विश्वास-प्रस्तुतिः
सूत उवाच ॥
एतदुक्वा महाबुद्धिर्वायुर्ल्लोकहिते रतः ॥
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे ॥ २५.१ ॥
मूलम्
सूत उवाच ॥
एतदुक्वा महाबुद्धिर्वायुर्ल्लोकहिते रतः ॥
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे ॥ २५.१ ॥
विश्वास-प्रस्तुतिः
ऋषयश्चापि ते सर्वे ये तत्रासन्समागताः ॥
ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा ॥ २५.२ ॥
मूलम्
ऋषयश्चापि ते सर्वे ये तत्रासन्समागताः ॥
ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा ॥ २५.२ ॥
विश्वास-प्रस्तुतिः
य इज्यो नियमस्यान्ते प्राणिनां जीवनः प्रभुः ॥
नीलकण्ठ नमस्तेऽस्तु इत्युवाच सदागतिः ॥ २५.३ ॥
मूलम्
य इज्यो नियमस्यान्ते प्राणिनां जीवनः प्रभुः ॥
नीलकण्ठ नमस्तेऽस्तु इत्युवाच सदागतिः ॥ २५.३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु भावितात्मानो मुनयः शंसितव्रताः ॥
वालखिल्येति विख्याताः पतङ्गसहचारिणः ॥ २५.४ ॥
मूलम्
श्रुत्वा तु भावितात्मानो मुनयः शंसितव्रताः ॥
वालखिल्येति विख्याताः पतङ्गसहचारिणः ॥ २५.४ ॥
विश्वास-प्रस्तुतिः
अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरेतसाम् ॥
ते स्म पृच्छन्ति वायु च वायुपर्णाम्बु भोजनाः ॥ २५.५ ॥
मूलम्
अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरेतसाम् ॥
ते स्म पृच्छन्ति वायु च वायुपर्णाम्बु भोजनाः ॥ २५.५ ॥
विश्वास-प्रस्तुतिः
नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम ॥
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः ॥ २५.६ ॥
मूलम्
नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम ॥
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः ॥ २५.६ ॥
विश्वास-प्रस्तुतिः
तद्वयं श्रोतुमिच्छाम स्तन्नो निगद सत्तम ॥
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन ॥ २५.७ ॥
मूलम्
तद्वयं श्रोतुमिच्छाम स्तन्नो निगद सत्तम ॥
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन ॥ २५.७ ॥
विश्वास-प्रस्तुतिः
नीलता येन कण्ठस्य कारणेनांविकापतेः ॥
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः ॥ २५.८ ॥
मूलम्
नीलता येन कण्ठस्य कारणेनांविकापतेः ॥
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः ॥ २५.८ ॥
विश्वास-प्रस्तुतिः
यावद्वाचः प्रवर्त्तन्ते सर्वास्ताः प्रेरितस्त्वया ॥
वर्णस्थानगते वायो वाग्विधिः सम्प्रवर्त्तते ॥ २५.९ ॥
मूलम्
यावद्वाचः प्रवर्त्तन्ते सर्वास्ताः प्रेरितस्त्वया ॥
वर्णस्थानगते वायो वाग्विधिः सम्प्रवर्त्तते ॥ २५.९ ॥
विश्वास-प्रस्तुतिः
ज्ञान पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्त्तते ॥
त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः ॥ २५.१० ॥
मूलम्
ज्ञान पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्त्तते ॥
त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः ॥ २५.१० ॥
विश्वास-प्रस्तुतिः
यत्र वाचो निवर्त्तन्ते देहवर्णाश्च दुर्लभाः ॥
त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल ॥ २५.११ ॥
मूलम्
यत्र वाचो निवर्त्तन्ते देहवर्णाश्च दुर्लभाः ॥
त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल ॥ २५.११ ॥
विश्वास-प्रस्तुतिः
नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण ॥
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल ॥ २५.१२ ॥
मूलम्
नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण ॥
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल ॥ २५.१२ ॥
विश्वास-प्रस्तुतिः
वेत्थ वाचस्पतिं देवं मनोनायकमीश्वरम् ॥
ब्रूहि तत्कण्ठदेशे तु किं कृत्वा रूपविक्रिया ॥ २५.१३ ॥
मूलम्
वेत्थ वाचस्पतिं देवं मनोनायकमीश्वरम् ॥
ब्रूहि तत्कण्ठदेशे तु किं कृत्वा रूपविक्रिया ॥ २५.१३ ॥
विश्वास-प्रस्तुतिः
वचः श्रुत्वा ततस्तेषां मुनीनां भावितात्मनाम ॥
प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः ॥ २५.१४ ॥
मूलम्
वचः श्रुत्वा ततस्तेषां मुनीनां भावितात्मनाम ॥
प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः ॥ २५.१४ ॥
विश्वास-प्रस्तुतिः
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः ॥
