विश्वास-प्रस्तुतिः
सूत उवाच ॥
भृगोः ख्यातिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः ॥
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह ॥ ११.१ ॥
मूलम्
सूत उवाच ॥
भृगोः ख्यातिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः ॥
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह ॥ ११.१ ॥
विश्वास-प्रस्तुतिः
देवौ धातृविधातारौ मन्वन्तरविचारिणौ ॥
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी ॥ ११.२ ॥
मूलम्
देवौ धातृविधातारौ मन्वन्तरविचारिणौ ॥
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी ॥ ११.२ ॥
विश्वास-प्रस्तुतिः
सा तु नारायणं देवं पति मासद्य शोभना ॥
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम् ॥ ११.३ ॥
मूलम्
सा तु नारायणं देवं पति मासद्य शोभना ॥
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम् ॥ ११.३ ॥
विश्वास-प्रस्तुतिः
बलस्य तेजः पुत्रस्तु उन्मादस्य तु संशयः ॥
तस्याऽन्ये मानसाः पुत्रा आसन् व्योमविचारिणः ॥ ११.४ ॥
मूलम्
बलस्य तेजः पुत्रस्तु उन्मादस्य तु संशयः ॥
तस्याऽन्ये मानसाः पुत्रा आसन् व्योमविचारिणः ॥ ११.४ ॥
विश्वास-प्रस्तुतिः
ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ॥
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च ॥ ११.५ ॥
मूलम्
ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ॥
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च ॥ ११.५ ॥
विश्वास-प्रस्तुतिः
आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ॥
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ ॥ ११.६ ॥
मूलम्
आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ॥
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ ॥ ११.६ ॥
विश्वास-प्रस्तुतिः
मनस्विन्यां मृकण्डस्य मार्कण्डेयो बभूव ह ॥
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत ॥ ११.७ ॥
मूलम्
मनस्विन्यां मृकण्डस्य मार्कण्डेयो बभूव ह ॥
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत ॥ ११.७ ॥
विश्वास-प्रस्तुतिः
पीवर्यां वेदशिरसः पुत्रा वशकराः स्मृताः ॥
मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः ॥ ११.८ ॥
मूलम्
पीवर्यां वेदशिरसः पुत्रा वशकराः स्मृताः ॥
मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः ॥ ११.८ ॥
विश्वास-प्रस्तुतिः
प्राणस्य पुण्डरीकायां द्युतिमानात्मजोऽभवत् ॥
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ ॥ ११.९ ॥
मूलम्
प्राणस्य पुण्डरीकायां द्युतिमानात्मजोऽभवत् ॥
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ ॥ ११.९ ॥
विश्वास-प्रस्तुतिः
तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परात् ॥
स्वायम्भुवेन्तरेऽतीता मरीचेः श्रृणुत प्रजाः ॥ ११.१० ॥
मूलम्
तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परात् ॥
स्वायम्भुवेन्तरेऽतीता मरीचेः श्रृणुत प्रजाः ॥ ११.१० ॥
विश्वास-प्रस्तुतिः
पत्नी मरीचेः सम्भूतिर्विजज्ञे ह्यात्मसम्भंवम् ॥
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत ॥ ११.११ ॥
मूलम्
पत्नी मरीचेः सम्भूतिर्विजज्ञे ह्यात्मसम्भंवम् ॥
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत ॥ ११.११ ॥
विश्वास-प्रस्तुतिः
कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिः शुभा ॥
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत् ॥ ११.१२ ॥
मूलम्
कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिः शुभा ॥
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत् ॥ ११.१२ ॥
विश्वास-प्रस्तुतिः
विरजं चैव धर्मिष्ठं पर्वशं चैव तावुभौ ॥
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः ॥ ११.१३ ॥
मूलम्
विरजं चैव धर्मिष्ठं पर्वशं चैव तावुभौ ॥
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः ॥ ११.१३ ॥
विश्वास-प्रस्तुतिः
सुधामा स तु वैराजः प्राचीं दिशमुपा श्रितः ॥
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान् ॥ ११.१४ ॥
मूलम्
सुधामा स तु वैराजः प्राचीं दिशमुपा श्रितः ॥
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान् ॥ ११.१४ ॥
विश्वास-प्रस्तुतिः
पर्वशः पर्वगणनां प्रविष्टः स महायशाः ॥
पर्वशः पर्वशायां तु जनया मास वै सुतौ ॥ ११.१५ ॥
मूलम्
पर्वशः पर्वगणनां प्रविष्टः स महायशाः ॥
पर्वशः पर्वशायां तु जनया मास वै सुतौ ॥ ११.१५ ॥
