य रोचते ॥ ३.४.३० ॥
मूलम्
शर्वस्तुल्यप्रसृष्ट्यर्थ सर्गादौ याति विक्रियाम् ।
गुणास्तं प्रतिधीयन्ते तस्मात्तत्तस्य रोचते ॥ ३.४.३० ॥
विश्वास-प्रस्तुतिः
गुणास्ते यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३.४.३१ ॥
मूलम्
गुणास्ते यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३.४.३१ ॥
विश्वास-प्रस्तुतिः
हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३.४.३२ ॥
मूलम्
हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३.४.३२ ॥
विश्वास-प्रस्तुतिः
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु ।
विप्रयोगश्च भूतानां गुणेभ्यः सम्प्रवर्त्तते ॥ ३.४.३३ ॥
मूलम्
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु ।
विप्रयोगश्च भूतानां गुणेभ्यः सम्प्रवर्त्तते ॥ ३.४.३३ ॥
विश्वास-प्रस्तुतिः
इत्येष वो मया ख्यातः पुनः सर्गः समासतः ।
समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३.४.३४ ॥
मूलम्
इत्येष वो मया ख्यातः पुनः सर्गः समासतः ।
समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३.४.३४ ॥
विश्वास-प्रस्तुतिः
अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात् ।
प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३.४.३५ ॥
मूलम्
अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात् ।
प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३.४.३५ ॥
विश्वास-प्रस्तुतिः
स पुनः सम्भावयिता जायते ब्रह्मसञ्ज्ञितः ।
सृजते स पुनर्लोकानभिमान गुणात्मकान् ॥ ३.४.३६ ॥
मूलम्
स पुनः सम्भावयिता जायते ब्रह्मसञ्ज्ञितः ।
सृजते स पुनर्लोकानभिमान गुणात्मकान् ॥ ३.४.३६ ॥
विश्वास-प्रस्तुतिः
अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः ।
युगपत्सम्प्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च ॥ ३.४.३७ ॥
मूलम्
अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः ।
युगपत्सम्प्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च ॥ ३.४.३७ ॥
विश्वास-प्रस्तुतिः
भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ।
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम् ॥ ३.४.३८ ॥
मूलम्
भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ।
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम् ॥ ३.४.३८ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा नैमिषेया स्तदानीं लोकोत्पत्तिं सुस्थितिं चाप्ययं च ।
तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ३.४.३९ ॥
मूलम्
एतच्छ्रुत्वा नैमिषेया स्तदानीं लोकोत्पत्तिं सुस्थितिं चाप्ययं च ।
तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ३.४.३९ ॥
विश्वास-प्रस्तुतिः
यथा यूयं विधिना देवातादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ।
त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम् ॥ ३.४.४० ॥
मूलम्
यथा यूयं विधिना देवातादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ।
त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम् ॥ ३.४.४० ॥
विश्वास-प्रस्तुतिः
एते ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा ।
जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः ॥ ३.४.४१ ॥
मूलम्
एते ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा ।
जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः ॥ ३.४.४१ ॥
विश्वास-प्रस्तुतिः
विप्रास्तथा यूयमपि इष्टा बहुविधैर्मखैः ।
आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ३.४.४२ ॥
मूलम्
विप्रास्तथा यूयमपि इष्टा बहुविधैर्मखैः ।
आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ३.४.४२ ॥
विश्वास-प्रस्तुतिः
प्रक्रिया प्रथमः पादः कथायास्तु परिग्रहः ।
अनुषङ्ग उपोद्धात उपसंहार एव च ॥ ३.४.४३ ॥
मूलम्
प्रक्रिया प्रथमः पादः कथायास्तु परिग्रहः ।
अनुषङ्ग उपोद्धात उपसंहार एव च ॥ ३.४.४३ ॥
विश्वास-प्रस्तुतिः
एवमेव चतुःपादं पुराणं लोकसम्मतम् ।
उवाच भागवान्सक्षाद्वायुलोकहिते रतः ॥ ३.४.४४ ॥
मूलम्
एवमेव चतुःपादं पुराणं लोकसम्मतम् ।
उवाच भागवान्सक्षाद्वायुलोकहिते रतः ॥ ३.४.४४ ॥
विश्वास-प्रस्तुतिः
नैमिषे सत्रमा साद्य मुनिभ्यो मुनिसत्तम ।
तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम् ॥ ३.४.४५ ॥
