०१२

विश्वास-प्रस्तुतिः

सूत उवाच
देवाश्चपितरश्चैव अन्योन्यं नियताः स्मृताः ।
आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः ॥ २.१२.१ ॥

मूलम्

सूत उवाच
देवाश्चपितरश्चैव अन्योन्यं नियताः स्मृताः ।
आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः ॥ २.१२.१ ॥

विश्वास-प्रस्तुतिः

पूजयेत पितॄन्पूर्वं देवांश्च तदनन्तरम् ।
देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः ॥ २.१२.२ ॥

मूलम्

पूजयेत पितॄन्पूर्वं देवांश्च तदनन्तरम् ।
देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः ॥ २.१२.२ ॥

विश्वास-प्रस्तुतिः

दक्षस्य दुहिता नाम्ना विश्वा नामेति विश्रुता ।
विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश ॥ २.१२.३ ॥

मूलम्

दक्षस्य दुहिता नाम्ना विश्वा नामेति विश्रुता ।
विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश ॥ २.१२.३ ॥

विश्वास-प्रस्तुतिः

प्रख्याता स्त्रिषु लोकेषु सर्वलोकनमस्कृताः ।
समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः ॥ २.१२.४ ॥

मूलम्

प्रख्याता स्त्रिषु लोकेषु सर्वलोकनमस्कृताः ।
समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः ॥ २.१२.४ ॥

विश्वास-प्रस्तुतिः

हिमवच्छिखरे रम्ये देवर्षिगणसेविते ।
शुद्धेन मनसा प्रीता ऊचुस्तान्पितरस्तदा ॥ २.१२.५ ॥

मूलम्

हिमवच्छिखरे रम्ये देवर्षिगणसेविते ।
शुद्धेन मनसा प्रीता ऊचुस्तान्पितरस्तदा ॥ २.१२.५ ॥

विश्वास-प्रस्तुतिः

वरं वृणीध्वं प्रीताः स्म कं कामं करवामहे ।
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः ॥ २.१२.६ ॥

मूलम्

वरं वृणीध्वं प्रीताः स्म कं कामं करवामहे ।
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः ॥ २.१२.६ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच महातेजास्तपसा तैस्तु तोषितः ।
प्रीतोऽस्मि तपसानेन कं कामं करवाणि वः ॥ २.१२.७ ॥

मूलम्

ब्रह्मोवाच महातेजास्तपसा तैस्तु तोषितः ।
प्रीतोऽस्मि तपसानेन कं कामं करवाणि वः ॥ २.१२.७ ॥

विश्वास-प्रस्तुतिः

एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा ।
ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकभावनम् ॥ २.१२.८ ॥

मूलम्

एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा ।
ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकभावनम् ॥ २.१२.८ ॥

विश्वास-प्रस्तुतिः

श्राद्धेऽस्माकं भवेदंशो ह्येष नः काङ्क्षितो वरः ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः ॥ २.१२.९ ॥

मूलम्

श्राद्धेऽस्माकं भवेदंशो ह्येष नः काङ्क्षितो वरः ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः ॥ २.१२.९ ॥

विश्वास-प्रस्तुतिः

भविष्यत्येवमेवं तु काङ्क्षितो वो वरस्तु यः ।
पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः ॥ २.१२.१० ॥

मूलम्

भविष्यत्येवमेवं तु काङ्क्षितो वो वरस्तु यः ।
पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः ॥ २.१२.१० ॥

विश्वास-प्रस्तुतिः

सहस्माभिस्तु भोक्तव्यं यत्किं चिद्दृश्यते त्विह ।
अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै ॥ २.१२.११ ॥

मूलम्

सहस्माभिस्तु भोक्तव्यं यत्किं चिद्दृश्यते त्विह ।
अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै ॥ २.१२.११ ॥

विश्वास-प्रस्तुतिः

भविष्यति मनुष्येषु सत्यमेतद्ब्रुवामहे ।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेऽर्च्चयिष्यति ।१ १२.१२॥
अग्रे दत्त्वा तु युष्माकमस्माकं दास्यते ततः ।
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम् ॥ २.१२.१३ ॥

मूलम्

भविष्यति मनुष्येषु सत्यमेतद्ब्रुवामहे ।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेऽर्च्चयिष्यति ।१ १२.१२॥
अग्रे दत्त्वा तु युष्माकमस्माकं दास्यते ततः ।
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम् ॥ २.१२.१३ ॥

विश्वास-प्रस्तुतिः

रक्षणं चैव श्राद्धस्य आतिथ्यस्य विधिद्वयम् ।
भूतानां देवतानां च पितॄणां चैव कर्मणि ॥ २.१२.१४ ॥

मूलम्

रक्षणं चैव श्राद्धस्य आतिथ्यस्य विधिद्वयम् ।
भूतानां देवतानां च पितॄणां चैव कर्मणि ॥ २.१२.१४ ॥

विश्वास-प्रस्तुतिः

एवं कृते सम्यगेतत्सर्वमेव भविष्यति ।
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह ॥ २.१२.१५ ॥

