००४

विश्वास-प्रस्तुतिः

सूत उवाच
ब्रह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ २.४.१ ॥

मूलम्

सूत उवाच
ब्रह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ २.४.१ ॥

विश्वास-प्रस्तुतिः

दर्शश्च पौर्णमासश्च बृहत्साम रथन्तरम् ।
चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च ॥ २.४.२ ॥

मूलम्

दर्शश्च पौर्णमासश्च बृहत्साम रथन्तरम् ।
चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च ॥ २.४.२ ॥

विश्वास-प्रस्तुतिः

विज्ञातश्चैव विज्ञाता मना यज्ञश्च द्वादशः ।
दाराग्निहोत्रसम्बन्धं वितत्य यजतेति च ॥ २.४.३ ॥

मूलम्

विज्ञातश्चैव विज्ञाता मना यज्ञश्च द्वादशः ।
दाराग्निहोत्रसम्बन्धं वितत्य यजतेति च ॥ २.४.३ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधात्प्रभुः ।
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ॥ २.४.४ ॥

मूलम्

एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधात्प्रभुः ।
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ॥ २.४.४ ॥

विश्वास-प्रस्तुतिः

सन्न्यस्येह च कर्माणि वासनाः कर्मजाश्च वै ।
यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु ॥ २.४.५ ॥

मूलम्

सन्न्यस्येह च कर्माणि वासनाः कर्मजाश्च वै ।
यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु ॥ २.४.५ ॥

विश्वास-प्रस्तुतिः

क्षयाति शययुक्तं च ते दृष्ट्वा कर्मणां फलम् ।
जुगुप्सन्तः प्रसूतिं च निःसत्त्वा निर्ममाभवन् ॥ २.४.६ ॥

मूलम्

क्षयाति शययुक्तं च ते दृष्ट्वा कर्मणां फलम् ।
जुगुप्सन्तः प्रसूतिं च निःसत्त्वा निर्ममाभवन् ॥ २.४.६ ॥

विश्वास-प्रस्तुतिः

अजन्म काङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः ।
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः ॥ २.४.७ ॥

मूलम्

अजन्म काङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः ।
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः ॥ २.४.७ ॥

विश्वास-प्रस्तुतिः

परमं ज्ञानमास्थाय तत्सङ्क्षिप्य सुसंस्थिताः ।
तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः ॥ २.४.८ ॥

मूलम्

परमं ज्ञानमास्थाय तत्सङ्क्षिप्य सुसंस्थिताः ।
तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः ॥ २.४.८ ॥

विश्वास-प्रस्तुतिः

तानब्रवीत्ततो ब्रह्मा निरुत्साहान्सुरानथ ।
प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा ॥ २.४.९ ॥

मूलम्

तानब्रवीत्ततो ब्रह्मा निरुत्साहान्सुरानथ ।
प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा ॥ २.४.९ ॥

विश्वास-प्रस्तुतिः

प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा ।
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः ॥ २.४.१० ॥

मूलम्

प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा ।
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः ॥ २.४.१० ॥

विश्वास-प्रस्तुतिः

जुगुप्समानाः स्वं जन्म सन्ततिं नाभ्यनन्दत ।
कर्मणां न कृतोऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया ॥ २.४.११ ॥

मूलम्

जुगुप्समानाः स्वं जन्म सन्ततिं नाभ्यनन्दत ।
कर्मणां न कृतोऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया ॥ २.४.११ ॥

विश्वास-प्रस्तुतिः

तस्माद्यूयमिहावृत्तिं सप्तकृत्वो ह्यवाप्स्यथ ।
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन् ॥ २.४.१२ ॥

मूलम्

तस्माद्यूयमिहावृत्तिं सप्तकृत्वो ह्यवाप्स्यथ ।
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन् ॥ २.४.१२ ॥

विश्वास-प्रस्तुतिः

क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो ।
प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः ॥ २.४.१३ ॥

मूलम्

क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो ।
प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः ॥ २.४.१३ ॥

विश्वास-प्रस्तुतिः

लोकेऽप्यथानुभुञ्जीत कः स्वातन्त्र्यमिहार्हति ।
मयागतं तु सर्वं हि कथमच्छन्दतो मम ॥ २.४.१४ ॥

