विश्वास-प्रस्तुतिः
सूत उवाच
शृणु तेषां कथां दिव्यां सर्वपापप्रमोचनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम् ॥ १.३.१ ॥
मूलम्
सूत उवाच
शृणु तेषां कथां दिव्यां सर्वपापप्रमोचनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम् ॥ १.३.१ ॥
विश्वास-प्रस्तुतिः
य इमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशं धारणं कृत्वा स्वर्गलोके महीयते ॥ १.३.२ ॥
मूलम्
य इमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशं धारणं कृत्वा स्वर्गलोके महीयते ॥ १.३.२ ॥
विश्वास-प्रस्तुतिः
विश्वतारा या च पञ्च यथावृत्तं यथाश्रुतम् ।
कीर्त्यमानं निबोधार्थं पूर्वेषां कीर्त्तिवर्द्धनम् ॥ १.३.३ ॥
मूलम्
विश्वतारा या च पञ्च यथावृत्तं यथाश्रुतम् ।
कीर्त्यमानं निबोधार्थं पूर्वेषां कीर्त्तिवर्द्धनम् ॥ १.३.३ ॥
विश्वास-प्रस्तुतिः
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुघ्नमेव च ।
कीर्त्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥ १.३.४ ॥
मूलम्
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुघ्नमेव च ।
कीर्त्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥ १.३.४ ॥
विश्वास-प्रस्तुतिः
यस्मात्कल्पायते कल्पः समग्रं शुचये शुचिः ।
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥ १.३.५ ॥
मूलम्
यस्मात्कल्पायते कल्पः समग्रं शुचये शुचिः ।
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥ १.३.५ ॥
विश्वास-प्रस्तुतिः
अजाय प्रथमायैव वरिष्ठाय प्रजासृजे ।
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयम्भुवे ॥ १.३.६ ॥
मूलम्
अजाय प्रथमायैव वरिष्ठाय प्रजासृजे ।
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयम्भुवे ॥ १.३.६ ॥
विश्वास-प्रस्तुतिः
महदाद्यं विशेषान्तं सवैरूप्यं सलक्षणम् ।
पञ्चप्रमाणं षद्श्रान्तः पुरुषाधिष्ठितं च यत् ॥ १.३.७ ॥
मूलम्
महदाद्यं विशेषान्तं सवैरूप्यं सलक्षणम् ।
पञ्चप्रमाणं षद्श्रान्तः पुरुषाधिष्ठितं च यत् ॥ १.३.७ ॥
विश्वास-प्रस्तुतिः
आसंयमात्प्रवक्ष्यामि भूतसर्गमनुत्तमम् ।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ॥ १.३.८ ॥
मूलम्
आसंयमात्प्रवक्ष्यामि भूतसर्गमनुत्तमम् ।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ॥ १.३.८ ॥
विश्वास-प्रस्तुतिः
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः ।
गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥ १.३.९ ॥
मूलम्
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः ।
गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥ १.३.९ ॥
विश्वास-प्रस्तुतिः
जगद्योनिम्महाभूतं परं ब्रह्मसनातनम् ।
विग्रहं सर्वभूतानामव्यक्तमभवत्किल ॥ १.३.१० ॥
मूलम्
जगद्योनिम्महाभूतं परं ब्रह्मसनातनम् ।
विग्रहं सर्वभूतानामव्यक्तमभवत्किल ॥ १.३.१० ॥
विश्वास-प्रस्तुतिः
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।
असाम्प्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम् ॥ १.३.११ ॥
मूलम्
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।
असाम्प्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम् ॥ १.३.११ ॥
विश्वास-प्रस्तुतिः
तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम् ।
गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम् ॥ १.३.१२ ॥
मूलम्
तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम् ।
गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम् ॥ १.३.१२ ॥
विश्वास-प्रस्तुतिः
सर्गकाले प्रधानस्य क्षत्रज्ञाधिष्ठितस्य वै ।
