विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच
राजतं राजताक्तं वा पितॄणां पात्रमुच्यते ।
राजतस्य कथावापि दर्शनं दान मेव वा ॥ २.११.१ ॥
मूलम्
बृहस्पतिरुवाच
राजतं राजताक्तं वा पितॄणां पात्रमुच्यते ।
राजतस्य कथावापि दर्शनं दान मेव वा ॥ २.११.१ ॥
विश्वास-प्रस्तुतिः
अनन्तमक्षयं स्वर्गे राजते दानमुच्यते ।
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ २.११.२ ॥
मूलम्
अनन्तमक्षयं स्वर्गे राजते दानमुच्यते ।
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ २.११.२ ॥
विश्वास-प्रस्तुतिः
राजते हि स्वधा दुग्धा पात्रे तैः पृथिवी पुरा ।
स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम् ॥ २.११.३ ॥
मूलम्
राजते हि स्वधा दुग्धा पात्रे तैः पृथिवी पुरा ।
स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम् ॥ २.११.३ ॥
विश्वास-प्रस्तुतिः
कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च ।
रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥ २.११.४ ॥
मूलम्
कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च ।
रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥ २.११.४ ॥
विश्वास-प्रस्तुतिः
कनकं राजतं पात्रं दौहित्रं कुतुपस्तिलाः ।
वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा ॥ २.११.५ ॥
मूलम्
कनकं राजतं पात्रं दौहित्रं कुतुपस्तिलाः ।
वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा ॥ २.११.५ ॥
विश्वास-प्रस्तुतिः
श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः ।
आयुःकीर्तिप्रजैश्वर्यप्रज्ञासन्ततिवर्द्धनः ॥ २.११.६ ॥
मूलम्
श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः ।
आयुःकीर्तिप्रजैश्वर्यप्रज्ञासन्ततिवर्द्धनः ॥ २.११.६ ॥
विश्वास-प्रस्तुतिः
दिशिदक्षिणपूर्वस्यां वेदिस्थानं निवेदयेत् ।
सर्वतोऽरत्निमात्रं च चतुरस्रं सुसंस्थितम् ॥ २.११.७ ॥
मूलम्
दिशिदक्षिणपूर्वस्यां वेदिस्थानं निवेदयेत् ।
सर्वतोऽरत्निमात्रं च चतुरस्रं सुसंस्थितम् ॥ २.११.७ ॥
विश्वास-प्रस्तुतिः
वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासितम् ।
धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा ॥ २.११.८ ॥
मूलम्
वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासितम् ।
धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा ॥ २.११.८ ॥
विश्वास-प्रस्तुतिः
तत्र गर्तास्त्रयः कायार्स्त्रयो दण्डाश्च खादिराः ।
अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः ॥ २.११.९ ॥
मूलम्
तत्र गर्तास्त्रयः कायार्स्त्रयो दण्डाश्च खादिराः ।
अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः ॥ २.११.९ ॥
विश्वास-प्रस्तुतिः
ते वितस्त्यायता गर्त्ताः सर्वतश्चतुरङ्गुलाः ।
प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा ॥ २.११.१० ॥
मूलम्
ते वितस्त्यायता गर्त्ताः सर्वतश्चतुरङ्गुलाः ।
प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा ॥ २.११.१० ॥
विश्वास-प्रस्तुतिः
अद्भिः पवित्रयुक्ताभिः पावयेत्सततं शुचिः ।
पयसा ह्याज गव्येन शोधनं चाद्भिरेव च ॥ २.११.११ ॥
मूलम्
अद्भिः पवित्रयुक्ताभिः पावयेत्सततं शुचिः ।
पयसा ह्याज गव्येन शोधनं चाद्भिरेव च ॥ २.११.११ ॥
विश्वास-प्रस्तुतिः
सततं तर्पणं ह्येतत्तृप्तिर्भवति शास्वती ।
इह वामुत्र य वशी सर्वकामसमन्वितः ॥ २.११.१२ ॥
मूलम्
सततं तर्पणं ह्येतत्तृप्तिर्भवति शास्वती ।
इह वामुत्र य वशी सर्वकामसमन्वितः ॥ २.११.१२ ॥
विश्वास-प्रस्तुतिः
एवं त्रिषवणस्नातो योर्ऽचयेत्प्रयतः पितॄन् ।
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥ २.११.१३ ॥
मूलम्
एवं त्रिषवणस्नातो योर्ऽचयेत्प्रयतः पितॄन् ।
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥ २.११.१३ ॥
विश्वास-प्रस्तुतिः
तान्स्थापयेदमावास्यां गर्त्तान्वै चतुरङ्गुलान् ।
त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः ॥ २.११.१४ ॥
मूलम्
तान्स्थापयेदमावास्यां गर्त्तान्वै चतुरङ्गुलान् ।
त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः ॥ २.११.१४ ॥
विश्वास-प्रस्तुतिः
तस्य पुष्टिस्तथैश्वर्यमायुः सन्ततिरेव च ।
दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात् ॥ २.११.१५ ॥
मूलम्
तस्य पुष्टिस्तथैश्वर्यमायुः सन्ततिरेव च ।
दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात् ॥ २.११.१५ ॥
विश्वास-प्रस्तुतिः
पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेत् ।
अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम् ॥ २.११.१६ ॥
मूलम्
पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेत् ।
अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम् ॥ २.११.१६ ॥
विश्वास-प्रस्तुतिः
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ।
देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥ २.११.१७ ॥
मूलम्
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ।
देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥ २.११.१७ ॥
विश्वास-प्रस्तुतिः
नमः स्वाहयै स्वधायै नित्यमेव भवत्युत ।
आद्धेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा ॥ २.११.१८ ॥
मूलम्
नमः स्वाहयै स्वधायै नित्यमेव भवत्युत ।
आद्धेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा ॥ २.११.१८ ॥
विश्वास-प्रस्तुतिः
पिण्डनिर्वपणे वापि जपेदेतं समाहितः ।
क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च ॥ २.११.१९ ॥
मूलम्
पिण्डनिर्वपणे वापि जपेदेतं समाहितः ।
क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च ॥ २.११.१९ ॥
विश्वास-प्रस्तुतिः
पित्र्यं तु त्रिषु कालेषु मन्त्रोऽयं तारयत्युत ।
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥ २.११.२० ॥
मूलम्
पित्र्यं तु त्रिषु कालेषु मन्त्रोऽयं तारयत्युत ।
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥ २.११.२० ॥
विश्वास-प्रस्तुतिः
राज्यकामो जपेदेतं सदा मन्त्रमतन्द्रितः ।
वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम् ॥ २.११.२१ ॥
मूलम्
राज्यकामो जपेदेतं सदा मन्त्रमतन्द्रितः ।
वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम् ॥ २.११.२१ ॥
विश्वास-प्रस्तुतिः
प्रीयन्ते पितरो येन जपेन नियमेन च ।
सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ २.११.२२ ॥
मूलम्
प्रीयन्ते पितरो येन जपेन नियमेन च ।
सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ २.११.२२ ॥
विश्वास-प्रस्तुतिः
अमूर्त्तीनां समूर्त्तिनां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥ २.११.२३ ॥
मूलम्
अमूर्त्तीनां समूर्त्तिनां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥ २.११.२३ ॥
विश्वास-प्रस्तुतिः
इन्द्रादीनां च नेतारो दशमारीचयोस्तथा ।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ॥ २.११.२४ ॥
मूलम्
इन्द्रादीनां च नेतारो दशमारीचयोस्तथा ।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ॥ २.११.२४ ॥
विश्वास-प्रस्तुतिः
मन्वादिनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि ॥ २.११.२५ ॥
मूलम्
मन्वादिनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि ॥ २.११.२५ ॥
विश्वास-प्रस्तुतिः
नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनथ ।
द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः ॥ २.११.२६ ॥
मूलम्
नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनथ ।
द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः ॥ २.११.२६ ॥
विश्वास-प्रस्तुतिः
देवर्षीणां च नेतारः सर्वलोकनमस्कृताः ।
त्रातारः सर्वभूतानां नमस्यामि पितामहान् ॥ २.११.२७ ॥
मूलम्
देवर्षीणां च नेतारः सर्वलोकनमस्कृताः ।
त्रातारः सर्वभूतानां नमस्यामि पितामहान् ॥ २.११.२७ ॥
विश्वास-प्रस्तुतिः
प्रजापतेर्गवां वह्नेः सोमाय च यमाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ २.११.२८ ॥
मूलम्
प्रजापतेर्गवां वह्नेः सोमाय च यमाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ २.११.२८ ॥
विश्वास-प्रस्तुतिः
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।
स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ २.११.२९ ॥
मूलम्
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।
स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ २.११.२९ ॥
विश्वास-प्रस्तुतिः
एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेवितम् ।
पवित्रं परमं ह्येतच्छ्रीमद्रोगविनाशनम् ॥ २.११. ३० ॥
एतेन विधिना युक्तस्त्रीन्वरांल्लभते नरः ।