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः ॥ २५.१५ ॥
मूलम्
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः ॥
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः ॥ २५.१५ ॥
विश्वास-प्रस्तुतिः
पप्रच्छ कार्त्तिकेयं वै मयूरवरवाहनम् ॥
महिषासुरनारीणां नयनाञ्जनतस्करम् ॥ २५.१६ ॥
मूलम्
पप्रच्छ कार्त्तिकेयं वै मयूरवरवाहनम् ॥
महिषासुरनारीणां नयनाञ्जनतस्करम् ॥ २५.१६ ॥
विश्वास-प्रस्तुतिः
महासेनं महात्मनं मेघस्तनितनिस्वनम् ॥
उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम् ॥ २५.१७ ॥
मूलम्
महासेनं महात्मनं मेघस्तनितनिस्वनम् ॥
उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम् ॥ २५.१७ ॥
विश्वास-प्रस्तुतिः
क्रौञ्चजीवितहर्तारं गौरीहृदयनन्दनम् ॥
यदेतद्दृश्यते वर्य शुभ्रं शुभ्राञ्जनोपमम् ॥ २५.१८ ॥
मूलम्
क्रौञ्चजीवितहर्तारं गौरीहृदयनन्दनम् ॥
यदेतद्दृश्यते वर्य शुभ्रं शुभ्राञ्जनोपमम् ॥ २५.१८ ॥
विश्वास-प्रस्तुतिः
तत्किमर्थं समुत्पन्नं कण्ठे कण्ठेकुन्देन्दुसप्रभे ॥
एतद्दीप्तांय दान्ताय भक्ताय ब्रूहि पृच्छते ॥ २५.१९ ॥
मूलम्
तत्किमर्थं समुत्पन्नं कण्ठे कण्ठेकुन्देन्दुसप्रभे ॥
एतद्दीप्तांय दान्ताय भक्ताय ब्रूहि पृच्छते ॥ २५.१९ ॥
विश्वास-प्रस्तुतिः
कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ॥
मत्प्रियार्थम्महाभाग वक्तुमर्हस्यशेषतः ॥ २५.२० ॥
मूलम्
कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ॥
मत्प्रियार्थम्महाभाग वक्तुमर्हस्यशेषतः ॥ २५.२० ॥
विश्वास-प्रस्तुतिः
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ॥
प्रत्युवाच महातेजा देवारिबलसूदनः ॥ २५.२१ ॥
मूलम्
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ॥
प्रत्युवाच महातेजा देवारिबलसूदनः ॥ २५.२१ ॥
विश्वास-प्रस्तुतिः
श्रृणुष्व वदतां श्रेष्टकथ्यमानं वचो मम ॥
उमोत्सङ्गोपविष्टेन यथापूर्वं मया श्रुतम् ॥ २५.२२ ॥
मूलम्
श्रृणुष्व वदतां श्रेष्टकथ्यमानं वचो मम ॥
उमोत्सङ्गोपविष्टेन यथापूर्वं मया श्रुतम् ॥ २५.२२ ॥
विश्वास-प्रस्तुतिः
पार्वत्या सह संवादः शर्वस्य च महात्मनः ॥
तमहं सम्प्रवक्ष्यामि त्वत्प्रियार्थं महामुने ॥ २५.२३ ॥
मूलम्
पार्वत्या सह संवादः शर्वस्य च महात्मनः ॥
तमहं सम्प्रवक्ष्यामि त्वत्प्रियार्थं महामुने ॥ २५.२३ ॥
विश्वास-प्रस्तुतिः
कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥
तरुणादित्यसङ्काशे तप्तचामीकरप्रभे ॥ २५.२४ ॥
मूलम्
कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥
तरुणादित्यसङ्काशे तप्तचामीकरप्रभे ॥ २५.२४ ॥
विश्वास-प्रस्तुतिः
वज्रस्फटिकसोपाने चित्रपादशिलातले ॥
जाम्बूनदमये दिव्ये नानाधातु विचित्रिते ॥ २५.२५ ॥
मूलम्
वज्रस्फटिकसोपाने चित्रपादशिलातले ॥
जाम्बूनदमये दिव्ये नानाधातु विचित्रिते ॥ २५.२५ ॥
विश्वास-प्रस्तुतिः
नानाद्रुमलताकीर्णे नानापुष्पफलोपगे ॥
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ॥ २५.२६ ॥
मूलम्
नानाद्रुमलताकीर्णे नानापुष्पफलोपगे ॥
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ॥ २५.२६ ॥
विश्वास-प्रस्तुतिः
षट्पदोद्गीतबहुले धारासम्पातनादिते ॥
मत्तक्रौञ्चमयूराणां नादैर्विक्रुष्टकन्दरे ॥ २५.२७ ॥
मूलम्
षट्पदोद्गीतबहुले धारासम्पातनादिते ॥
मत्तक्रौञ्चमयूराणां नादैर्विक्रुष्टकन्दरे ॥ २५.२७ ॥
विश्वास-प्रस्तुतिः
अप्सरोगणसङ्कीर्णे किन्नरैरुपशोभिते ॥
जीवं जीवकजातीनां विरावैरुपकूजिते ॥ २५.२८ ॥
मूलम्
अप्सरोगणसङ्कीर्णे किन्नरैरुपशोभिते ॥
जीवं जीवकजातीनां विरावैरुपकूजिते ॥ २५.२८ ॥
विश्वास-प्रस्तुतिः
कोकिलारावबहुले सिद्धचारणसेविते ॥
सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने ॥ २५.२९ ॥
मूलम्
कोकिलारावबहुले सिद्धचारणसेविते ॥
सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने ॥ २५.२९ ॥
विश्वास-प्रस्तुतिः
विनायकभयोद्विग्नकुं जरैर्मुक्तकन्दरैः ॥
वीणावादित्रनिर्घेषैः श्रोत्रेन्द्रियमनोरमैः ॥ २५.३० ॥
मूलम्
विनायकभयोद्विग्नकुं जरैर्मुक्तकन्दरैः ॥
वीणावादित्रनिर्घेषैः श्रोत्रेन्द्रियमनोरमैः ॥ २५.३० ॥
विश्वास-प्रस्तुतिः
दोलालम्बितसङ्घाते वनितासङ्घसेविते ॥
ध्वजालम्बितदोलानां घण्टानां निनदाकुले ॥ २५.३१ ॥
मूलम्
दोलालम्बितसङ्घाते वनितासङ्घसेविते ॥
