विश्वास-प्रस्तुतिः
सगर उवाच
कुशलं मम सर्वत्र महर्षे नात्र संशयः ।
यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः ॥ २.५१.१ ॥
मूलम्
सगर उवाच
कुशलं मम सर्वत्र महर्षे नात्र संशयः ।
यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः ॥ २.५१.१ ॥
विश्वास-प्रस्तुतिः
यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च साम्प्रतम् ।
सोऽहं कथमशक्तः स्यां सकलारिविनिग्रहे ॥ २.५१.२ ॥
मूलम्
यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च साम्प्रतम् ।
सोऽहं कथमशक्तः स्यां सकलारिविनिग्रहे ॥ २.५१.२ ॥
विश्वास-प्रस्तुतिः
त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् ।
न ह्यन्यमभिजानामि त्वामृते पितरं च मे ॥ २.५१.३ ॥
मूलम्
त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् ।
न ह्यन्यमभिजानामि त्वामृते पितरं च मे ॥ २.५१.३ ॥
विश्वास-प्रस्तुतिः
त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया ।
विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव ॥ २.५१.४ ॥
मूलम्
त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया ।
विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव ॥ २.५१.४ ॥
विश्वास-प्रस्तुतिः
तपसा त्वं जगत्सर्वं पुनासि परिपासि च ।
स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः ॥ २.५१.५ ॥
मूलम्
तपसा त्वं जगत्सर्वं पुनासि परिपासि च ।
स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः ॥ २.५१.५ ॥
विश्वास-प्रस्तुतिः
महाननन्यसामान्यप्रभावस्तपसश्च ते ।
इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः ॥ २.५१.६ ॥
मूलम्
महाननन्यसामान्यप्रभावस्तपसश्च ते ।
इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः ॥ २.५१.६ ॥
विश्वास-प्रस्तुतिः
पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः ।
पिबत्यम्भः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने ॥ २.५१.७ ॥
मूलम्
पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः ।
पिबत्यम्भः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने ॥ २.५१.७ ॥
विश्वास-प्रस्तुतिः
धयत्यत्रातिविस्रम्भात्कृशापि हरिणी स्तनम् ।
करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः ॥ २.५१.८ ॥
मूलम्
धयत्यत्रातिविस्रम्भात्कृशापि हरिणी स्तनम् ।
करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः ॥ २.५१.८ ॥
विश्वास-प्रस्तुतिः
नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे ।
व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून् ॥ २.५१.९ ॥
मूलम्
नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे ।
व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून् ॥ २.५१.९ ॥
विश्वास-प्रस्तुतिः
गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् ।
प्रविष्टोऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः ॥ २.५१.१० ॥
मूलम्
गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् ।
प्रविष्टोऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः ॥ २.५१.१० ॥
विश्वास-प्रस्तुतिः
नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः ।
वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः ॥ २.५१.११ ॥
मूलम्
नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः ।
वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः ॥ २.५१.११ ॥
विश्वास-प्रस्तुतिः
सृगाला गवयागावो हरिणा महिषास्तथा ।
वनेऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः ॥ २.५१.१२ ॥
मूलम्
सृगाला गवयागावो हरिणा महिषास्तथा ।
वनेऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः ॥ २.५१.१२ ॥
विश्वास-प्रस्तुतिः
एवंविधा तपःशक्तिर्लोकविस्मयदायिनी ।
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा ॥ २.५१.१३ ॥
मूलम्
एवंविधा तपःशक्तिर्लोकविस्मयदायिनी ।
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा ॥ २.५१.१३ ॥