अन्नमायुः सुताश्चैव ददते पितरो भुवि ॥ २.११.३१ ॥
मूलम्
एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेवितम् ।
पवित्रं परमं ह्येतच्छ्रीमद्रोगविनाशनम् ॥ २.११. ३० ॥
एतेन विधिना युक्तस्त्रीन्वरांल्लभते नरः ।
अन्नमायुः सुताश्चैव ददते पितरो भुवि ॥ २.११.३१ ॥
विश्वास-प्रस्तुतिः
भक्त्या परमया युक्तः श्रद्धधानो जितेन्द्रियः ।
सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः ॥ २.११.३२ ॥
मूलम्
भक्त्या परमया युक्तः श्रद्धधानो जितेन्द्रियः ।
सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः ॥ २.११.३२ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ।
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ २.११.३३ ॥
मूलम्
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ।
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ २.११.३३ ॥
विश्वास-प्रस्तुतिः
अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा ।
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम् ॥ २.११.३४ ॥
मूलम्
अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा ।
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम् ॥ २.११.३४ ॥
विश्वास-प्रस्तुतिः
येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रुणु ।
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना ॥ २.११.३५ ॥
मूलम्
येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रुणु ।
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना ॥ २.११.३५ ॥
विश्वास-प्रस्तुतिः
सर्वभूताधिपत्यं च प्लक्षे नित्यभुदात्दृतम् ।
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः ॥ २.११.३६ ॥
मूलम्
सर्वभूताधिपत्यं च प्लक्षे नित्यभुदात्दृतम् ।
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः ॥ २.११.३६ ॥
विश्वास-प्रस्तुतिः
रशोध्नं च यशस्यं च काश्मरीपात्रमुच्यते ।
सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम् ॥ २.११.३७ ॥
मूलम्
रशोध्नं च यशस्यं च काश्मरीपात्रमुच्यते ।
सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम् ॥ २.११.३७ ॥
विश्वास-प्रस्तुतिः
फलगुपात्रेषु कुर्वाणः सर्वान्कामानवाप्नुयात् ।
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः ॥ २.११.३८ ॥
मूलम्
फलगुपात्रेषु कुर्वाणः सर्वान्कामानवाप्नुयात् ।
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः ॥ २.११.३८ ॥
विश्वास-प्रस्तुतिः
बैल्वे लक्ष्मीन्तथा मेधां नित्यमायुस्तथैव च ।
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह ॥ २.११.३९ ॥
मूलम्
बैल्वे लक्ष्मीन्तथा मेधां नित्यमायुस्तथैव च ।
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह ॥ २.११.३९ ॥
विश्वास-प्रस्तुतिः
वर्षत्य जस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः ।
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः ॥ २.११.४० ॥
मूलम्
वर्षत्य जस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः ।
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः ॥ २.११.४० ॥
विश्वास-प्रस्तुतिः
सदा दद्यात्स यज्ञानां सर्वेषां फलमाप्नुयात् ।
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः ॥ २.११.४१ ॥
मूलम्
सदा दद्यात्स यज्ञानां सर्वेषां फलमाप्नुयात् ।
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः ॥ २.११.४१ ॥
विश्वास-प्रस्तुतिः
सदा दद्यात्क्रियायुक्तः श विभाति दिवाकरः ।
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति ॥ २.११.४२ ॥
मूलम्
सदा दद्यात्क्रियायुक्तः श विभाति दिवाकरः ।
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति ॥ २.११.४२ ॥
विश्वास-प्रस्तुतिः
संयुक्तान्मधुसर्पिर्भ्यं सोऽग्निष्टोमफलं लभेत् ।
धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः ॥ २.११.४३ ॥
मूलम्
संयुक्तान्मधुसर्पिर्भ्यं सोऽग्निष्टोमफलं लभेत् ।
धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः ॥ २.११.४३ ॥
विश्वास-प्रस्तुतिः
लभते च सुशर्माणि इह चामुत्र चोभयोः ।
दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः ॥ २.११.४४ ॥
मूलम्
लभते च सुशर्माणि इह चामुत्र चोभयोः ।
दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः ॥ २.११.४४ ॥