मूलम्
नैमिषे सत्रमा साद्य मुनिभ्यो मुनिसत्तम ।
तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम् ॥ ३.४.४५ ॥
विश्वास-प्रस्तुतिः
प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम् ।
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ॥ ३.४.४६ ॥
मूलम्
प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम् ।
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ॥ ३.४.४६ ॥
विश्वास-प्रस्तुतिः
इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम् ।
शृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ॥ ३.४.४७ ॥
मूलम्
इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम् ।
शृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ॥ ३.४.४७ ॥
विश्वास-प्रस्तुतिः
स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः ।
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोदते ॥ ३.४.४८ ॥
मूलम्
स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः ।
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोदते ॥ ३.४.४८ ॥
विश्वास-प्रस्तुतिः
तेषां कीर्तिमतां कीर्तिं प्रजेशानां महात्मनाम् ।
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ३.४.४९ ॥
मूलम्
तेषां कीर्तिमतां कीर्तिं प्रजेशानां महात्मनाम् ।
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ३.४.४९ ॥
विश्वास-प्रस्तुतिः
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् ।
कृष्णद्वैपायनेनोक्तं पुराण ब्रह्मवादिना ॥ ३.४.५० ॥
मूलम्
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् ।
कृष्णद्वैपायनेनोक्तं पुराण ब्रह्मवादिना ॥ ३.४.५० ॥
विश्वास-प्रस्तुतिः
मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् ।
देवतानामृषीणां च भूरिद्रविमतेजसाम् ॥ ३.४.५१ ॥
मूलम्
मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् ।
देवतानामृषीणां च भूरिद्रविमतेजसाम् ॥ ३.४.५१ ॥
विश्वास-प्रस्तुतिः
स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ।
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ॥ ३.४.५२ ॥
मूलम्
स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ।
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ॥ ३.४.५२ ॥
विश्वास-प्रस्तुतिः
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ।
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ॥ ३.४.५३ ॥
मूलम्
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ।
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ॥ ३.४.५३ ॥
विश्वास-प्रस्तुतिः
अक्षेयं सर्वकामीयं पितॄंस्तच्छोपतिष्ठते ।
यस्मात्पुरा ह्यणन्तीदं पुराणं तेन चोच्यते ॥ ३.४.५४ ॥
मूलम्
अक्षेयं सर्वकामीयं पितॄंस्तच्छोपतिष्ठते ।
यस्मात्पुरा ह्यणन्तीदं पुराणं तेन चोच्यते ॥ ३.४.५४ ॥
विश्वास-प्रस्तुतिः
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते ॥ ३.४.५५ ॥
मूलम्
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते ॥ ३.४.५५ ॥
विश्वास-प्रस्तुतिः
इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ।
यावन्त्यस्य शरीरेषु रोमकूपानि सर्वशः ॥ ३.४.५६ ॥
मूलम्
इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ।
यावन्त्यस्य शरीरेषु रोमकूपानि सर्वशः ॥ ३.४.५६ ॥
विश्वास-प्रस्तुतिः
तावत्कोटिसहस्राणि वर्षाणि दिवि मोदते ।
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ॥ ३.४.५७ ॥
मूलम्
तावत्कोटिसहस्राणि वर्षाणि दिवि मोदते ।
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ॥ ३.४.५७ ॥
विश्वास-प्रस्तुतिः
सर्वपापहरं पुण्यं पवित्रं च यशस्वि च ।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ३.४.५८ ॥
मूलम्
सर्वपापहरं पुण्यं पवित्रं च यशस्वि च ।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ३.४.५८ ॥
विश्वास-प्रस्तुतिः
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः ।
बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ३.४.५९ ॥
मूलम्
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः ।
बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ३.४.५९ ॥
विश्वास-प्रस्तुतिः
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः ।