विश्वास-प्रस्तुतिः
अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् ।
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः ॥ २.५१.१४ ॥
मूलम्
अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् ।
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः ॥ २.५१.१४ ॥
विश्वास-प्रस्तुतिः
वश्यामात्यस्त्रिवर्गेऽपि यथायोग्यकृतादरः ।
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम् ॥ २.५१.१५ ॥
मूलम्
वश्यामात्यस्त्रिवर्गेऽपि यथायोग्यकृतादरः ।
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम् ॥ २.५१.१५ ॥
विश्वास-प्रस्तुतिः
एवं प्रवर्त्तमानस्य मम राज्येऽवतिष्ठतः ।
भवद्दिदृक्षा सञ्जाता सापेक्षा भृगुपुङ्गव ॥ २.५१.१६ ॥
मूलम्
एवं प्रवर्त्तमानस्य मम राज्येऽवतिष्ठतः ।
भवद्दिदृक्षा सञ्जाता सापेक्षा भृगुपुङ्गव ॥ २.५१.१६ ॥
विश्वास-प्रस्तुतिः
किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे ।
पितृपिण्डप्रदानेन सह संरक्षणं भुवः ॥ २.५१.१७ ॥
मूलम्
किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे ।
पितृपिण्डप्रदानेन सह संरक्षणं भुवः ॥ २.५१.१७ ॥
विश्वास-प्रस्तुतिः
तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् ।
नानयोऽपहर्त्तां लोकंऽस्मिन्ममेति त्वामुपागतः ॥ २.५१.१८ ॥
मूलम्
तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् ।
नानयोऽपहर्त्तां लोकंऽस्मिन्ममेति त्वामुपागतः ॥ २.५१.१८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तः सगरेणाथ स्थित्वा सोऽतर्मनाः क्षणम् ।
उवाच भगवानौर्वः सनिदेशमिदं वचः ॥ २.५१.१९ ॥
मूलम्
इत्युक्तः सगरेणाथ स्थित्वा सोऽतर्मनाः क्षणम् ।
उवाच भगवानौर्वः सनिदेशमिदं वचः ॥ २.५१.१९ ॥
विश्वास-प्रस्तुतिः
नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस ।
अवाप्स्यति ततोऽभीष्टं भवान्नात्र विचारमा ॥ २.५१.२० ॥
मूलम्
नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस ।
अवाप्स्यति ततोऽभीष्टं भवान्नात्र विचारमा ॥ २.५१.२० ॥
विश्वास-प्रस्तुतिः
स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः ।
पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा ॥ २.५१.२१ ॥
मूलम्
स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः ।
पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा ॥ २.५१.२१ ॥
विश्वास-प्रस्तुतिः
राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते ।
मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः ॥ २.५१.२२ ॥
मूलम्
राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते ।
मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः ॥ २.५१.२२ ॥
विश्वास-प्रस्तुतिः
भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः ।
राजपत्न्यौ समाहूय इदं वचनम ब्रवीत् ॥ २.५१.२३ ॥
मूलम्
भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः ।
राजपत्न्यौ समाहूय इदं वचनम ब्रवीत् ॥ २.५१.२३ ॥
विश्वास-प्रस्तुतिः
भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् ।
दास्यामि तं न सन्देहो यद्यपि स्यात्सुदुर्ल्लभम् ॥ २.५१.२४ ॥
मूलम्
भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् ।
दास्यामि तं न सन्देहो यद्यपि स्यात्सुदुर्ल्लभम् ॥ २.५१.२४ ॥
विश्वास-प्रस्तुतिः
ततः प्रणम्यशिरसा तेऽप्युभे तं महामुनिम् ।
ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम् ॥ २.५१.२५ ॥
मूलम्
ततः प्रणम्यशिरसा तेऽप्युभे तं महामुनिम् ।
ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम् ॥ २.५१.२५ ॥
विश्वास-प्रस्तुतिः
ततस्ते भगवानाह भवतीभ्यां मया पुनः ।
राज्ञश्चप्रियकामेन वरो दत्तोऽयमीप्सितः ॥ २.५१.२६ ॥
मूलम्
ततस्ते भगवानाह भवतीभ्यां मया पुनः ।
राज्ञश्चप्रियकामेन वरो दत्तोऽयमीप्सितः ॥ २.५१.२६ ॥
विश्वास-प्रस्तुतिः
पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः ।
भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम ॥ २.५१.२७ ॥