विश्वास-प्रस्तुतिः
यजुर्धाम च धीमन्तं स्तम्भकाश्यपमेव च ॥
तयोर्गोत्रकरौ पुत्रौ जातौ सन्न्यासनिश्चितौ ॥ ११.१६ ॥
मूलम्
यजुर्धाम च धीमन्तं स्तम्भकाश्यपमेव च ॥
तयोर्गोत्रकरौ पुत्रौ जातौ सन्न्यासनिश्चितौ ॥ ११.१६ ॥
विश्वास-प्रस्तुतिः
स्मृतस्त्वं गिरसः पत्नी जज्ञे सा ह्यात्मसम्भवान् ॥
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः ॥ ११.१७ ॥
मूलम्
स्मृतस्त्वं गिरसः पत्नी जज्ञे सा ह्यात्मसम्भवान् ॥
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः ॥ ११.१७ ॥
विश्वास-प्रस्तुतिः
सिनीवाली कुहूश्चैव राका चाऽनुमतिस्तथा ॥
तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ ॥ ११.१८ ॥
मूलम्
सिनीवाली कुहूश्चैव राका चाऽनुमतिस्तथा ॥
तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ ॥ ११.१८ ॥
विश्वास-प्रस्तुतिः
अग्नेः पुत्रं च पर्जन्यं सद्वती सुषुवे तथा ॥
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत ॥ ११.१९ ॥
मूलम्
अग्नेः पुत्रं च पर्जन्यं सद्वती सुषुवे तथा ॥
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत ॥ ११.१९ ॥
विश्वास-प्रस्तुतिः
आभूतसम्प्लवस्थायी लोकपालः स वै स्मृतः ॥
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ ॥ ११.२० ॥
मूलम्
आभूतसम्प्लवस्थायी लोकपालः स वै स्मृतः ॥
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ ॥ ११.२० ॥
विश्वास-प्रस्तुतिः
चरिष्णुं धृतिमन्तं च उभावङ्गिरसां वरौ ॥
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः ॥ ११.२१ ॥
मूलम्
चरिष्णुं धृतिमन्तं च उभावङ्गिरसां वरौ ॥
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः ॥ ११.२१ ॥
विश्वास-प्रस्तुतिः
अनसूया विजज्ञे वै पञ्चात्रेयानकल्मषान् ॥
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा ॥ ११.२२ ॥
मूलम्
अनसूया विजज्ञे वै पञ्चात्रेयानकल्मषान् ॥
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा ॥ ११.२२ ॥
विश्वास-प्रस्तुतिः
कर्दसस्य तु पत्नी सा पौलहस्य प्रजापतेः ॥
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः ॥ ११.२३ ॥
मूलम्
कर्दसस्य तु पत्नी सा पौलहस्य प्रजापतेः ॥
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः ॥ ११.२३ ॥
विश्वास-प्रस्तुतिः
सोमश्च पञ्चमस्तेषामासीत्स्वायम्भुवेन्तरे ॥
यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः ॥ ११.२४ ॥
मूलम्
सोमश्च पञ्चमस्तेषामासीत्स्वायम्भुवेन्तरे ॥
यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः ॥ ११.२४ ॥
विश्वास-प्रस्तुतिः
तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनाम् ॥
स्वायम्भुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ ११.२५ ॥
मूलम्
तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनाम् ॥
स्वायम्भुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ ११.२५ ॥
विश्वास-प्रस्तुतिः
प्रीत्यां पुलस्त्यभार्यायां दाना ग्निस्तत्सुतोऽभवत् ॥
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ ११.२६ ॥
मूलम्
प्रीत्यां पुलस्त्यभार्यायां दाना ग्निस्तत्सुतोऽभवत् ॥
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ ११.२६ ॥
विश्वास-प्रस्तुतिः
मध्यमो देवबाहुश्च अत्रिनामा च ते त्रयः ॥
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता ॥ ११.२७ ॥
मूलम्
मध्यमो देवबाहुश्च अत्रिनामा च ते त्रयः ॥
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता ॥ ११.२७ ॥
विश्वास-प्रस्तुतिः
पर्जन्यजननी शुभ्रा पत्नी चाग्नेः स्मृता शुभा ॥
पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः ॥ ११.२८ ॥
मूलम्
पर्जन्यजननी शुभ्रा पत्नी चाग्नेः स्मृता शुभा ॥
पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः ॥ ११.२८ ॥
विश्वास-प्रस्तुतिः
दानाच्च सुषुवे पत्नी सुजङ्घी चं बहून्सुतान् ॥
पौलस्त्या इति विख्याताः स्मृताः स्वायम्भुवेऽन्तरे ॥ ११.२९ ॥
मूलम्
दानाच्च सुषुवे पत्नी सुजङ्घी चं बहून्सुतान् ॥
पौलस्त्या इति विख्याताः स्मृताः स्वायम्भुवेऽन्तरे ॥ ११.२९ ॥
विश्वास-प्रस्तुतिः
क्षमा तु सुषुवे पुत्रान्पुलस्त्यस्य प्रजापतेः ॥
त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता ॥ ११.३० ॥
मूलम्
क्षमा तु सुषुवे पुत्रान्पुलस्त्यस्य प्रजापतेः ॥
त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता ॥ ११.३० ॥
विश्वास-प्रस्तुतिः
