{अथोनषष्ट्यधिकत्रिशततमो ऽध्यायः}
स्वर्गपातालादिवर्गाः
अग्निर् उवाच
स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते ।
स्वःस्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं ॥००१॥
देवा वृन्दारका लेखा रुद्राद्या गणदेवताः ।
विद्याधरो ऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः ॥००२॥
पिशाचो गुह्यकः सिद्धो भूतो ऽमी देवयोनयः ।
देवद्विषो ऽसुरा दैत्याः सुगतः स्यात्तथागतः ॥००३॥
ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर् नारायणो हरिः ।
रेवतीशो हली रामः कामः पञ्चशरः स्मरः ॥००४॥
लक्ष्मीः पद्मालया पद्मा सर्वः सर्वेश्वरः शिवः ।
कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवन्धनुः ॥००५॥
प्रमथाः स्युः पारिषदा मृडानी चण्डिकाम्बिका ।
द्वैमातुरो गजास्यश् च सेनानीरग्निभूर्गुहः ॥००६॥
आखाण्डलः सुनासीरः सूत्रामाणो दिवस्पतिः ।
पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा ॥००७॥
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।
ऐरावते ऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः(?) ॥००८॥
ह्रीदिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः ।
व्योमयानं विमानो ऽस्त्री पीयूषममृतं सुधा ॥००९॥
[[२६४]]
स्यात् सुधर्मा देवसभा स्वर्गङ्गा सुरदीर्घिका ।
स्त्रियां बहुष्वप्स्रसः स्वर्वेश्या उर्वशीमुखाः ॥०१०॥
हाहा हूहूश् च गन्धर्वा अग्निर्वह्निर्धनञ्चयः ।
जातवेदाः कृष्णवर्त्मा आश्रयाशश् च पावकः ॥०११॥
हिरण्यरेताः सप्तार्चिः शुक्रश् चैवाशुशुक्षणिः ।
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥०१२॥
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियां ।
त्रिषु स्फुलिङ्गो ऽग्निकणो धर्मराजः परेतराट् ॥०१३॥
कालो ऽन्तको दण्डधरः श्राद्धेदेवो ऽथ राक्षसः ।
कौणपास्रपक्रव्यादा यातुधानश् च नैरृतिः ॥०१४॥
प्रेचेता वरुणः पाशी श्वसनः स्पर्शनो ऽनिलः ।
सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः ॥०१५॥
जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् ।
सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥०१६॥
सतते ऽनारताश्रान्तसन्तताविरतानिशं ।
नित्यानवरताजस्रमप्यथातिशयो भरः ॥०१७॥
अतिवेलभृशात्यर्थातिमात्रोद्गाटनिर्भरम् ।
तीव्रैकान्तनितान्तानि गाढवाढदृढानि च ॥०१८॥
गुह्यकेशो यक्षराजो राजराजो धनाधिपः ।
स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः ॥०१९॥
निधिर् ना सेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् ।
द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः ॥०२०॥
अभ्यन्तरन्त्वन्तरालञ्चक्रवाडन्तु मन्डलं ।
[[२६५]]
तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः ॥०२१॥
कादम्बनी मेघमाला स्तनितं गर्जितं तथा ।
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभाः(?) ॥०२२॥
तडित्सौदामिनी विद्युच्चञ्चला चपलापि च ।
स्फुर्जथुर्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः ॥०२३॥
धारा सम्पात आशारः शीकरो ऽम्बुकणाः स्मृताः ।
वर्षोपलस्तु करका मेघछन्ने ऽह्नि दुर्दिनं ॥०२४॥
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणं ।
अपिधानतिरोधानपिधानच्छदनानि च ॥०२५॥
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ।
विधुः कुमुदवन्धुश् च विम्बो ऽस्त्री मण्डलं त्रिषु ॥०२६॥
कला तु षोड्शो भागो भित्तं शकलखण्डके ।
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥०२७॥
लक्षणं लक्ष्मकं चिह्नं शोभा कान्तिर्द्युतिश्छविः ।
सुषमा पर्मा शोभा तुषारस्तुहिनं हिमं ॥०२८॥
अवस्यायस्तु नीहारः प्रालेयः शिशिरो हिमः ।
नक्षत्रमृक्षं भन्तारा तारका प्युडु वा स्त्रियां ॥०२९॥
गुरुर्जीव आङ्गिरस उशना भार्गवः कविः ।
विधुन्तुदस्तमो राहुर् लग्नं राश्युदयः स्मृतः ॥०३०॥
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।
हरिदश्वव्रघ्मपूषद्युमणिर्मिहिरो रविः ॥०३१॥
परिवेषस्तु परिधिरुपसूर्यकभण्डले ।
किरणो ऽस्रमयूखांशुगभस्तिघृणिधृष्णयः ॥०३२॥
[[२६६]]
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां ।