मूलम्

लोकेऽप्यथानुभुञ्जीत कः स्वातन्त्र्यमिहार्हति ।
मयागतं तु सर्वं हि कथमच्छन्दतो मम ॥ २.४.१४ ॥

विश्वास-प्रस्तुतिः

प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरम् ।
लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम् ॥ २.४.१५ ॥

मूलम्

प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरम् ।
लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम् ॥ २.४.१५ ॥

विश्वास-प्रस्तुतिः

बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिवर्त्तयेत् ।
भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम् ॥ २.४.१६ ॥

मूलम्

बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिवर्त्तयेत् ।
भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम् ॥ २.४.१६ ॥

विश्वास-प्रस्तुतिः

तथोपचरितं यच्च तत्सर्वं विदितं मम ।
मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम् ॥ २.४.१७ ॥

मूलम्

तथोपचरितं यच्च तत्सर्वं विदितं मम ।
मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम् ॥ २.४.१७ ॥

विश्वास-प्रस्तुतिः

आशामयेन बन्धेन कस्तं छेत्तुमिहोत्सहेत् ।
यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा ॥ २.४.१८ ॥

मूलम्

आशामयेन बन्धेन कस्तं छेत्तुमिहोत्सहेत् ।
यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा ॥ २.४.१८ ॥

विश्वास-प्रस्तुतिः

इति कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते ।
एवं सम्भाष्य तान्देवान् जयानध्यात्मचेतसः ॥ २.४.१९ ॥

मूलम्

इति कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते ।
एवं सम्भाष्य तान्देवान् जयानध्यात्मचेतसः ॥ २.४.१९ ॥

विश्वास-प्रस्तुतिः

अथ वीक्ष्य पुनश्चाह ध्रुवं दड्यान्प्रजापतिः ।
यस्मान्मानभिसन्धाय सन्यासादिः कृतः सुराः ॥ २.४.२० ॥

मूलम्

अथ वीक्ष्य पुनश्चाह ध्रुवं दड्यान्प्रजापतिः ।
यस्मान्मानभिसन्धाय सन्यासादिः कृतः सुराः ॥ २.४.२० ॥

विश्वास-प्रस्तुतिः

तस्मात्स विपुलायत्तो व्यापारस्त्वथ मत्कृतः ।
भविता च सुखोदर्के दिव्यभावेन जायताम् ॥ २.४.२१ ॥

मूलम्

तस्मात्स विपुलायत्तो व्यापारस्त्वथ मत्कृतः ।
भविता च सुखोदर्के दिव्यभावेन जायताम् ॥ २.४.२१ ॥

विश्वास-प्रस्तुतिः

आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः ।
मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ ॥ २.४.२२ ॥

मूलम्

आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः ।
मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ ॥ २.४.२२ ॥

विश्वास-प्रस्तुतिः

वैवस्वतान्तेषु सुरास्तथा स्वायम्भुवादिषु ।
एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ २.४.२३ ॥

मूलम्

वैवस्वतान्तेषु सुरास्तथा स्वायम्भुवादिषु ।
एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ २.४.२३ ॥

विश्वास-प्रस्तुतिः

त्रयी विद्या ब्रह्ममयप्रसूतिः श्राद्धं तपो यज्ञमनुप्रदानम् ।
एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसतेऽन्यत्प्रशस्तम् ॥ २.४.२४ ॥

मूलम्

त्रयी विद्या ब्रह्ममयप्रसूतिः श्राद्धं तपो यज्ञमनुप्रदानम् ।
एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसतेऽन्यत्प्रशस्तम् ॥ २.४.२४ ॥

विश्वास-प्रस्तुतिः

एवं श्लोकार्थमुक्त्वा तु जयान्देवानथाब्रवीत् ।
वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ ॥ २.४.२५ ॥

मूलम्

एवं श्लोकार्थमुक्त्वा तु जयान्देवानथाब्रवीत् ।
वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ ॥ २.४.२५ ॥

विश्वास-प्रस्तुतिः

ततो देवस्तिरोभूत ईश्वरो ङ्यकुतोभयः ।
प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम् ॥ २.४.२६ ॥