कर्दमश्चोर्वरीवांश्च सहिष्णुश्चेति ते त्रयः ॥
ऋषिः कनकपीठश्च शुभा कन्या च पीवरी ॥ ११.३१ ॥
मूलम्
कर्दमश्चोर्वरीवांश्च सहिष्णुश्चेति ते त्रयः ॥
ऋषिः कनकपीठश्च शुभा कन्या च पीवरी ॥ ११.३१ ॥
विश्वास-प्रस्तुतिः
कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्स्वयम् ॥
पुत्रं शङ्खपदं नाम कन्यां काम्यां तथैव च ॥ ११.३२ ॥
मूलम्
कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्स्वयम् ॥
पुत्रं शङ्खपदं नाम कन्यां काम्यां तथैव च ॥ ११.३२ ॥
विश्वास-प्रस्तुतिः
स वै शङ्खपदः श्रीमाँल्लोकपालः प्रजापतिः ॥
दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते ॥ ११.३३ ॥
मूलम्
स वै शङ्खपदः श्रीमाँल्लोकपालः प्रजापतिः ॥
दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते ॥ ११.३३ ॥
विश्वास-प्रस्तुतिः
काम्या प्रियव्रताल्लेभे स्वायम्भुवसमान्सुतान् ॥
दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम् ॥ ११.३४ ॥
मूलम्
काम्या प्रियव्रताल्लेभे स्वायम्भुवसमान्सुतान् ॥
दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम् ॥ ११.३४ ॥
विश्वास-प्रस्तुतिः
पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतम् ॥
यशोधरा विजज्ञे वै कामदेवं सुमध्यामा ॥ ११.३५ ॥
मूलम्
पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतम् ॥
यशोधरा विजज्ञे वै कामदेवं सुमध्यामा ॥ ११.३५ ॥
विश्वास-प्रस्तुतिः
क्रतोः क्रतुसमान्पु त्रान् विजज्ञे सन्नतिः शुभान् ॥
तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः ॥ ११.३६ ॥
मूलम्
क्रतोः क्रतुसमान्पु त्रान् विजज्ञे सन्नतिः शुभान् ॥
तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः ॥ ११.३६ ॥
विश्वास-प्रस्तुतिः
तानि षष्टिसहस्राणि वालखिल्या इति श्रुताः ॥
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ ११.३७ ॥
मूलम्
तानि षष्टिसहस्राणि वालखिल्या इति श्रुताः ॥
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ ११.३७ ॥
विश्वास-प्रस्तुतिः
आभूतसम्प्लवात्सर्वेपतङ्गसहचारिणः ॥
स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते ॥ ११.३८ ॥
मूलम्
आभूतसम्प्लवात्सर्वेपतङ्गसहचारिणः ॥
स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते ॥ ११.३८ ॥
विश्वास-प्रस्तुतिः
पर्वशस्य स्नुवे ते वै पूर्णमास सुतस्य तु ॥
ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे ॥ ११.३९ ॥
मूलम्
पर्वशस्य स्नुवे ते वै पूर्णमास सुतस्य तु ॥
ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे ॥ ११.३९ ॥
विश्वास-प्रस्तुतिः
ज्यायसी च सुता तेषां पुण्डरीका सुमध्यमा ॥
जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः ॥ ११.४० ॥
मूलम्
ज्यायसी च सुता तेषां पुण्डरीका सुमध्यमा ॥
जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः ॥ ११.४० ॥
विश्वास-प्रस्तुतिः
तस्यास्तु ये यवीयांसो वासिष्ठाः सप्त विश्रुताः ॥
रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः ॥ ११.४१ ॥
मूलम्
तस्यास्तु ये यवीयांसो वासिष्ठाः सप्त विश्रुताः ॥
रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः ॥ ११.४१ ॥
विश्वास-प्रस्तुतिः
सुतपाः सङ्कुरित्येते सर्वे सप्तर्षयः समृताः ॥
रत्नो वराङ्ग्यजनयन्मार्कण्डेयी यशस्विनी ॥ ११.४२ ॥
मूलम्
सुतपाः सङ्कुरित्येते सर्वे सप्तर्षयः समृताः ॥
रत्नो वराङ्ग्यजनयन्मार्कण्डेयी यशस्विनी ॥ ११.४२ ॥
विश्वास-प्रस्तुतिः
प्रतीच्यां दिशि राजानं केतुमन्तं प्रजापतिम् ॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ ११.४३ ॥
मूलम्
प्रतीच्यां दिशि राजानं केतुमन्तं प्रजापतिम् ॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ ११.४३ ॥
विश्वास-प्रस्तुतिः
स्वायम्भुवेऽन्तरेतीतान्यग्नेस्तु श्रृणुत प्रजाः ॥
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः ॥ ११.४४ ॥
मूलम्
स्वायम्भुवेऽन्तरेतीतान्यग्नेस्तु श्रृणुत प्रजाः ॥
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः ॥ ११.४४ ॥
विश्वास-प्रस्तुतिः
विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम् ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ऋषिसर्गवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥
मूलम्
विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम् ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ऋषिसर्गवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