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ३.४.६० ॥
मूलम्
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः ।
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ३.४.६० ॥
विश्वास-प्रस्तुतिः
सारस्वतस्त्रिधाम्नेऽथ त्रिधामा च शरद्वते ।
शरद्वांस्तु त्रिविष्टाय सोंऽतरिक्षाय दत्तवान् ॥ ३.४.६१ ॥
मूलम्
सारस्वतस्त्रिधाम्नेऽथ त्रिधामा च शरद्वते ।
शरद्वांस्तु त्रिविष्टाय सोंऽतरिक्षाय दत्तवान् ॥ ३.४.६१ ॥
विश्वास-प्रस्तुतिः
चर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च ।
त्रय्यारुणाद्धनञ्जयः स वै प्रादात्कृतञ्जये ॥ ३.४.६२ ॥
मूलम्
चर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च ।
त्रय्यारुणाद्धनञ्जयः स वै प्रादात्कृतञ्जये ॥ ३.४.६२ ॥
विश्वास-प्रस्तुतिः
कृतञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ ।
गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ॥ ३.४.६३ ॥
मूलम्
कृतञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ ।
गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ॥ ३.४.६३ ॥
विश्वास-प्रस्तुतिः
निर्य्यन्तरस्तु प्रोवाच तथा वाजश्रवाय वै ।
स ददौ सोमशुष्माय स चादात्तृणबिन्दवे ॥ ३.४.६४ ॥
मूलम्
निर्य्यन्तरस्तु प्रोवाच तथा वाजश्रवाय वै ।
स ददौ सोमशुष्माय स चादात्तृणबिन्दवे ॥ ३.४.६४ ॥
विश्वास-प्रस्तुतिः
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये ।
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ३.४.६५ ॥
मूलम्
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये ।
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ३.४.६५ ॥
विश्वास-प्रस्तुतिः
पराशराज्जातुकर्ण्यस्तस्माद्द्वैपायनः प्रभुः ।
द्वैपायना त्पुनश्चापि मया प्राप्तं द्विजोत्तम ॥ ३.४.६६ ॥
मूलम्
पराशराज्जातुकर्ण्यस्तस्माद्द्वैपायनः प्रभुः ।
द्वैपायना त्पुनश्चापि मया प्राप्तं द्विजोत्तम ॥ ३.४.६६ ॥
विश्वास-प्रस्तुतिः
मया चैतत्पुनः प्रोक्तं पुत्रायामितबुद्धये ।
इत्येव वाक्यं ब्रह्मादिगुरुणां समुदात्दृतम् ॥ ३.४.६७ ॥
मूलम्
मया चैतत्पुनः प्रोक्तं पुत्रायामितबुद्धये ।
इत्येव वाक्यं ब्रह्मादिगुरुणां समुदात्दृतम् ॥ ३.४.६७ ॥
विश्वास-प्रस्तुतिः
नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः ।
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ३.४.६८ ॥
मूलम्
नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः ।
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ३.४.६८ ॥
विश्वास-प्रस्तुतिः
पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा ।
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ३.४.६९ ॥
मूलम्
पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा ।
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ३.४.६९ ॥
विश्वास-प्रस्तुतिः
नाश्रद्दधानेऽविदुषे नापुत्राय कथञ्चन ।
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ३.४.७० ॥
मूलम्
नाश्रद्दधानेऽविदुषे नापुत्राय कथञ्चन ।
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ३.४.७० ॥
विश्वास-प्रस्तुतिः
अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमेतं गतिं च ।
वह्निर्वक्त्रं चन्द्रसूर्यौं च नेत्रेदिशः श्रोत्रे घ्राणमाहुश्च वायुम् ॥ ३.४.७१ ॥
मूलम्
अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमेतं गतिं च ।
वह्निर्वक्त्रं चन्द्रसूर्यौं च नेत्रेदिशः श्रोत्रे घ्राणमाहुश्च वायुम् ॥ ३.४.७१ ॥
विश्वास-प्रस्तुतिः
वाचो वेदा अन्तरिक्षं शरीरं क्षितिः पादास्तारका रोमकूपाः ।
सर्वाणि द्यौर्मस्तकानि त्वथो वै विद्याश्चैवोपनिषद्यस्य पुच्छम् ॥ ३.४.७२ ॥
मूलम्
वाचो वेदा अन्तरिक्षं शरीरं क्षितिः पादास्तारका रोमकूपाः ।
सर्वाणि द्यौर्मस्तकानि त्वथो वै विद्याश्चैवोपनिषद्यस्य पुच्छम् ॥ ३.४.७२ ॥
विश्वास-प्रस्तुतिः
तं देवदेवं जननं जनानां यज्ञात्मकं सत्यलोकप्रतिष्ठम् ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ३.४.७३ ॥
मूलम्
तं देवदेवं जननं जनानां यज्ञात्मकं सत्यलोकप्रतिष्ठम् ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ३.४.७३ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते द्वादशसाहर्स्यां संहितायां उत्तरभागे चतुर्थं उपसंहारपादे ब्रह्माण्डावर्त्तं नाम चतुर्थोऽध्यायः