मूलम्
पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः ।
भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम ॥ २.५१.२७ ॥
विश्वास-प्रस्तुतिः
पुत्रो भविष्यत्येकस्यामेकः सोऽनतिधार्मिकः ।
तथापि तस्य कल्पान्तं सम्भूतिश्च भविष्यति ॥ २.५१.२८ ॥
मूलम्
पुत्रो भविष्यत्येकस्यामेकः सोऽनतिधार्मिकः ।
तथापि तस्य कल्पान्तं सम्भूतिश्च भविष्यति ॥ २.५१.२८ ॥
विश्वास-प्रस्तुतिः
षष्टिः पुत्रसहस्राणामपरस्यां च जायते ।
अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव ॥ २.५१.२९ ॥
मूलम्
षष्टिः पुत्रसहस्राणामपरस्यां च जायते ।
अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव ॥ २.५१.२९ ॥
विश्वास-प्रस्तुतिः
एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् ।
अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम् ॥ २.५१.३० ॥
मूलम्
एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् ।
अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम् ॥ २.५१.३० ॥
विश्वास-प्रस्तुतिः
एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् ।
वरयामास तनयं पुत्रानन्यास्तथा परा ॥ २.५१.३१ ॥
मूलम्
एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् ।
वरयामास तनयं पुत्रानन्यास्तथा परा ॥ २.५१.३१ ॥
विश्वास-प्रस्तुतिः
इति दत्त्वा वरं राज्ञे सगराय महामुनिः ।
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति ॥ २.५१.३२ ॥
मूलम्
इति दत्त्वा वरं राज्ञे सगराय महामुनिः ।
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति ॥ २.५१.३२ ॥
विश्वास-प्रस्तुतिः
मुनिना समनुज्ञातः कृत कृत्यो महीपतिः ।
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम् ॥ २.५१.३३ ॥
मूलम्
मुनिना समनुज्ञातः कृत कृत्यो महीपतिः ।
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम् ॥ २.५१.३३ ॥
विश्वास-प्रस्तुतिः
स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् ।
आनन्दितः पौरजनै रेमे परमया मुदा ॥ २.५१.३४ ॥
मूलम्
स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् ।
आनन्दितः पौरजनै रेमे परमया मुदा ॥ २.५१.३४ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप ।
राज्ञे प्रावोचतां गर्भं मुदा परमया युते ॥ २.५१.३५ ॥
मूलम्
एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप ।
राज्ञे प्रावोचतां गर्भं मुदा परमया युते ॥ २.५१.३५ ॥
विश्वास-प्रस्तुतिः
ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् ।
सह सन्तोषसम्पत्त्या पित्रोः पौरजनस्य च ॥ २.५१.३६ ॥
मूलम्
ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् ।
सह सन्तोषसम्पत्त्या पित्रोः पौरजनस्य च ॥ २.५१.३६ ॥
विश्वास-प्रस्तुतिः
सम्पूर्णे तु ततः काले मुहूर्ते केशिनीशुभे ।
असूयताग्निगर्भाभं कुमारममितद्युतिम् ॥ २.५१.३७ ॥
मूलम्
सम्पूर्णे तु ततः काले मुहूर्ते केशिनीशुभे ।
असूयताग्निगर्भाभं कुमारममितद्युतिम् ॥ २.५१.३७ ॥
विश्वास-प्रस्तुतिः
जातकर्मादिकं तस्य कृत्वा चैव यथाविधि ।
असमञ्चस इत्येव नाम तस्या करोन्नृपः ॥ २.५१.३८ ॥
मूलम्
जातकर्मादिकं तस्य कृत्वा चैव यथाविधि ।
असमञ्चस इत्येव नाम तस्या करोन्नृपः ॥ २.५१.३८ ॥
विश्वास-प्रस्तुतिः
सुमतिश्चापि तत्काले गर्भालाबमसूयत ।
सम्प्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः ॥ २.५१.३९ ॥
मूलम्
सुमतिश्चापि तत्काले गर्भालाबमसूयत ।
सम्प्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः ॥ २.५१.३९ ॥
विश्वास-प्रस्तुतिः
तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया ।
सम्यक्सम्भावितो राज्ञा तमुवाच त्वरान्वितः ॥ २.५१.४० ॥
मूलम्
तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया ।
सम्यक्सम्भावितो राज्ञा तमुवाच त्वरान्वितः ॥ २.५१.४० ॥
विश्वास-प्रस्तुतिः
गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति ।
पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव ॥ २.५१.४१ ॥
मूलम्
गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति ।
पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव ॥ २.५१.४१ ॥
विश्वास-प्रस्तुतिः
तस्मात्तत्सकलीकृत्य घृतकुम्भेषु यत्नतः ।
निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक् ॥ २.५१.४२ ॥
मूलम्
तस्मात्तत्सकलीकृत्य घृतकुम्भेषु यत्नतः ।
निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक् ॥ २.५१.४२ ॥
विश्वास-प्रस्तुतिः
सम्यगेवं कृते राजन्भवतो मत्प्रसादतः ।
यथोक्तसङ्ख्या पत्राणां भविष्यति न संशयः ॥ २.५१.४३ ॥
मूलम्
सम्यगेवं कृते राजन्भवतो मत्प्रसादतः ।
यथोक्तसङ्ख्या पत्राणां भविष्यति न संशयः ॥ २.५१.४३ ॥
विश्वास-प्रस्तुतिः
काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् ।
एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप ॥ २.५१.४४ ॥
मूलम्
काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् ।
एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप ॥ २.५१.४४ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः ।
राजा च तत्तथा चक्रे यथौर्वेण समीरितम् ॥ २.५१.४५ ॥
मूलम्
इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः ।
राजा च तत्तथा चक्रे यथौर्वेण समीरितम् ॥ २.५१.४५ ॥
विश्वास-प्रस्तुतिः
ततः संवत्सरे पूर्णे घृतकुम्भात्क्रमेण ते ।
भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम् ॥ २.५१.४६ ॥
मूलम्
ततः संवत्सरे पूर्णे घृतकुम्भात्क्रमेण ते ।
भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम् ॥ २.५१.४६ ॥
विश्वास-प्रस्तुतिः
एवं क्रमेण सञ्जातास्तनयास्ते महीपते ।
ववृधुः सङ्घशो राजन्षष्टिसाहस्रसङ्ख्याया ॥ २.५१.४७ ॥
मूलम्
एवं क्रमेण सञ्जातास्तनयास्ते महीपते ।
ववृधुः सङ्घशो राजन्षष्टिसाहस्रसङ्ख्याया ॥ २.५१.४७ ॥
विश्वास-प्रस्तुतिः
अपृथग्धर्मचरणा महाबलपराक्रमाः ।
बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः ॥ २.५१.४८ ॥
मूलम्
अपृथग्धर्मचरणा महाबलपराक्रमाः ।
बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः ॥ २.५१.४८ ॥
विश्वास-प्रस्तुतिः
स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः ।
केशिनीतनयं त्वेकं बहुमान सुतं प्रियम् ॥ २.५१.४९ ॥
मूलम्
स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः ।
केशिनीतनयं त्वेकं बहुमान सुतं प्रियम् ॥ २.५१.४९ ॥
विश्वास-प्रस्तुतिः
विवाहं विधिवत्तस्मै कारयामास पार्थिवः ।
सचाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् ॥ २.५१.५० ॥
मूलम्
विवाहं विधिवत्तस्मै कारयामास पार्थिवः ।
सचाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् ॥ २.५१.५० ॥
विश्वास-प्रस्तुतिः
एवं प्रवर्त मानस्य केशिनीतनयस्य तु ।
अजायत सुतः श्रीमानंशुमानिति विश्रुतः ॥ २.५१.५१ ॥
मूलम्
एवं प्रवर्त मानस्य केशिनीतनयस्य तु ।
अजायत सुतः श्रीमानंशुमानिति विश्रुतः ॥ २.५१.५१ ॥
विश्वास-प्रस्तुतिः
स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् ।
प्रीणयामास सुत्दृदः स्वपितामहमेव च ॥ २.५१.५२ ॥
मूलम्
स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् ।
प्रीणयामास सुत्दृदः स्वपितामहमेव च ॥ २.५१.५२ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रोऽसमञ्जसः ।
आविष्टो नष्टचेष्टोऽभूत्स पिशाचेन केन चित् ॥ २.५१.५३ ॥
मूलम्
एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रोऽसमञ्जसः ।
आविष्टो नष्टचेष्टोऽभूत्स पिशाचेन केन चित् ॥ २.५१.५३ ॥
विश्वास-प्रस्तुतिः
स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् ।
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान् ॥ २.५१.५४ ॥
मूलम्
स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् ।
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान् ॥ २.५१.५४ ॥
विश्वास-प्रस्तुतिः
स कदाचिदरण्येषु विचरन्निधिमुत्तमम् ।
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः ॥ २.५१.५५ ॥
मूलम्
स कदाचिदरण्येषु विचरन्निधिमुत्तमम् ।