विश्वास-प्रस्तुतिः
दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।
गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम् ॥ २.११.४५ ॥
मूलम्
दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।
गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम् ॥ २.११.४५ ॥
विश्वास-प्रस्तुतिः
तेजसा यशसा चैव कान्त्या चापि बलेन च ।
भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे ॥ २.११.४६ ॥
मूलम्
तेजसा यशसा चैव कान्त्या चापि बलेन च ।
भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे ॥ २.११.४६ ॥
विश्वास-प्रस्तुतिः
अप्सरोभिः परिवृतो विमानाग्रे च मोदते ।
गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च ॥ २.११.४७ ॥
मूलम्
अप्सरोभिः परिवृतो विमानाग्रे च मोदते ।
गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च ॥ २.११.४७ ॥
विश्वास-प्रस्तुतिः
फलमूलनमस्कारैः पितॄणां प्रयतः शुचिः ।
पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसम्पदा ॥ २.११.४८ ॥
मूलम्
फलमूलनमस्कारैः पितॄणां प्रयतः शुचिः ।
पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसम्पदा ॥ २.११.४८ ॥
विश्वास-प्रस्तुतिः
श्राद्धकालेषु नियतं वायुभूताः पितामहाः ।
आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते ॥ २.११.४९ ॥
मूलम्
श्राद्धकालेषु नियतं वायुभूताः पितामहाः ।
आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते ॥ २.११.४९ ॥
विश्वास-प्रस्तुतिः
वस्त्रै रत्नप्रदानैश्च भक्ष्यैः पेयैस्तथैव च ।
गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान् ॥ २.११.५० ॥
मूलम्
वस्त्रै रत्नप्रदानैश्च भक्ष्यैः पेयैस्तथैव च ।
गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान् ॥ २.११.५० ॥
विश्वास-प्रस्तुतिः
भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु ।
तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा ॥ २.११.५१ ॥
मूलम्
भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु ।
तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा ॥ २.११.५१ ॥
विश्वास-प्रस्तुतिः
सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः ।
प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥ २.११.५२ ॥
मूलम्
सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः ।
प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥ २.११.५२ ॥
विश्वास-प्रस्तुतिः
दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च ।
गन्धदानमलङ्कारमेकैकं निर्वपेद्बुधः ॥ २.११.५३ ॥
मूलम्
दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च ।
गन्धदानमलङ्कारमेकैकं निर्वपेद्बुधः ॥ २.११.५३ ॥
विश्वास-प्रस्तुतिः
पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् ।
अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥ २.११.५४ ॥
मूलम्
पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् ।
अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥ २.११.५४ ॥
विश्वास-प्रस्तुतिः
अपसव्यं वितृभयश्च दद्यादञ्जनमुत्तमम् ।
निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा ॥ २.११.५५ ॥
मूलम्
अपसव्यं वितृभयश्च दद्यादञ्जनमुत्तमम् ।
निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा ॥ २.११.५५ ॥
विश्वास-प्रस्तुतिः
खण्डनं प्रोक्षणं चैव तथैवोल्लेखनं द्विजः ।
सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते ॥ २.११.५६ ॥
मूलम्
खण्डनं प्रोक्षणं चैव तथैवोल्लेखनं द्विजः ।
सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते ॥ २.११.५६ ॥
विश्वास-प्रस्तुतिः
एकं पवित्रं हस्तेन पितॄनसर्वान्सकृत्सकृत् ।
चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम् ॥ २.११.५७ ॥
मूलम्
एकं पवित्रं हस्तेन पितॄनसर्वान्सकृत्सकृत् ।
चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम् ॥ २.११.५७ ॥
विश्वास-प्रस्तुतिः
सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ २.११.५८ ॥
मूलम्
सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ २.११.५८ ॥
विश्वास-प्रस्तुतिः
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।
आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः ॥ २.११.५९ ॥