मूलम्

एवं कृते सम्यगेतत्सर्वमेव भविष्यति ।
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह ॥ २.१२.१५ ॥

विश्वास-प्रस्तुतिः

क्षमानुग्रहकृद्देवः सञ्चकार यथोदितम् ।
वेदे पञ्च महायज्ञा नराणां समुदाहृताः ॥ २.१२.१६ ॥

मूलम्

क्षमानुग्रहकृद्देवः सञ्चकार यथोदितम् ।
वेदे पञ्च महायज्ञा नराणां समुदाहृताः ॥ २.१२.१६ ॥

विश्वास-प्रस्तुतिः

एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ।
यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत ॥ २.१२.१७ ॥

मूलम्

एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ।
यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत ॥ २.१२.१७ ॥

विश्वास-प्रस्तुतिः

निर्भयं विरजस्कं च निःशोकं निर्व्यथक्लमम् ।
ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम् ॥ २.१२.१८ ॥

मूलम्

निर्भयं विरजस्कं च निःशोकं निर्व्यथक्लमम् ।
ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम् ॥ २.१२.१८ ॥

विश्वास-प्रस्तुतिः

शूद्रेणापि च कर्त्तव्याः पञ्चैते मन्त्रवर्जिताः ।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ २.१२.१९ ॥

मूलम्

शूद्रेणापि च कर्त्तव्याः पञ्चैते मन्त्रवर्जिताः ।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ २.१२.१९ ॥

विश्वास-प्रस्तुतिः

ऋणं भुङ्क्ते स पापात्मा यः पचेदात्मकारणात् ।
तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ २.१२.२० ॥

मूलम्

ऋणं भुङ्क्ते स पापात्मा यः पचेदात्मकारणात् ।
तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ २.१२.२० ॥

विश्वास-प्रस्तुतिः

उदक्पूर्वे बलिं कुर्यादुदकान्ते तथैव च ।
बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत् ॥ २.१२.२१ ॥

मूलम्

उदक्पूर्वे बलिं कुर्यादुदकान्ते तथैव च ।
बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत् ॥ २.१२.२१ ॥

विश्वास-प्रस्तुतिः

परशृङ्गं गवां मूत्रं बलिं सूत्रं समुत्क्षिपेत् ।
तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति ॥ २.१२.२२ ॥

मूलम्

परशृङ्गं गवां मूत्रं बलिं सूत्रं समुत्क्षिपेत् ।
तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति ॥ २.१२.२२ ॥

विश्वास-प्रस्तुतिः

इष्टेनान्नेन भक्ष्यैश्च भोजयेच्च यथाविधि ।
निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः ॥ २.१२.२३ ॥

मूलम्

इष्टेनान्नेन भक्ष्यैश्च भोजयेच्च यथाविधि ।
निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः ॥ २.१२.२३ ॥

विश्वास-प्रस्तुतिः

देवदेवा महात्मानो ह्येते पितर इत्युत ।
इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम् ॥ २.१२.२४ ॥

मूलम्

देवदेवा महात्मानो ह्येते पितर इत्युत ।
इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम् ॥ २.१२.२४ ॥

विश्वास-प्रस्तुतिः

पूजनं चैव विप्रणां पूर्वमेवेह नित्यशः ।
तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः ॥ २.१२.२५ ॥

मूलम्

पूजनं चैव विप्रणां पूर्वमेवेह नित्यशः ।
तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः ॥ २.१२.२५ ॥

विश्वास-प्रस्तुतिः

पूर्वं निवेदयेत्पिण्डान्पश्चाद्विप्रांश्च भोजयेत् ।
योगात्मानो महात्मानः पितरो योग सम्भवाः ॥ २.१२.२६ ॥

मूलम्

पूर्वं निवेदयेत्पिण्डान्पश्चाद्विप्रांश्च भोजयेत् ।
योगात्मानो महात्मानः पितरो योग सम्भवाः ॥ २.१२.२६ ॥

विश्वास-प्रस्तुतिः

सोममाप्याययन्त्येते पितरो योगसंस्थिताः ।
तस्माद्दद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः ॥ २.१२.२७ ॥

मूलम्

सोममाप्याययन्त्येते पितरो योगसंस्थिताः ।
तस्माद्दद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः ॥ २.१२.२७ ॥

विश्वास-प्रस्तुतिः

पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ।
ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यदि ॥ २.१२.२८ ॥

मूलम्

पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ।
ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यदि ॥ २.१२.२८ ॥

विश्वास-प्रस्तुतिः

यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।
असतां प्रग्रहो यत्र सतां चैव विमानता ॥ २.१२.२९ ॥

मूलम्

यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।
असतां प्रग्रहो यत्र सतां चैव विमानता ॥ २.१२.२९ ॥

विश्वास-प्रस्तुतिः

दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ।
इत्वा मम सधर्माणं बालिशं यस्तु भोजयेत् ॥ २.१२.३० ॥

मूलम्

दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ।
इत्वा मम सधर्माणं बालिशं यस्तु भोजयेत् ॥ २.१२.३० ॥