ध्वजालम्बितदोलानां घण्टानां निनदाकुले ॥ २५.३१ ॥
विश्वास-प्रस्तुतिः
वल्लकीवेणुबहुले त्रिंशद्बर्हिणसङ्कुले ॥
मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा ॥ २५.३२ ॥
मूलम्
वल्लकीवेणुबहुले त्रिंशद्बर्हिणसङ्कुले ॥
मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा ॥ २५.३२ ॥
विश्वास-प्रस्तुतिः
क्रीडावेगविवादानां निर्घोषैः पूर्णकन्दरे ॥
हंसैः परावतैश्चैव बकराजैः सुखस्थिते ॥ २५.३३ ॥
मूलम्
क्रीडावेगविवादानां निर्घोषैः पूर्णकन्दरे ॥
हंसैः परावतैश्चैव बकराजैः सुखस्थिते ॥ २५.३३ ॥
विश्वास-प्रस्तुतिः
देहबन्धैर्विचित्रैश्चप्रक्रीडितगणेश्वरे ॥
सिंहव्याघ्रमुखैर्घोरवाशितैश्चण्डवेगितैः ॥ २५.३४ ॥
मूलम्
देहबन्धैर्विचित्रैश्चप्रक्रीडितगणेश्वरे ॥
सिंहव्याघ्रमुखैर्घोरवाशितैश्चण्डवेगितैः ॥ २५.३४ ॥
विश्वास-प्रस्तुतिः
मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा ॥
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः ॥ २५.३५ ॥
मूलम्
मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा ॥
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः ॥ २५.३५ ॥
विश्वास-प्रस्तुतिः
ह्रस्वैर्दीर्घैश्च सुकृशैर्लम्बोदरमहीदरैः ॥
ह्रस्वजङ्घैः प्रलेबोष्ठैस्तालजङ्घैस्तथापरैः ॥ २५.३६ ॥
मूलम्
ह्रस्वैर्दीर्घैश्च सुकृशैर्लम्बोदरमहीदरैः ॥
ह्रस्वजङ्घैः प्रलेबोष्ठैस्तालजङ्घैस्तथापरैः ॥ २५.३६ ॥
विश्वास-प्रस्तुतिः
गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥
बहुपादैर्महापादैरेकपादैरपादकैः ॥ २५.३७ ॥
मूलम्
गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥
बहुपादैर्महापादैरेकपादैरपादकैः ॥ २५.३७ ॥
विश्वास-प्रस्तुतिः
बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः ॥
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः ॥ २५.३८ ॥
मूलम्
बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः ॥
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः ॥ २५.३८ ॥
विश्वास-प्रस्तुतिः
एकशीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः ॥
एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्वकैः ॥
एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः ॥ २५.३९ ॥
मूलम्
एकशीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः ॥
एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्वकैः ॥
एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः ॥ २५.३९ ॥
विश्वास-प्रस्तुतिः
विशुद्धमुक्तामणिरत्नभूषिते शिलातले स्वर्णमये सुरम्यके ॥
सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ २५.४० ॥
मूलम्
विशुद्धमुक्तामणिरत्नभूषिते शिलातले स्वर्णमये सुरम्यके ॥
सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ २५.४० ॥
विश्वास-प्रस्तुतिः
भगवन्भूतभव्येश गोवृषाङ्कितशासन ॥
तव कण्ठे महादेव भ्राजतेम्बुदसन्निभम् ॥ २५.४१ ॥
मूलम्
भगवन्भूतभव्येश गोवृषाङ्कितशासन ॥
तव कण्ठे महादेव भ्राजतेम्बुदसन्निभम् ॥ २५.४१ ॥
विश्वास-प्रस्तुतिः
नात्युल्बणं शुभंशुभ्रे नीलाबुजचयोपमम् ॥
किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन ॥ २५.४२ ॥
मूलम्
नात्युल्बणं शुभंशुभ्रे नीलाबुजचयोपमम् ॥
किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन ॥ २५.४२ ॥
विश्वास-प्रस्तुतिः
को हेतुः कारणं किं वा कण्ठे नीलस्त्त्वमीश्वर ॥
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे ॥ २५.४३ ॥
मूलम्
को हेतुः कारणं किं वा कण्ठे नीलस्त्त्वमीश्वर ॥
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे ॥ २५.४३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पावतीप्रियः ॥
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ २५.४४ ॥
मूलम्
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पावतीप्रियः ॥
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ २५.४४ ॥
विश्वास-प्रस्तुतिः
महेश्वर उवाच ॥
मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः ॥
अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम् ॥ २५.४५ ॥
मूलम्
महेश्वर उवाच ॥
मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः ॥
अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम् ॥ २५.४५ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा सुरसङ्घस्च दैत्याश्चैव वरानने ॥
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तकम् ॥ २५.४६ ॥
मूलम्
तं दृष्ट्वा सुरसङ्घस्च दैत्याश्चैव वरानने ॥
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तकम् ॥ २५.४६ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा सुरगणान्भीतान्ब्रह्मोवाच महाद्युतिः ॥
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः ॥ २५.४७ ॥
मूलम्
दृष्ट्वा सुरगणान्भीतान्ब्रह्मोवाच महाद्युतिः ॥
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः ॥ २५.४७ ॥
विश्वास-प्रस्तुतिः
मया त्रिगुणमैश्वर्यं भवतां सम्प्रकल्पितम् ॥
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः ॥ २५.४८ ॥
मूलम्
मया त्रिगुणमैश्वर्यं भवतां सम्प्रकल्पितम् ॥
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः ॥ २५.४८ ॥
विश्वास-प्रस्तुतिः
त्रलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः ॥
प्रजासर्गे न सोऽस्तीह यश्चाज्ञां मेऽतिवर्तयेत् ॥ २५.४९ ॥
मूलम्
त्रलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः ॥
प्रजासर्गे न सोऽस्तीह यश्चाज्ञां मेऽतिवर्तयेत् ॥ २५.४९ ॥
विश्वास-प्रस्तुतिः
विमानचारिण सर्वे सर्वे स्वच्छन्दगामिनः ॥
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः ॥ २५.५० ॥
मूलम्
विमानचारिण सर्वे सर्वे स्वच्छन्दगामिनः ॥
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः ॥ २५.५० ॥
विश्वास-प्रस्तुतिः
प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ॥
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव ॥ २५.५१ ॥
मूलम्
प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ॥
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव ॥ २५.५१ ॥
विश्वास-प्रस्तुतिः
किं दुःशं कोऽनुसन्तापः कुतो वा भयमागतम् ॥
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ ॥ २५.५२ ॥
मूलम्
किं दुःशं कोऽनुसन्तापः कुतो वा भयमागतम् ॥
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ ॥ २५.५२ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः ॥
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः ॥ २५.५३ ॥
मूलम्
श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः ॥
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः ॥ २५.५३ ॥
विश्वास-प्रस्तुतिः
सुरासुरैर्मथ्यमाने पजोराशौ पितमाह ॥
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम् ॥ २५.५४ ॥
मूलम्
सुरासुरैर्मथ्यमाने पजोराशौ पितमाह ॥
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम् ॥ २५.५४ ॥
विश्वास-प्रस्तुतिः
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ॥ २५.५५ ॥
मूलम्
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ॥ २५.५५ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत् समन्ततः ॥
विषेणोत्तिष्ठमानेन कालानलसमत्विषा ॥ २५.५६ ॥
मूलम्
त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत् समन्ततः ॥
विषेणोत्तिष्ठमानेन कालानलसमत्विषा ॥ २५.५६ ॥
विश्वास-प्रस्तुतिः
निर्दग्धो रक्तगौराङ्गो कृतः कृष्णो जनार्द्दनः ॥
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम् ॥ २५.५७ ॥
मूलम्
निर्दग्धो रक्तगौराङ्गो कृतः कृष्णो जनार्द्दनः ॥
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम् ॥ २५.५७ ॥
विश्वास-प्रस्तुतिः
ततः सर्वे वयं भीतास्त्वा मेव शरणं गताः ॥
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम् ॥ २५.५८ ॥
मूलम्
ततः सर्वे वयं भीतास्त्वा मेव शरणं गताः ॥
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम् ॥ २५.५८ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः ॥
श्रृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः ॥ २५.५९ ॥
मूलम्
प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः ॥
श्रृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः ॥ २५.५९ ॥
विश्वास-प्रस्तुतिः
यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ॥