मूलम्
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।
आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः ॥ २.११.५९ ॥
विश्वास-प्रस्तुतिः
पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ।
अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः ॥ २.११.६० ॥
मूलम्
पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ।
अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः ॥ २.११.६० ॥
विश्वास-प्रस्तुतिः
पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः ।
त्रीन्पिण्डानानुपूर्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान् ॥ २.११.६१ ॥
मूलम्
पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः ।
त्रीन्पिण्डानानुपूर्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान् ॥ २.११.६१ ॥
विश्वास-प्रस्तुतिः
जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् ।
सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन् ॥ २.११.६२ ॥
मूलम्
जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् ।
सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन् ॥ २.११.६२ ॥
विश्वास-प्रस्तुतिः
नमो वः पितरः शोषायेति सर्वमतन्द्रितः ।
दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ॥ २.११.६३ ॥
मूलम्
नमो वः पितरः शोषायेति सर्वमतन्द्रितः ।
दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ॥ २.११.६३ ॥
विश्वास-प्रस्तुतिः
नमो वः पितरः सौम्यः पठन्नेवमतन्द्रितः ।
सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः ॥ २.११.६४ ॥
मूलम्
नमो वः पितरः सौम्यः पठन्नेवमतन्द्रितः ।
सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः ॥ २.११.६४ ॥
विश्वास-प्रस्तुतिः
उलूखलस्य लेखायामुदपात्रावसेचनम् ।
क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा ॥ २.११.६५ ॥
मूलम्
उलूखलस्य लेखायामुदपात्रावसेचनम् ।
क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा ॥ २.११.६५ ॥
विश्वास-प्रस्तुतिः
पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेत् ।
वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम् ॥ २.११.६६ ॥
मूलम्
पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेत् ।
वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम् ॥ २.११.६६ ॥
विश्वास-प्रस्तुतिः
न प्रीणन्ति तथैतानि दातु श्चाप्यहितं भवेत् ।
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ॥ २.११.६७ ॥
मूलम्
न प्रीणन्ति तथैतानि दातु श्चाप्यहितं भवेत् ।
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ॥ २.११.६७ ॥
विश्वास-प्रस्तुतिः
कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सुपरिरक्षितम् ।
चन्दनागुरुणी चोभे तमालोशीरपद्मकम् ॥ २.११.६८ ॥
मूलम्
कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सुपरिरक्षितम् ।
चन्दनागुरुणी चोभे तमालोशीरपद्मकम् ॥ २.११.६८ ॥
विश्वास-प्रस्तुतिः
धूपश्च गुग्गलः श्रेष्टस्तुरुष्कः श्वेत एव च ।
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥ २.११.६९ ॥
मूलम्
धूपश्च गुग्गलः श्रेष्टस्तुरुष्कः श्वेत एव च ।
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥ २.११.६९ ॥
विश्वास-प्रस्तुतिः
गन्धरूपोपपन्नानि चारण्यानि च कृत्स्नशः ।
तथा हि सुमना नाडीरूपिकास्मकुरण्डिका ॥ २.११.७० ॥
मूलम्
गन्धरूपोपपन्नानि चारण्यानि च कृत्स्नशः ।
तथा हि सुमना नाडीरूपिकास्मकुरण्डिका ॥ २.११.७० ॥
विश्वास-प्रस्तुतिः
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।
यथा गन्धादपेतानि चोग्रगन्धानि यानि च ॥ २.११.७१ ॥
मूलम्
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।
यथा गन्धादपेतानि चोग्रगन्धानि यानि च ॥ २.११.७१ ॥
विश्वास-प्रस्तुतिः
वर्जनीयानि पुष्पाणि पुष्टिमन्विच्चता सदा ।
द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः ॥ २.११.७२ ॥
मूलम्
वर्जनीयानि पुष्पाणि पुष्टिमन्विच्चता सदा ।
द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः ॥ २.११.७२ ॥
विश्वास-प्रस्तुतिः
पूजयेद्यजमानस्तु विधिवद्यक्षिणामुखः ।
तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः ॥ २.११.७३ ॥
मूलम्