विश्वास-प्रस्तुतिः

आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ।
पिण्डमग्नौ सदा दद्यद्भोगार्थी प्रथमं नरः ॥ २.१२.३१ ॥

मूलम्

आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ।
पिण्डमग्नौ सदा दद्यद्भोगार्थी प्रथमं नरः ॥ २.१२.३१ ॥

विश्वास-प्रस्तुतिः

दद्यात्प्रजार्थी यत्नेन मध्यमं मन्त्रपूर्वकम् ।
उत्तमां कान्तिमन्विच्छन्गोषु नित्यं प्रयच्छति ॥ २.१२.३२ ॥

मूलम्

दद्यात्प्रजार्थी यत्नेन मध्यमं मन्त्रपूर्वकम् ।
उत्तमां कान्तिमन्विच्छन्गोषु नित्यं प्रयच्छति ॥ २.१२.३२ ॥

विश्वास-प्रस्तुतिः

प्रज्ञां चैव यशः कीर्त्तिमप्सु वै सम्प्रयच्छति ।
प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति ॥ २.१२.३३ ॥

मूलम्

प्रज्ञां चैव यशः कीर्त्तिमप्सु वै सम्प्रयच्छति ।
प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति ॥ २.१२.३३ ॥

विश्वास-प्रस्तुतिः

सोकुमार्यमथान्विच्छन्कुक्कुटेभ्यः प्रयच्छति ।
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणे फलम् ॥ २.१२.३४ ॥

मूलम्

सोकुमार्यमथान्विच्छन्कुक्कुटेभ्यः प्रयच्छति ।
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणे फलम् ॥ २.१२.३४ ॥

विश्वास-प्रस्तुतिः

आकाशे गमयेद्वापि अप्सु वा दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भेवेत् ॥ २.१२.३५ ॥

मूलम्

आकाशे गमयेद्वापि अप्सु वा दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भेवेत् ॥ २.१२.३५ ॥

विश्वास-प्रस्तुतिः

एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः ।
अनुज्ञातस्तु तैर्विप्रैः कामसुद्ध्रियतामित् ॥ २.१२.३६ ॥

मूलम्

एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः ।
अनुज्ञातस्तु तैर्विप्रैः कामसुद्ध्रियतामित् ॥ २.१२.३६ ॥

विश्वास-प्रस्तुतिः

पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा ।
अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने ॥ २.१२.३७ ॥

मूलम्

पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा ।
अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने ॥ २.१२.३७ ॥

विश्वास-प्रस्तुतिः

भङ्यमन्नं तथा पेयं मूलानि च फलानि च ।
हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः ॥ २.१२.३८ ॥

मूलम्

भङ्यमन्नं तथा पेयं मूलानि च फलानि च ।
हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः ॥ २.१२.३८ ॥

विश्वास-प्रस्तुतिः

वैवस्वताय सोमाय हुत्वा पिण्डान्निवेद्य च ।
उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत् ॥ २.१२.३९ ॥

मूलम्

वैवस्वताय सोमाय हुत्वा पिण्डान्निवेद्य च ।
उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत् ॥ २.१२.३९ ॥

विश्वास-प्रस्तुतिः

अनुपूर्वं ततो विप्रान्भक्ष्यैरन्नैश्च शक्तितः ।
स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि ॥ २.१२.४० ॥

मूलम्

अनुपूर्वं ततो विप्रान्भक्ष्यैरन्नैश्च शक्तितः ।
स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि ॥ २.१२.४० ॥

विश्वास-प्रस्तुतिः

एकाग्रः पर्युपासीनः प्रयतः प्राञ्जलिः स्थितः ।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ २.१२.४१ ॥

मूलम्

एकाग्रः पर्युपासीनः प्रयतः प्राञ्जलिः स्थितः ।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ २.१२.४१ ॥

विश्वास-प्रस्तुतिः

अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं संस्कृतं वचः ।
तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः ॥ २.१२.४२ ॥

मूलम्

अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं संस्कृतं वचः ।
तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः ॥ २.१२.४२ ॥

विश्वास-प्रस्तुतिः

अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु ।
आनुपूर्व्येण विहितं तन्मे निगदतः शृणु ॥ २.१२.४३ ॥

मूलम्

अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु ।
आनुपूर्व्येण विहितं तन्मे निगदतः शृणु ॥ २.१२.४३ ॥

विश्वास-प्रस्तुतिः

प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः ।
ततोऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा ॥ २.१२.४४ ॥

मूलम्

प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः ।
ततोऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा ॥ २.१२.४४ ॥

विश्वास-प्रस्तुतिः

स्वधा वाच्य ततो विप्रान् विधिवद्भूरितक्षिणान् ।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ॥ २.१२.४५ ॥

मूलम्

स्वधा वाच्य ततो विप्रान् विधिवद्भूरितक्षिणान् ।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ॥ २.१२.४५ ॥

प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥ २.१२.४६ ॥

विश्वास-प्रस्तुतिः

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे द्वादशोऽध्यायः ॥ १२॥

मूलम्

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे द्वादशोऽध्यायः ॥ १२॥