स्युः प्रभा रुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ॥०३३॥
रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः ।
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ॥०३४॥
तिर्मं तीक्ष्णं खरं तद्वद्दिष्टो ऽनेहा च कालकः ।
घस्रो दिनाहनी चैव सायंसन्ध्या पितृप्रसूः ॥०३५॥
प्रत्यूषो ऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि ।
प्राह्णापराह्णमध्याह्णास्त्रिसन्ध्यमथ शर्वरी ॥०३६॥
यामी तमी तमिस्रा च ज्योत्स्नी चन्द्रकयान्विता ।
आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥०३७॥
अर्धरात्रनिशीथौ प्रदोषो रजनीमुखं ।
स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्य दन्तरम् ॥०३८॥
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ।
कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥०३९॥
अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ।
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥०४०॥
संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्य् अपि ।
कलुषं वृजिनैनो ऽघमंहोदुरितदुष्कृतम् ॥०४१॥
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥०४२॥
स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।
श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥०४३॥
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां ।
[[२६७]]
दैवं दिष्टं मागधेयं भाग्यं स्त्री नियतिर्विधिः ॥०४४॥
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां ।
हेतुर्ना कारणं वीजं निदानं त्वादिकारणम् ॥०४५॥
चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः ।
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ॥०४६॥
प्रेक्षोपलिब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः ।
धीर्धारणावती मेधा सङ्कल्पः कर्म मानसं ॥०४७॥
सङ्ख्या विचारणा चर्चा विचिकित्सा तु संशयः ।
अध्याहारस्तर्क ऊहः समौ निर्णयनिश् चयौ ॥०४८॥
मिथ्यादृष्टिर्नास्तिकता भ्रान्तिर्मिथ्यामतिर्भ्रमः ।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥०४९॥
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतं ॥०५०॥
मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहम्मतिः स्त्रियां ।
विमर्दोत्थे परिमलो गन्धे जनमनोहरे ॥०५१॥
आमोदः सो ऽतिनिर्हारी सुरभिर्घ्राणतर्पणः ।
शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः ॥०५२॥
अवदातः सितो गौरो वलक्षो धवलो ऽर्जुनः ।
हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥०५३॥
कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।
पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥०५४॥
रोहितो लोहितो रक्तः शोणः कोकनदच्छविः ।
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥०५५॥
[[२६८]]
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।
कडारः कपिलः पिङ्गपिशङ्गौकद्रुपिङ्गलौ ॥०५६॥
चित्रं किर्मीरकल्माषशवलैताथ कर्वुरे ।
व्याहर उक्तिर्लपितमपभ्रंशो ऽपशब्दकः ॥०५७॥
तिङ्सुवन्तचयो काव्यं क्रिया वा कारकान्विता ।
इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं ॥०५८॥
आख्यायिकोपलब्धार्था प्रबन्धः कल्पना कथा ।
समाहारः सङ्ग्रहस्तु प्रवह्लिका प्रहेलिका ॥०५९॥
समस्या तु समासार्था स्मृतिस्तु धर्मसंहिता ।
आख्याह्वे चाभिधानञ्च वार्ता वृत्तान्त ईरितः ॥०६०॥
हूतिराकारणाह्वानमुपन्यासस्तु वाङ्मुखं ।
विवादो व्यवहारः स्यात् प्रतिवाक्योत्तरे समे ॥०६१॥
उपोद्धात उदाहारो ह्य् अर्थ मिथ्याभिसंशनम् ।
अभिशापो यशः कीर्तिः प्रश्नः पृच्छानुयोगकः ॥०६२॥
आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे ।
स्यादाभाषणमालापः प्रलापो ऽनर्थकं वचः ॥०६३॥
अनुलापो मुहुर्भाषा वोलापः परिदेवनं ।
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥०६४॥
सुप्रलापः सुवचनमपलापस्तु निह्नवः ।
उषती वागकल्याणी सङ्गतं हृदयङ्गमं ॥०६५॥
अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं ।०६६आअब्।
निष्ठुराश्लीलपरुषं ग्राम्यं वै सुनृतं प्रिये ॥६६आ॥०६६आच्द्।
सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः ।०६७आअब्।