विषं कालानलप्रख्यं कालकूटमिति श्रुतम् ॥ २५.६० ॥
मूलम्
यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ॥
विषं कालानलप्रख्यं कालकूटमिति श्रुतम् ॥ २५.६० ॥
विश्वास-प्रस्तुतिः
येन प्रोद्भूतमात्रेण न व्यराजन्त देवताः ॥
तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः ॥ २५.६१ ॥
मूलम्
येन प्रोद्भूतमात्रेण न व्यराजन्त देवताः ॥
तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः ॥ २५.६१ ॥
विश्वास-प्रस्तुतिः
न शक्नुवन्ति वै सोढुं वेगमन्यत्र शङ्करात् ॥
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः ॥ २५.६२ ॥
मूलम्
न शक्नुवन्ति वै सोढुं वेगमन्यत्र शङ्करात् ॥
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः ॥ २५.६२ ॥
विश्वास-प्रस्तुतिः
ओङ्कारं समनुस्मृत्य ध्यायञ्जयोतिः समन्ततः ॥
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः ॥ २५.६३ ॥
मूलम्
ओङ्कारं समनुस्मृत्य ध्यायञ्जयोतिः समन्ततः ॥
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः ॥ २५.६३ ॥
विश्वास-प्रस्तुतिः
नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे ॥
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ २५.६४ ॥
मूलम्
नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे ॥
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ २५.६४ ॥
विश्वास-प्रस्तुतिः
नमस्त्रैलोक्य नाथाय भूतानां पतये नमः ॥
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ॥ २५.६५ ॥
मूलम्
नमस्त्रैलोक्य नाथाय भूतानां पतये नमः ॥
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ॥ २५.६५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः ॥
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ॥ २५.६६ ॥
मूलम्
ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः ॥
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ॥ २५.६६ ॥
विश्वास-प्रस्तुतिः
मन्मथाङ्गविनाशाय कालपृष्ठाय वै नमः ॥
सुरेतसेऽथ रुद्राय देवदेवाय रंहसे ॥ २५.६७ ॥
मूलम्
मन्मथाङ्गविनाशाय कालपृष्ठाय वै नमः ॥
सुरेतसेऽथ रुद्राय देवदेवाय रंहसे ॥ २५.६७ ॥
विश्वास-प्रस्तुतिः
कपर्दिने करालाय शङ्कराय हराय च ॥
कपालिने विरूपाय शिवाय वरदाय च ॥ २५.६८ ॥
मूलम्
कपर्दिने करालाय शङ्कराय हराय च ॥
कपालिने विरूपाय शिवाय वरदाय च ॥ २५.६८ ॥
विश्वास-प्रस्तुतिः
त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः ॥
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च ॥ २५.६९ ॥
मूलम्
त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः ॥
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च ॥ २५.६९ ॥
विश्वास-प्रस्तुतिः
लोकत्रयैकवीराय चन्द्राय वरुणाय च ॥
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ॥ २५.७० ॥
मूलम्
लोकत्रयैकवीराय चन्द्राय वरुणाय च ॥
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ॥ २५.७० ॥
विश्वास-प्रस्तुतिः
रजसे चैव सत्त्वाय नमस्तेऽव्यक्तयोनये ॥
नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥ २५.७१ ॥
मूलम्
रजसे चैव सत्त्वाय नमस्तेऽव्यक्तयोनये ॥
नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥ २५.७१ ॥
विश्वास-प्रस्तुतिः
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ॥ २५.७२ ॥
मूलम्
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ॥ २५.७२ ॥
विश्वास-प्रस्तुतिः
जगतामार्त्तिनाशाय प्रियनारायणाय च ॥
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च ॥ २५.७३ ॥
मूलम्
जगतामार्त्तिनाशाय प्रियनारायणाय च ॥
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च ॥ २५.७३ ॥
विश्वास-प्रस्तुतिः
पक्षमासाह्द्धमासाय ऋतुसंवत्सराय च ॥
बहुरूपाय मुण्डाय दण्डिने च वरूथिने ॥ २५.७४ ॥
मूलम्
पक्षमासाह्द्धमासाय ऋतुसंवत्सराय च ॥
बहुरूपाय मुण्डाय दण्डिने च वरूथिने ॥ २५.७४ ॥
विश्वास-प्रस्तुतिः
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥
धन्विने रथिने चैव यमिने ब्रह्मचारिणे ॥ २५.७५ ॥
मूलम्
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥
धन्विने रथिने चैव यमिने ब्रह्मचारिणे ॥ २५.७५ ॥
विश्वास-प्रस्तुतिः
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ॥