पूजयेद्यजमानस्तु विधिवद्यक्षिणामुखः ।
तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः ॥ २.११.७३ ॥
विश्वास-प्रस्तुतिः
अनेन विधिना साक्षादर्चिताः स्युः पितामहाः ।
हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः ॥ २.११.७४ ॥
मूलम्
अनेन विधिना साक्षादर्चिताः स्युः पितामहाः ।
हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः ॥ २.११.७४ ॥
विश्वास-प्रस्तुतिः
रत्निमात्राः प्रमाणेन वितृतीर्थेन संस्मृताः ।
उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः ॥ २.११.७५ ॥
मूलम्
रत्निमात्राः प्रमाणेन वितृतीर्थेन संस्मृताः ।
उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः ॥ २.११.७५ ॥
विश्वास-प्रस्तुतिः
तथा श्यामाकनीवारा दूर्वा च समुदाहृता ।
पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः ॥ २.११.७६ ॥
मूलम्
तथा श्यामाकनीवारा दूर्वा च समुदाहृता ।
पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः ॥ २.११.७६ ॥
विश्वास-प्रस्तुतिः
तस्य बाला निपतिता भूमौ काशत्वामागताः ।
तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः ॥ २.११.७७ ॥
मूलम्
तस्य बाला निपतिता भूमौ काशत्वामागताः ।
तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः ॥ २.११.७७ ॥
विश्वास-प्रस्तुतिः
पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ।
प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः ॥ २.११.७८ ॥
मूलम्
पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ।
प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः ॥ २.११.७८ ॥
विश्वास-प्रस्तुतिः
भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ।
सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः ॥ २.११.७९ ॥
मूलम्
भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ।
सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः ॥ २.११.७९ ॥
विश्वास-प्रस्तुतिः
प्राग्दक्षिणाग्रान्नियतो विधि चाप्यत्र वक्ष्यति ।
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः ॥ २.११.८० ॥
मूलम्
प्राग्दक्षिणाग्रान्नियतो विधि चाप्यत्र वक्ष्यति ।
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः ॥ २.११.८० ॥
विश्वास-प्रस्तुतिः
निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे ॥ २.११.८१ ॥
मूलम्
निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे ॥ २.११.८१ ॥
विश्वास-प्रस्तुतिः
एतेन मन्त्रेण तु संयतात्मा तां वै वेदिं सकृदुल्लिख्य धीरः ।
शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः ॥ २.११.८२ ॥
मूलम्
एतेन मन्त्रेण तु संयतात्मा तां वै वेदिं सकृदुल्लिख्य धीरः ।
शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः ॥ २.११.८२ ॥
विश्वास-प्रस्तुतिः
एवं पित्र्यं दृष्टमन्त्रं हि यस्यतस्यासुरा वर्जयन्तीह सर्वे ।
यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ॥ २.११.८३ ॥
मूलम्
एवं पित्र्यं दृष्टमन्त्रं हि यस्यतस्यासुरा वर्जयन्तीह सर्वे ।
यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ॥ २.११.८३ ॥
विश्वास-प्रस्तुतिः
अन्नप्रकारानशुचीनसाधून्संवीक्षते नो स्पृशंश्वापि दद्यात् ।
पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते ॥ २.११.८४ ॥
मूलम्
अन्नप्रकारानशुचीनसाधून्संवीक्षते नो स्पृशंश्वापि दद्यात् ।
पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते ॥ २.११.८४ ॥
विश्वास-प्रस्तुतिः
अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा ।
मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः ॥ २.११.८५ ॥
मूलम्
अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा ।
मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः ॥ २.११.८५ ॥
विश्वास-प्रस्तुतिः
पितरो हृष्टमनसो रक्षांसि विमनांसि च ।
भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः ॥ २.११.८६ ॥
मूलम्
पितरो हृष्टमनसो रक्षांसि विमनांसि च ।
भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः ॥ २.११.८६ ॥
विश्वास-प्रस्तुतिः
शूद्राः श्राद्धेष्वविक्षीरं बल्वजा उपलास्तथा ।
विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः ॥ २.११.८७ ॥
मूलम्
शूद्राः श्राद्धेष्वविक्षीरं बल्वजा उपलास्तथा ।
विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः ॥ २.११.८७ ॥
विश्वास-प्रस्तुतिः
एवमादीन्ययज्ञानि तृणानि परिवर्जयेत् ।
अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा ॥ २.११.८८ ॥
मूलम्
एवमादीन्ययज्ञानि तृणानि परिवर्जयेत् ।
अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा ॥ २.११.८८ ॥
विश्वास-प्रस्तुतिः
काशेः पुनर्भवैः कार्यमश्वमेधफलं लभेत् ।
काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः ॥ २.११.८९ ॥
मूलम्
काशेः पुनर्भवैः कार्यमश्वमेधफलं लभेत् ।
काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः ॥ २.११.८९ ॥
विश्वास-प्रस्तुतिः
इत्येते पितरो देवा देवाश्च पितरः पुनः ।
पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः ॥ २.११.९० ॥
मूलम्
इत्येते पितरो देवा देवाश्च पितरः पुनः ।
पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः ॥ २.११.९० ॥
विश्वास-प्रस्तुतिः
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये ॥ २.११.९१ ॥
मूलम्
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये ॥ २.११.९१ ॥
विश्वास-प्रस्तुतिः
अन्तर्विधाय समिधस्ततो दीप्तो विधीयते ।
समाहितेन मनसा प्रणीयाग्निं समन्ततः ॥ २.११.९२ ॥
मूलम्
अन्तर्विधाय समिधस्ततो दीप्तो विधीयते ।
समाहितेन मनसा प्रणीयाग्निं समन्ततः ॥ २.११.९२ ॥
विश्वास-प्रस्तुतिः
अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः ।
सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः ॥ २.११.९३ ॥
मूलम्
अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः ।
सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः ॥ २.११.९३ ॥
विश्वास-प्रस्तुतिः
यमाय वैवस्वतये स्वधानम इति ध्रुवम् ।
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ॥ २.११.९४ ॥
मूलम्
यमाय वैवस्वतये स्वधानम इति ध्रुवम् ।
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ॥ २.११.९४ ॥
विश्वास-प्रस्तुतिः
दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा ।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते ॥ २.११.९५ ॥
मूलम्
दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा ।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते ॥ २.११.९५ ॥
विश्वास-प्रस्तुतिः
उपहारः स्वधाकारस्तथैवोल्लेखनं च यत् ।
होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः ॥ २.११.९६ ॥
मूलम्
उपहारः स्वधाकारस्तथैवोल्लेखनं च यत् ।
होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः ॥ २.११.९६ ॥
विश्वास-प्रस्तुतिः
बहुहव्येन्धने चाग्नौ सुसमिद्धे तथैव च ।
अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा ॥ २.११.९७ ॥
मूलम्
बहुहव्येन्धने चाग्नौ सुसमिद्धे तथैव च ।
अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा ॥ २.११.९७ ॥
विश्वास-प्रस्तुतिः
अश्वमेधफलं चैतत्समिद्धे यत्कृतं द्विजैः ।
क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत् ॥ २.११.९८ ॥
मूलम्
अश्वमेधफलं चैतत्समिद्धे यत्कृतं द्विजैः ।
क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत् ॥ २.११.९८ ॥
विश्वास-प्रस्तुतिः
बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ २.११.९९ ॥
मूलम्
बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ २.११.९९ ॥
विश्वास-प्रस्तुतिः
अप्रबुद्धे समिद्धे वा जुहुयाद्यो हुताशने ।
यजमानो भवे दन्धः सोऽमुत्रेति हि नः श्रुतम् ॥ २.११.१०० ॥
मूलम्
अप्रबुद्धे समिद्धे वा जुहुयाद्यो हुताशने ।
यजमानो भवे दन्धः सोऽमुत्रेति हि नः श्रुतम् ॥ २.११.१०० ॥
विश्वास-प्रस्तुतिः
अल्पेन्धनो वा रूक्षोऽग्निर्वस्फुलिङ्गश्च सर्वशः ।
ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये ॥ २.११.१०१ ॥
मूलम्
अल्पेन्धनो वा रूक्षोऽग्निर्वस्फुलिङ्गश्च सर्वशः ।
ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये ॥ २.११.१०१ ॥
विश्वास-प्रस्तुतिः
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।
भूमिं वगाहते यत्र तत्र विद्यात्पराभवत् ॥ २.११.१०२ ॥
मूलम्
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।
भूमिं वगाहते यत्र तत्र विद्यात्पराभवत् ॥ २.११.१०२ ॥
विश्वास-प्रस्तुतिः