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः ॥ २.५१.५५ ॥
विश्वास-प्रस्तुतिः
ततस्तद्रक्षकोऽभ्येत्य पिशाचः प्राह तं तदा ।
क्षुधितोऽहं चिरादस्मिन्निवसन्निधिपालकः ॥ २.५१.५६ ॥
मूलम्
ततस्तद्रक्षकोऽभ्येत्य पिशाचः प्राह तं तदा ।
क्षुधितोऽहं चिरादस्मिन्निवसन्निधिपालकः ॥ २.५१.५६ ॥
विश्वास-प्रस्तुतिः
तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् ।
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया ॥ २.५१.५७ ॥
मूलम्
तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् ।
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया ॥ २.५१.५७ ॥
विश्वास-प्रस्तुतिः
सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् ।
आदत्त च निधिं तं तु पिशाचेनानुमोदितः ॥ २.५१.५८ ॥
मूलम्
सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् ।
आदत्त च निधिं तं तु पिशाचेनानुमोदितः ॥ २.५१.५८ ॥
विश्वास-प्रस्तुतिः
न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् ।
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप ॥ २.५१.५९ ॥
मूलम्
न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् ।
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप ॥ २.५१.५९ ॥
विश्वास-प्रस्तुतिः
तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया ।
अपनीतधनः सोऽपि ममार व्यथितः क्षुधा ॥ २.५१.६० ॥
मूलम्
तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया ।
अपनीतधनः सोऽपि ममार व्यथितः क्षुधा ॥ २.५१.६० ॥
विश्वास-प्रस्तुतिः
वैश्योऽपि बालो मरणं सम्प्राप्य सगरस्य तु ।
बभूव काले केशिन्यां तनयोऽन्वयवर्द्धनः ॥ २.५१.६१ ॥
मूलम्
वैश्योऽपि बालो मरणं सम्प्राप्य सगरस्य तु ।
बभूव काले केशिन्यां तनयोऽन्वयवर्द्धनः ॥ २.५१.६१ ॥
विश्वास-प्रस्तुतिः
अशरीरः पिशाचेऽपि पूर्ववैरमनुस्मरन् ।
वायुभूतोऽविशद्देहं राजपुत्रस्य भूपते ॥ २.५१.६२ ॥
मूलम्
अशरीरः पिशाचेऽपि पूर्ववैरमनुस्मरन् ।
वायुभूतोऽविशद्देहं राजपुत्रस्य भूपते ॥ २.५१.६२ ॥
विश्वास-प्रस्तुतिः
तेनाविष्टस्ततः सोऽपि क्रूरचित्तोऽभवत्तदा ।
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः ॥ २.५१.६३ ॥
मूलम्
तेनाविष्टस्ततः सोऽपि क्रूरचित्तोऽभवत्तदा ।
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः ॥ २.५१.६३ ॥
विश्वास-प्रस्तुतिः
असमञ्जसत्वं नगरे चक्रे सोऽपि नृशंसवत् ।
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः ॥ २.५१.६४ ॥
मूलम्
असमञ्जसत्वं नगरे चक्रे सोऽपि नृशंसवत् ।
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः ॥ २.५१.६४ ॥
विश्वास-प्रस्तुतिः
हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः ।
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् ॥ २.५१.६५ ॥
मूलम्
हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः ।
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् ॥ २.५१.६५ ॥
विश्वास-प्रस्तुतिः
बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् ।
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः ॥ २.५१.६६ ॥
मूलम्
बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् ।
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः ॥ २.५१.६६ ॥
विश्वास-प्रस्तुतिः
वारयामास बहुधा दुःखेन महतान्वितः ।
बहुशः प्रतिषिद्धोऽपि पित्रा तेन महात्मना ॥ २.५१.६७ ॥
मूलम्
वारयामास बहुधा दुःखेन महतान्वितः ।
बहुशः प्रतिषिद्धोऽपि पित्रा तेन महात्मना ॥ २.५१.६७ ॥
विश्वास-प्रस्तुतिः
जले तप्ते च सन्तप्ताः सम्बभूवुर्यथा यवाः ।
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः ॥ २.५१.६८ ॥
मूलम्
जले तप्ते च सन्तप्ताः सम्बभूवुर्यथा यवाः ।
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः ॥ २.५१.६८ ॥
लोकापवादभीरुत्वाद्विषयानत्यजत्तदा ॥ २.५१.६९ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरितेऽसमञ्जसत्यागो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