इत्येव मादिचरितैः स्तोत्रैः स्तुत्य नमीऽस्तु ते ॥
एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने ॥ २५.७६ ॥
मूलम्
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ॥
इत्येव मादिचरितैः स्तोत्रैः स्तुत्य नमीऽस्तु ते ॥
एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने ॥ २५.७६ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा तु भक्तिं मम देवतानां गङ्गाजला स्फालितमुक्तकेशः ॥
सूक्ष्मोऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः ॥ २५.७७ ॥
मूलम्
ज्ञात्वा तु भक्तिं मम देवतानां गङ्गाजला स्फालितमुक्तकेशः ॥
सूक्ष्मोऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः ॥ २५.७७ ॥
विश्वास-प्रस्तुतिः
एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा ॥
स्तुतोऽहं विविधैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ २५.७८ ॥
मूलम्
एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा ॥
स्तुतोऽहं विविधैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ २५.७८ ॥
विश्वास-प्रस्तुतिः
ततोऽहं मुख्यया वाचा पितामहमथाब्रवम् ॥
भूतभव्यभवन्नाथ लोकनाथ जगत्पते ॥ २५.७९ ॥
मूलम्
ततोऽहं मुख्यया वाचा पितामहमथाब्रवम् ॥
भूतभव्यभवन्नाथ लोकनाथ जगत्पते ॥ २५.७९ ॥
विश्वास-प्रस्तुतिः
किं कार्यं ते मया ब्रह्मन्कर्त्तव्यं वद सुव्रत ॥
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः ॥ २५.८० ॥
मूलम्
किं कार्यं ते मया ब्रह्मन्कर्त्तव्यं वद सुव्रत ॥
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः ॥ २५.८० ॥
विश्वास-प्रस्तुतिः
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥
सुरासुरैर्मथ्यमाने पयोधौ पङ्कजेक्षण ॥ २५.८१ ॥
मूलम्
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥
सुरासुरैर्मथ्यमाने पयोधौ पङ्कजेक्षण ॥ २५.८१ ॥
विश्वास-प्रस्तुतिः
भगवन्मेघसङ्काशं नीलजीमूतसन्निभम् ॥
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥ २५.८२ ॥
मूलम्
भगवन्मेघसङ्काशं नीलजीमूतसन्निभम् ॥
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥ २५.८२ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा च वयं सर्वे भीताः सम्भ्रान्तचेतसः ॥
तत्पिबस्व महादेव लोकानां हितकाम्यया ॥ २५.८३ ॥
मूलम्
तं दृष्ट्वा च वयं सर्वे भीताः सम्भ्रान्तचेतसः ॥
तत्पिबस्व महादेव लोकानां हितकाम्यया ॥ २५.८३ ॥
विश्वास-प्रस्तुतिः
भवाञ्छक्तश्च भोक्ता वै भवान्देववरः प्रभो ॥
त्वदृतेऽन्यो महादेव वेगं सोढुं न विद्यते ॥ २५.८४ ॥
मूलम्
भवाञ्छक्तश्च भोक्ता वै भवान्देववरः प्रभो ॥
त्वदृतेऽन्यो महादेव वेगं सोढुं न विद्यते ॥ २५.८४ ॥
विश्वास-प्रस्तुतिः
एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः ॥
बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ २५.८५ ॥
मूलम्
एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः ॥
बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ २५.८५ ॥
विश्वास-प्रस्तुतिः
ततोऽहं पातुमारब्धो विषमन्तकसन्निभम् ॥
पिबतो मे महाघोरं विषं सुरभयप्रदम् ॥ २५.८६ ॥
मूलम्
ततोऽहं पातुमारब्धो विषमन्तकसन्निभम् ॥
पिबतो मे महाघोरं विषं सुरभयप्रदम् ॥ २५.८६ ॥
विश्वास-प्रस्तुतिः
कण्ठः समभवत्तूर्णं कृष्णो वै वरवर्णिनि ॥
तं दृष्ट्वोत्पलपत्राभं कण्ठसक्तमिवोरगम् ॥ २५.८७ ॥
मूलम्
कण्ठः समभवत्तूर्णं कृष्णो वै वरवर्णिनि ॥
तं दृष्ट्वोत्पलपत्राभं कण्ठसक्तमिवोरगम् ॥ २५.८७ ॥
विश्वास-प्रस्तुतिः
तक्षकं नागराजानं लेलिहानमिवोत्थितम् ॥
अथोवाच महातेजा ब्रह्मा लोकपितामहः ॥ २५.८८ ॥
मूलम्
तक्षकं नागराजानं लेलिहानमिवोत्थितम् ॥
अथोवाच महातेजा ब्रह्मा लोकपितामहः ॥ २५.८८ ॥
विश्वास-प्रस्तुतिः
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥
ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे ॥ २५.८९ ॥
मूलम्
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥
ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे ॥ २५.८९ ॥
विश्वास-प्रस्तुतिः
कण्ठे धृतं विषं घोरं नीलकण्ठस्ततोऽस्म्यहम् ॥
पश्यतां सुरसङ्घानां दैत्यानां च वरानने ॥
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् ॥ २५.९० ॥