गुणभावाद्भासमाने महातत्त्व बभूव ह ॥ १.३.१३ ॥
मूलम्
सर्गकाले प्रधानस्य क्षत्रज्ञाधिष्ठितस्य वै ।
गुणभावाद्भासमाने महातत्त्व बभूव ह ॥ १.३.१३ ॥
विश्वास-प्रस्तुतिः
सूक्ष्मः स तु महानग्रे अव्यक्तेन समावृतः ।
सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः ॥ १.३.१४ ॥
मूलम्
सूक्ष्मः स तु महानग्रे अव्यक्तेन समावृतः ।
सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः ॥ १.३.१४ ॥
विश्वास-प्रस्तुतिः
सत्त्वान्महान्स विज्ञेय एकस्तत्कारणः समृतः ।
निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत् ॥ १.३.१५ ॥
मूलम्
सत्त्वान्महान्स विज्ञेय एकस्तत्कारणः समृतः ।
निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत् ॥ १.३.१५ ॥
विश्वास-प्रस्तुतिः
सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ।
महासृष्टिं च कुरुते वीतमानः सिसृक्षया ॥ १.३.१६ ॥
मूलम्
सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ।
महासृष्टिं च कुरुते वीतमानः सिसृक्षया ॥ १.३.१६ ॥
विश्वास-प्रस्तुतिः
धर्मादीनि च भूतानि लोकतत्त्वार्थहेतवः ।
मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात् ॥ १.३.१७ ॥
मूलम्
धर्मादीनि च भूतानि लोकतत्त्वार्थहेतवः ।
मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात् ॥ १.३.१७ ॥
विश्वास-प्रस्तुतिः
प्रज्ञासन्धिश्च सर्वस्वं सङ्ख्यायतनरश्मिभिः ।
मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः ॥ १.३.१८ ॥
मूलम्
प्रज्ञासन्धिश्च सर्वस्वं सङ्ख्यायतनरश्मिभिः ।
मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः ॥ १.३.१८ ॥
विश्वास-प्रस्तुतिः
भोक्ता त्राता विभक्तात्मा वर्त्तनं मन उच्यते ।
तत्त्वानां सङ्ग्रहे यस्मान्महांश्च परिमाणतः ॥ १.३.१९ ॥
मूलम्
भोक्ता त्राता विभक्तात्मा वर्त्तनं मन उच्यते ।
तत्त्वानां सङ्ग्रहे यस्मान्महांश्च परिमाणतः ॥ १.३.१९ ॥
विश्वास-प्रस्तुतिः
शेषेभ्यो गुणातत्त्वेभ्यो महानिव तनुः स्मृतः ।
विभक्तिमानं मनुते विभागं मन्यतेऽपि वा ॥ १.३.२० ॥
मूलम्
शेषेभ्यो गुणातत्त्वेभ्यो महानिव तनुः स्मृतः ।
विभक्तिमानं मनुते विभागं मन्यतेऽपि वा ॥ १.३.२० ॥
विश्वास-प्रस्तुतिः
पुरुषो भोगसम्बन्धात्तेन चासौ सति स्मृतः ।
बृहत्त्वाद्वृंहणत्वाच्च भावानामखिलाश्रयात् ॥ १.३.२१ ॥
मूलम्
पुरुषो भोगसम्बन्धात्तेन चासौ सति स्मृतः ।
बृहत्त्वाद्वृंहणत्वाच्च भावानामखिलाश्रयात् ॥ १.३.२१ ॥
विश्वास-प्रस्तुतिः
यस्माद्वृंहयत भावान् ब्रह्मा तेन निरुच्यते ।
आपूरयति यस्माच्च सर्वान् देहाननुग्रहैः ॥ १.३.२२ ॥
मूलम्
यस्माद्वृंहयत भावान् ब्रह्मा तेन निरुच्यते ।
आपूरयति यस्माच्च सर्वान् देहाननुग्रहैः ॥ १.३.२२ ॥
विश्वास-प्रस्तुतिः
बुध्यते पुरुषश्चात्र सर्वान् भावान्पृथक्पृथक् ।
तस्मिंस्तु कार्यकरणं संसिद्धं ब्रह्मणः पुरा ॥ १.३.२३ ॥
मूलम्
बुध्यते पुरुषश्चात्र सर्वान् भावान्पृथक्पृथक् ।
तस्मिंस्तु कार्यकरणं संसिद्धं ब्रह्मणः पुरा ॥ १.३.२३ ॥
विश्वास-प्रस्तुतिः
प्राकृतं देवि वर्तं मां क्षेत्रज्ञो ब्रह्मसम्मितः ।
स वै शरीरी प्रथमः पुरा पुरुष उच्यते ॥ १.३.२४ ॥
मूलम्
प्राकृतं देवि वर्तं मां क्षेत्रज्ञो ब्रह्मसम्मितः ।
स वै शरीरी प्रथमः पुरा पुरुष उच्यते ॥ १.३.२४ ॥
आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तिनाम् ॥ १.३.२५ ॥
विश्वास-प्रस्तुतिः
हिरण्यगभः सोऽण्डेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः ।
सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्म संसितः ॥ १.३.२६ ॥
मूलम्
हिरण्यगभः सोऽण्डेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः ।
सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्म संसितः ॥ १.३.२६ ॥
विश्वास-प्रस्तुतिः
करणैः सह पृच्छन्ते प्रत्याहारेस्त्यजन्ति च ।
भजन्ते च पुनर्देहांस्ते समाहारसन्धिसु ॥ १.३.२७ ॥
मूलम्
करणैः सह पृच्छन्ते प्रत्याहारेस्त्यजन्ति च ।
भजन्ते च पुनर्देहांस्ते समाहारसन्धिसु ॥ १.३.२७ ॥
विश्वास-प्रस्तुतिः
हिरण्मयस्तु यो मेरुस्तस्योद्धर्तुर्महात्मनः ।
गर्तोदकं सबुदास्तु हरेयुश्चापि पञ्चताः ॥ १.३.२८ ॥
मूलम्
हिरण्मयस्तु यो मेरुस्तस्योद्धर्तुर्महात्मनः ।
गर्तोदकं सबुदास्तु हरेयुश्चापि पञ्चताः ॥ १.३.२८ ॥
विश्वास-प्रस्तुतिः
यस्मिन्नण्ड इमे लोकाः सप्त वै सम्प्रतिष्ठिताः ।
पृथिवी सप्तभिर्द्वीपैः समुद्रैः सह सप्तभिः ॥ १.३.२९ ॥
मूलम्
यस्मिन्नण्ड इमे लोकाः सप्त वै सम्प्रतिष्ठिताः ।
पृथिवी सप्तभिर्द्वीपैः समुद्रैः सह सप्तभिः ॥ १.३.२९ ॥
विश्वास-प्रस्तुतिः
पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः ।
अन्तःस्थस्य त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ १.३.३० ॥
मूलम्
पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः ।
अन्तःस्थस्य त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ १.३.३० ॥
विश्वास-प्रस्तुतिः
चन्द्रादित्यौ सनक्षतौ सङ्ग्रहः सह वायुना ।
लोकालोकं च यत्किञ्चिदण्डे तस्मिन्प्रतिष्टितम् ॥ १.३.३१ ॥
मूलम्
चन्द्रादित्यौ सनक्षतौ सङ्ग्रहः सह वायुना ।
लोकालोकं च यत्किञ्चिदण्डे तस्मिन्प्रतिष्टितम् ॥ १.३.३१ ॥
विश्वास-प्रस्तुतिः
आपो दशगुणे नैव तेजसा बाह्यतो वृताः ।
तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ॥ १.३.३२ ॥
मूलम्
आपो दशगुणे नैव तेजसा बाह्यतो वृताः ।
तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ॥ १.३.३२ ॥
विश्वास-प्रस्तुतिः
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ।
आकाशमावृतं सर्वं बहिर्भूतादिना तथा ॥ १.३.३३ ॥
मूलम्
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ।
आकाशमावृतं सर्वं बहिर्भूतादिना तथा ॥ १.३.३३ ॥
विश्वास-प्रस्तुतिः
भूतादिर्महता चैव प्रधानेनावृतो महान् ।
एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥ १.३.३४ ॥
मूलम्
भूतादिर्महता चैव प्रधानेनावृतो महान् ।
एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥ १.३.३४ ॥
विश्वास-प्रस्तुतिः
इच्छया वृत्य चान्योन्यमरणे प्रकृतयः स्थितः ।
प्रसर्गकाले स्थित्वा च ग्रसन्तस्च परस्परम् ॥ १.३.३५ ॥
मूलम्
इच्छया वृत्य चान्योन्यमरणे प्रकृतयः स्थितः ।
प्रसर्गकाले स्थित्वा च ग्रसन्तस्च परस्परम् ॥ १.३.३५ ॥
विश्वास-प्रस्तुतिः
एवं परस्परैश्चैव धारयन्ति परस्परम् ।
आधाराधेयभावेन विकारास्ते विकारिषु ॥ १.३.३६ ॥
मूलम्
एवं परस्परैश्चैव धारयन्ति परस्परम् ।
आधाराधेयभावेन विकारास्ते विकारिषु ॥ १.३.३६ ॥
विश्वास-प्रस्तुतिः
अव्यक्तं क्षेत्रमित्युक्तं ब्रह्म क्षेत्रज्ञमुच्यते ।
इत्येवं प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥ १.३.३७ ॥
मूलम्
अव्यक्तं क्षेत्रमित्युक्तं ब्रह्म क्षेत्रज्ञमुच्यते ।
इत्येवं प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥ १.३.३७ ॥
विश्वास-प्रस्तुतिः
अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ।
एतद्धिरण्यगर्भस्य चन्म यो वेत्ति तत्त्वतः ।
आयुष्मान्कीर्तिमान्धन्यः प्रज्ञावांश्च न संशयः ॥ १.३.३८ ॥
मूलम्
अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ।
एतद्धिरण्यगर्भस्य चन्म यो वेत्ति तत्त्वतः ।
आयुष्मान्कीर्तिमान्धन्यः प्रज्ञावांश्च न संशयः ॥ १.३.३८ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे हिरण्यगर्भोत्पत्तिवर्णनं नाम तृतीयोऽध्याय