अर्चिष्मान् पिण्डितशिखः सर्प्पिकाञ्जनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥ २.११.१०३ ॥
मूलम्
अर्चिष्मान् पिण्डितशिखः सर्प्पिकाञ्जनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥ २.११.१०३ ॥
विश्वास-प्रस्तुतिः
नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् ।
अक्षयं पूजितास्तेन भवन्ति पितरोऽग्नयः ॥ २.११.१०४ ॥
मूलम्
नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् ।
अक्षयं पूजितास्तेन भवन्ति पितरोऽग्नयः ॥ २.११.१०४ ॥
विश्वास-प्रस्तुतिः
बिल्वोदुम्बरपत्राणि फलानि समिधस्तथा ।
श्राद्धे महापवित्राणि मेध्यानि च विशेषतः ॥ २.११.१०५ ॥
मूलम्
बिल्वोदुम्बरपत्राणि फलानि समिधस्तथा ।
श्राद्धे महापवित्राणि मेध्यानि च विशेषतः ॥ २.११.१०५ ॥
विश्वास-प्रस्तुतिः
पवित्रं च द्विजश्रेष्ठाः शुद्धये जन्मकर्मणाम् ।
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥ २.११.१०६ ॥
मूलम्
पवित्रं च द्विजश्रेष्ठाः शुद्धये जन्मकर्मणाम् ।
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥ २.११.१०६ ॥
विश्वास-प्रस्तुतिः
तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् ।
कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम् ॥ २.११.१०७ ॥
मूलम्
तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् ।
कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम् ॥ २.११.१०७ ॥
विश्वास-प्रस्तुतिः
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।
घृतमादाय पात्रे च जुहुयाद्धव्यवाहने ॥ २.११.१०८ ॥
मूलम्
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।
घृतमादाय पात्रे च जुहुयाद्धव्यवाहने ॥ २.११.१०८ ॥
विश्वास-प्रस्तुतिः
पलाशप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुम्बरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये ॥ २.११.१०९ ॥
मूलम्
पलाशप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुम्बरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये ॥ २.११.१०९ ॥
विश्वास-प्रस्तुतिः
सरलो देवदारुश्च शालश्च कदिरस्तथा ।
समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ २.११.११० ॥
मूलम्
सरलो देवदारुश्च शालश्च कदिरस्तथा ।
समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ २.११.११० ॥
विश्वास-प्रस्तुतिः
ग्राम्याः कण्टकिनश्चैव याज्ञिया ये च केचन ।
पूजिताः समिदर्थं ते पितॄणां वचनं यथा ॥ २.११.१११ ॥
मूलम्
ग्राम्याः कण्टकिनश्चैव याज्ञिया ये च केचन ।
पूजिताः समिदर्थं ते पितॄणां वचनं यथा ॥ २.११.१११ ॥
विश्वास-प्रस्तुतिः
समिद्भिः षट्फलेयाभिर्जुहुयाद्यो हुताशनम् ।
फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु ॥ २.११.११२ ॥
मूलम्
समिद्भिः षट्फलेयाभिर्जुहुयाद्यो हुताशनम् ।
फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु ॥ २.११.११२ ॥
विश्वास-प्रस्तुतिः
अक्षयं सर्वकामीयमश्वमेधफलं हि तत् ।
श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा ॥ २.११.११३ ॥
मूलम्
अक्षयं सर्वकामीयमश्वमेधफलं हि तत् ।
श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा ॥ २.११.११३ ॥
विश्वास-प्रस्तुतिः
नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः ।
चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि ॥ २.११.११४ ॥
मूलम्
नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः ।
चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि ॥ २.११.११४ ॥
विश्वास-प्रस्तुतिः
बल्वजः कोविदारश्च वर्जनीयाः समन्ततः ।
शकुनानां निवासांश्च वर्जयेत महीरुहान् ॥ २.११.११५ ॥
मूलम्
बल्वजः कोविदारश्च वर्जनीयाः समन्ततः ।
शकुनानां निवासांश्च वर्जयेत महीरुहान् ॥ २.११.११५ ॥
विश्वास-प्रस्तुतिः
अन्यांश्चैवंविधान्सर्वान्नयज्ञीयांश्च वर्जयेत् ।
स्वधेति चैव मन्त्राणां पितॄणां वचनं यथा ।
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥ २.११.११६ ॥
मूलम्
अन्यांश्चैवंविधान्सर्वान्नयज्ञीयांश्च वर्जयेत् ।
स्वधेति चैव मन्त्राणां पितॄणां वचनं यथा ।
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥ २.११.११६ ॥
विश्वास-प्रस्तुतिः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशोऽध्यायः ॥ ११॥
मूलम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशोऽध्यायः ॥ ११॥