मूलम्
कण्ठे धृतं विषं घोरं नीलकण्ठस्ततोऽस्म्यहम् ॥
पश्यतां सुरसङ्घानां दैत्यानां च वरानने ॥
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् ॥ २५.९० ॥
विश्वास-प्रस्तुतिः
तत्कालकूटं विषमुग्रवेगं कण्ठे धृतं पर्वतराजपुत्रि ॥
निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ॥ २५.९१ ॥
मूलम्
तत्कालकूटं विषमुग्रवेगं कण्ठे धृतं पर्वतराजपुत्रि ॥
निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ॥ २५.९१ ॥
विश्वास-प्रस्तुतिः
ततः मुरगणाः सर्वे सदैत्योरगराक्षसाः ॥
ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ २५.९२ ॥
मूलम्
ततः मुरगणाः सर्वे सदैत्योरगराक्षसाः ॥
ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ २५.९२ ॥
अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश ॥ २५.९३ ॥
विश्वास-प्रस्तुतिः
अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन ॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ॥ २५.९४ ॥
मूलम्
अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन ॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ॥ २५.९४ ॥
विश्वास-प्रस्तुतिः
त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य ॥
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव ॥ २५.९५ ॥
मूलम्
त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य ॥
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव ॥ २५.९५ ॥
विश्वास-प्रस्तुतिः
त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव ॥
इत्येव मुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्रा ॥
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे ॥ २५.९६ ॥
मूलम्
त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव ॥
इत्येव मुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्रा ॥
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे ॥ २५.९६ ॥
इत्येतत्परमं गुह्यं पुण्यात्पुण्यतमं महत् ॥ २५.९७ ॥
विश्वास-प्रस्तुतिः
नीलकण्ठ इति प्रोक्तं त्रिषु लोकेषु विश्रुतम् ॥
स्वयम्भुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी ॥ २५.९८ ॥
मूलम्
नीलकण्ठ इति प्रोक्तं त्रिषु लोकेषु विश्रुतम् ॥
स्वयम्भुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी ॥ २५.९८ ॥
विश्वास-प्रस्तुतिः
यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभाम् ॥
तस्याऽहं सम्प्रवक्ष्यामि फलं सुविपुलं महत् ॥ २५.९९ ॥
मूलम्
यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभाम् ॥
तस्याऽहं सम्प्रवक्ष्यामि फलं सुविपुलं महत् ॥ २५.९९ ॥
विश्वास-प्रस्तुतिः
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा ॥
गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते ॥ २५.१०० ॥
मूलम्
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा ॥
गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते ॥ २५.१०० ॥
विश्वास-प्रस्तुतिः
शमायत्यशुभं घोरं दुःखप्नं चापकर्षति ॥
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ २५.१०१ ॥
मूलम्
शमायत्यशुभं घोरं दुःखप्नं चापकर्षति ॥
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ २५.१०१ ॥
विश्वास-प्रस्तुतिः
विवादे जयमाप्नोति युद्धे विजयमेव च ॥
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसम्पदा ॥ २५.१०२ ॥
मूलम्
विवादे जयमाप्नोति युद्धे विजयमेव च ॥
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसम्पदा ॥ २५.१०२ ॥
विश्वास-प्रस्तुतिः
शरीरस्येह वक्ष्यामि गतिं तस्य वरानने ॥
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः ॥ २५.१०३ ॥
मूलम्
शरीरस्येह वक्ष्यामि गतिं तस्य वरानने ॥
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः ॥ २५.१०३ ॥
विश्वास-प्रस्तुतिः
त्र्यक्षस्त्रिशूलपाणिश्च वृष चानः पिनाकधृक् ॥
नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ २५.१०४ ॥
मूलम्
त्र्यक्षस्त्रिशूलपाणिश्च वृष चानः पिनाकधृक् ॥
नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ २५.१०४ ॥
विश्वास-प्रस्तुतिः
विचरत्यखिलाँल्लोकाम्सप्तलोकान्ममाज्ञया ॥