[[२६९]]
आरवारावसंरावविरावा अथ मर्मरः ॥६७आ॥०६७आच्द्।
स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं ।०६८आअब्।
वीणाया निक्वणः क्वाणः तिरश्चां वाशितं रुतं ॥६८आ॥०६८आच्द्।
कोलाहलः कलकलो गीतं गानमिमे समे ।०६९आअब्।
स्त्री प्रतिश्रुत् प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ॥६९आ॥०६९आच्द्।
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।०७०आअब्।
कलो मन्त्रस्तु गम्भीरे तारो ऽत्युच्चैस्त्रयस्त्रिषु ॥७०आ॥०७०आच्द्।
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।०७१आअब्।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥७१आ॥०७१आच्द्।
ततं वीणादिकं वाद्यमानद्धं मुरजादिकं ।०७२आअब्।
वंश्यादिकन्तु शुषिरं काण्स्यतालादिकं घनं ॥७२आ॥०७२आच्द्।
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं ।०७३आअब्।
मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्यो ऽर्धकास्त्रयः ॥७३आ॥०७३आच्द्।
स्याद्यशःपटहो टक्का भेर्यामानकदुन्दुभिः ।०७४आअब्।
आनकः पटहो भेदा झर्झरीडिण्डिमादयः ॥७४आ॥०७४आच्द्।
मर्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः ।०७५आअब्।
लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्तनं ॥७५आ॥०७५आच्द्।
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ।०७६आअब्।
राजा भट्टारको देवः साभिषेका च देव्यपि ॥७६आ॥०७६आच्द्।
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।०७७आअब्।
वीभत्सरौद्रे च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥७७आ॥०७७आच्द्।
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा ।०७८आअब्।
कृपा दया चानुकम्पाप्यनुक्रोशो ऽप्यथो हसः ॥७८आ॥०७८आच्द्।
[[२७०]]
हासो हास्यञ्च वीभत्सं विकृतं त्रिष्विदं द्वयं ।०६६बब्।
विस्मयो ऽद्भुतमाश् चर्यं चित्रमप्यथ भैरवं ॥६६ब्॥०६६ब्च्द्।
दारुणं भीषणं भीष्मं घोरं भीमं
भयानकं ।०६७बब्।
भयङ्करं प्रतिभयं रौद्रन्तूग्रममी त्रिषु ॥६७ब्॥०६७ब्च्द्।
चतुर्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं ।०६८बब्।
विकारो मानसो भावो ऽनुभावो भावबोधनः ॥६८ब्॥०६८ब्च्द्।
गर्वो ऽभिमानो ऽहङ्कारो मानश्चित्तसमुन्नतिः ।०६९बब्।
अनादरः परिभवः परिभावस्तिरस्क्रिया ॥६९ब्॥०६९ब्च्द्।
व्रीडा लज्जा त्रपा ह्रीः स्यादभिध्यानं धने स्पृहा ।०७०बब्।
कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलं ॥७०ब्॥०७०ब्च्द्।
स्त्रोणां विलासविव्वोकविभ्रमा ललितन्तथा ।०७१बब्।
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ॥७१ब्॥०७१ब्च्द्।
द्रवकेलिपरीहासाः क्रीडा लीला च कूर्दनं ।०७२बब्।
स्यादाछुरितकं हासः सोत्प्रासः समनाक्स्मितं ॥७२ब्॥०७२ब्च्द्।
अधोभुवनपातालं छिद्रं श्वभ्रं वपा शुषिः ।०७३बब्।
गर्तावटौ भुवि श्वेभ्रे तमिश्रन्तिमिरं तमः ॥७३ब्॥०७३ब्च्द्।
सर्पः पृदाकुर्भुजगो दन्दशूको विलेशयः ।०७४बब्।
विषं क्ष्वेडश् च गरलं निरयो दुर्गतिः स्त्रियां ॥७४ब्॥०७४ब्च्द्।
पयः कीलालममृतमुदकं भुवनं वनं ।०७५बब्।
भङ्गस्तरङ्ग ऊर्मिर्वा कल्लोलोल्लोलकौ च तौ ॥७५ब्॥०७५ब्च्द्।
पृषन्तिविन्दुपृषताः कूलं रोधश् च तीरकं ।०७६बब्।
तोयोत्थितं तत् पुलिनं जम्बालं पङ्ककर्दमौ ॥७६ब्॥०७६ब्च्द्।
जलोच्छासाः परीवाहाः कूपकास्तु विदारकाः ।०७७बब्।
[[२७१]]
आतारस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥७७ब्॥०७७ब्च्द्।
कलुषश्चाविलो ऽच्छस्तु प्रसन्नो ऽथ गभीरकं ।०७८बब्।
अगाधं दासकैवर्तौ शम्बूका जलशुक्तयः ॥७८ब्॥०७८ब्च्द्।
सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं ।
स्यादुत्पलं कुवलयं सिते कुमुदकैरवे ॥०७९॥
शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं ।
नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम् ॥०८०॥
करहाटः शिफा कन्दं किञ्जल्कः केशरो ऽस्त्रियां ।
खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्वताः ॥०८१॥
उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ।
स्वर्गपातालवर्गाद्या उक्ता नानार्थकान् शृणु ॥०८२॥
{इत्य् आग्नेये महापुराणे स्वर्गपातालादिवर्गा नामोनषष्ट्यधिकत्रिशततमो ऽध्यायः }