मूलम्

ततो देवस्तिरोभूत ईश्वरो ङ्यकुतोभयः ।
प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम् ॥ २.४.२६ ॥

विश्वास-प्रस्तुतिः

ततस्तेन रुषा शप्तास्तेऽभवन्द्वादशाजिताः ।
जया इति समाख्याताः कृता एवं विसन्निभाः ॥ २.४.२७ ॥

मूलम्

ततस्तेन रुषा शप्तास्तेऽभवन्द्वादशाजिताः ।
जया इति समाख्याताः कृता एवं विसन्निभाः ॥ २.४.२७ ॥

विश्वास-प्रस्तुतिः

ततः स्वायम्भुवे तस्मिन्सर्गेऽतीते तु वै सुराः ।
पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे ॥ २.४.२८ ॥

मूलम्

ततः स्वायम्भुवे तस्मिन्सर्गेऽतीते तु वै सुराः ।
पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे ॥ २.४.२८ ॥

विश्वास-प्रस्तुतिः

उत्तमस्य मनोः पुत्राः सत्यायां जज्ञिरे तदा ।
ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः ॥ २.४.२९ ॥

मूलम्

उत्तमस्य मनोः पुत्राः सत्यायां जज्ञिरे तदा ।
ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः ॥ २.४.२९ ॥

विश्वास-प्रस्तुतिः

हरिण्यां नाम तुषिता जज्ञिरे द्वादशेव तु ।
हरयोनाम ते देवा यज्ञभाजस्तदाभवन् ॥ २.४.३० ॥

मूलम्

हरिण्यां नाम तुषिता जज्ञिरे द्वादशेव तु ।
हरयोनाम ते देवा यज्ञभाजस्तदाभवन् ॥ २.४.३० ॥

विश्वास-प्रस्तुतिः

ततस्ते हरयो देवाः प्राप्ते चारिष्ठवेन्तरे?॥
विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः ॥ २.४.३१ ॥

मूलम्

ततस्ते हरयो देवाः प्राप्ते चारिष्ठवेन्तरे?॥
विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः ॥ २.४.३१ ॥

विश्वास-प्रस्तुतिः

वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मानोः ।
ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् ॥ २.४.३२ ॥

मूलम्

वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मानोः ।
ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् ॥ २.४.३२ ॥

विश्वास-प्रस्तुतिः

ततस्ते वै पुनः साध्याः सङ्क्षीणे चाक्षुषेन्तरे ।
उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह ॥ २.४.३३ ॥

मूलम्

ततस्ते वै पुनः साध्याः सङ्क्षीणे चाक्षुषेन्तरे ।
उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह ॥ २.४.३३ ॥

विश्वास-प्रस्तुतिः

अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः ।
जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः ॥ २.४.३४ ॥

मूलम्

अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः ।
जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः ॥ २.४.३४ ॥

विश्वास-प्रस्तुतिः

यदा चैते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ।
शप्ताः स्वयम्भुवा साध्या जज्ञिरे द्वादशामराः ॥ २.४.३५ ॥

मूलम्

यदा चैते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ।
शप्ताः स्वयम्भुवा साध्या जज्ञिरे द्वादशामराः ॥ २.४.३५ ॥

विश्वास-प्रस्तुतिः

एवं शृणोति यो मर्त्योजयस्तस्य भवेत्सदा ।
जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति ॥ २.४.३६ ॥

मूलम्

एवं शृणोति यो मर्त्योजयस्तस्य भवेत्सदा ।
जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति ॥ २.४.३६ ॥

विश्वास-प्रस्तुतिः

इत्येता वृत्तयः सप्त देवानां जन्मलक्षणाः ।
परिक्रान्ता मया वोऽद्या किं भूयः श्रोतुमिच्छथ ॥ २.४.३७ ॥

मूलम्

इत्येता वृत्तयः सप्त देवानां जन्मलक्षणाः ।
परिक्रान्ता मया वोऽद्या किं भूयः श्रोतुमिच्छथ ॥ २.४.३७ ॥

इति ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यामभागे तृतीय उपोद्धातपादे जयाभिव्याहारो नाम चतुर्थोऽध्यायः