न हन्यते गति स्तस्य अनिलस्य यथाम्बरे ॥ २५.१०५ ॥
मूलम्
विचरत्यखिलाँल्लोकाम्सप्तलोकान्ममाज्ञया ॥
न हन्यते गति स्तस्य अनिलस्य यथाम्बरे ॥ २५.१०५ ॥
विश्वास-प्रस्तुतिः
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवात् ॥
मम भक्तया वरारोहे ये च श्रृम्वन्ति मानवाः ॥ २५.१०६ ॥
मूलम्
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवात् ॥
मम भक्तया वरारोहे ये च श्रृम्वन्ति मानवाः ॥ २५.१०६ ॥
विश्वास-प्रस्तुतिः
तेषां गतिं प्रवक्ष्यामि त्विह लोके परत्र च ॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम् ॥ २५.१०७ ॥
मूलम्
तेषां गतिं प्रवक्ष्यामि त्विह लोके परत्र च ॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम् ॥ २५.१०७ ॥
विश्वास-प्रस्तुतिः
वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ २५.१०८ ॥
मूलम्
वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ २५.१०८ ॥
विश्वास-प्रस्तुतिः
गुर्विणी लभते पुत्रं कन्या विदति सत्पतिम् ॥
नष्टं च लभते द्रव्यमिह लोके परत्र च ॥ २५.१०९ ॥
मूलम्
गुर्विणी लभते पुत्रं कन्या विदति सत्पतिम् ॥
नष्टं च लभते द्रव्यमिह लोके परत्र च ॥ २५.१०९ ॥
विश्वास-प्रस्तुतिः
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥
तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम् ॥ २५.११० ॥
मूलम्
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥
तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम् ॥ २५.११० ॥
विश्वास-प्रस्तुतिः
पादं वाथार्द्धपादं वा श्र्लोकं श्र्लोकार्द्धमेव वा ॥
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ २५.१११ ॥
मूलम्
पादं वाथार्द्धपादं वा श्र्लोकं श्र्लोकार्द्धमेव वा ॥
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ २५.१११ ॥
विश्वास-प्रस्तुतिः
अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ ॥
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना ॥ २५.११२ ॥
मूलम्
अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ ॥
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना ॥ २५.११२ ॥
विश्वास-प्रस्तुतिः
श्रद्धधानः सदा भक्तो रूद्रलोकं स गच्छति ॥
पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा ॥ २५.११३ ॥
मूलम्
श्रद्धधानः सदा भक्तो रूद्रलोकं स गच्छति ॥
पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा ॥ २५.११३ ॥
विश्वास-प्रस्तुतिः
अतः परतरं स्तोत्रं न भूतं न भविष्यति ॥
नापि यक्षाः पिशाचा वा न भूता न विनायकाः ॥
कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः ॥ २५.११४ ॥
मूलम्
अतः परतरं स्तोत्रं न भूतं न भविष्यति ॥
नापि यक्षाः पिशाचा वा न भूता न विनायकाः ॥
कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः ॥ २५.११४ ॥
विश्वास-प्रस्तुतिः
मया नु तुष्टेन तवाम्बुजेक्षणे स्तवस्य माहात्म्यम घौघनाशनम् ॥
निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन ॥ २५.११५ ॥
मूलम्
मया नु तुष्टेन तवाम्बुजेक्षणे स्तवस्य माहात्म्यम घौघनाशनम् ॥
निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन ॥ २५.११५ ॥
विश्वास-प्रस्तुतिः
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्द्धजः ॥
वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः ॥ २५.११६ ॥
मूलम्
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्द्धजः ॥
वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः ॥ २५.११६ ॥
विश्वास-प्रस्तुतिः
श्रुतं मया पापहरं तदन्तिके निवेदितं तेऽथ मया प्रजापतेः ॥
अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः ॥ २५.११७ ॥
मूलम्
श्रुतं मया पापहरं तदन्तिके निवेदितं तेऽथ मया प्रजापतेः ॥
अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः ॥ २५.११७ ॥
विश्वास-प्रस्तुतिः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्व भागे द्वितीयेऽनुषङ्गपादे
नीलकण्ठनामोत्पत्तिकथनं नाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥
मूलम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्व भागे द्वितीयेऽनुषङ्गपादे
नीलकण्ठनामोत्पत्तिकथनं नाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