३५५ तद्धितं

{अथ पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

तद्धितं

स्कन्द उवाच
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।
ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं ॥००१॥

मूलम्

तद्धितं

स्कन्द उवाच
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।
ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं ॥००१॥

विश्वास-प्रस्तुतिः

लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं ।
अणि प्राज्ञ आर्चकः स्यात् दन्तादुरचि दन्तुरः ॥००२॥

मूलम्

लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं ।
अणि प्राज्ञ आर्चकः स्यात् दन्तादुरचि दन्तुरः ॥००२॥

रे स्यान्मधुरं सुशिरं रे स्यात् केशर ईदृशः ।

[[२५५]]

विश्वास-प्रस्तुतिः

हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ॥००३॥

मूलम्

हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ॥००३॥

विश्वास-प्रस्तुतिः

इनौ धनी करी हस्ती धनिकं टिकनीरितं ।
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ॥००४॥

मूलम्

इनौ धनी करी हस्ती धनिकं टिकनीरितं ।
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ॥००४॥

विश्वास-प्रस्तुतिः

वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं ।
फलिनो वर्हिणः केकी वृन्दारकस् तथा कनि ॥००५॥

मूलम्

वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं ।
फलिनो वर्हिणः केकी वृन्दारकस् तथा कनि ॥००५॥

विश्वास-प्रस्तुतिः

आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।
हिमालुरालुचि स्याच्च हिमं न सहते तथा ॥००६॥

मूलम्

आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।
हिमालुरालुचि स्याच्च हिमं न सहते तथा ॥००६॥

विश्वास-प्रस्तुतिः

रूपं वातादुलचि स्याद् वातुलश्चानपत्यके ।
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ॥००७॥

मूलम्

रूपं वातादुलचि स्याद् वातुलश्चानपत्यके ।
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ॥००७॥

विश्वास-प्रस्तुतिः

तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।
व्युत्क्रमं वेत्ति क्रमकः नरश् चक्राम कौशकः ॥००८॥

मूलम्

तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।
व्युत्क्रमं वेत्ति क्रमकः नरश् चक्राम कौशकः ॥००८॥

विश्वास-प्रस्तुतिः

प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।
मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके ॥००९॥

मूलम्

प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।
मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके ॥००९॥

विश्वास-प्रस्तुतिः

इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।
आश्वायनः स्याच्च फञि यचि गार्ग्यश् च वात्सकः ॥०१०॥

मूलम्

इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।
आश्वायनः स्याच्च फञि यचि गार्ग्यश् च वात्सकः ॥०१०॥

विश्वास-प्रस्तुतिः

ढ्हकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि(?) ।
ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं ॥०११॥

मूलम्

ढ्हकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि(?) ।
ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं ॥०११॥

विश्वास-प्रस्तुतिः

क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः(?) ।
यति मूर्धन्यमुख्यादिः सुगन्धिरिति रूपकं ॥०१२॥

मूलम्

क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः(?) ।
यति मूर्धन्यमुख्यादिः सुगन्धिरिति रूपकं ॥०१२॥

विश्वास-प्रस्तुतिः

तारकादिभ्य इतचि नभस्तारकितादयः ।
अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनी ॥०१३॥

मूलम्

तारकादिभ्य इतचि नभस्तारकितादयः ।
अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनी ॥०१३॥

विश्वास-प्रस्तुतिः

चञ्चुपि वित्तवञ्चुः स्याद्वित्तमस्य च शब्दके ।
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ॥०१४॥

मूलम्

चञ्चुपि वित्तवञ्चुः स्याद्वित्तमस्य च शब्दके ।
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ॥०१४॥

[[२५६]]

विश्वास-प्रस्तुतिः

ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् ।
पचतितराञ्च तरपि तमप्यटतितमामपि ॥०१५॥

मूलम्

ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् ।
पचतितराञ्च तरपि तमप्यटतितमामपि ॥०१५॥

विश्वास-प्रस्तुतिः

मृद्वीतमा कल्पपि स्यादिन्द्रकल्पो ऽर्ककल्पकः ।
राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ॥०१६॥

मूलम्

मृद्वीतमा कल्पपि स्यादिन्द्रकल्पो ऽर्ककल्पकः ।
राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ॥०१६॥

विश्वास-प्रस्तुतिः

पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।
ऊरुद्वयसो द्वयसचि उरुदघ्नञ्च दघ्नचि ॥०१७॥

मूलम्

पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।
ऊरुद्वयसो द्वयसचि उरुदघ्नञ्च दघ्नचि ॥०१७॥

विश्वास-प्रस्तुतिः

तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं ।
सामान्यवृत्तिरुक्ताथ अव्ययाख्यश् च तद्धितः ॥०१८॥

मूलम्

तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं ।
सामान्यवृत्तिरुक्ताथ अव्ययाख्यश् च तद्धितः ॥०१८॥

विश्वास-प्रस्तुतिः

यस्माद्यततसिलि च यत्र तत्र त्रलीरितं ।
अस्मिन् काले ह्य् अधुनास्यादिदानीञ्चैव दान्यपि ॥०१९॥

मूलम्

यस्माद्यततसिलि च यत्र तत्र त्रलीरितं ।
अस्मिन् काले ह्य् अधुनास्यादिदानीञ्चैव दान्यपि ॥०१९॥

विश्वास-प्रस्तुतिः

सर्वस्मिन् सर्वदा दास्यात्तस्मिन्काले र्हिलीरितं ।
तर्हि हो ऽमिन् काल इह कर्हि कस्मिंश् च कालके ॥०२०॥

मूलम्

सर्वस्मिन् सर्वदा दास्यात्तस्मिन्काले र्हिलीरितं ।
तर्हि हो ऽमिन् काल इह कर्हि कस्मिंश् च कालके ॥०२०॥

विश्वास-प्रस्तुतिः

यथा थालि थमि कथं पूर्वस्यान्दिशि सञ्चयेत् ।
अस्ताति चैव पूर्वस्याः पूर्वादिग्रामणीयकाः ॥०२१॥

मूलम्

यथा थालि थमि कथं पूर्वस्यान्दिशि सञ्चयेत् ।
अस्ताति चैव पूर्वस्याः पूर्वादिग्रामणीयकाः ॥०२१॥

विश्वास-प्रस्तुतिः

पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्ये ऽहनीरितं ।
उति पूर्वाब्दे च परुत् पूर्वतरे परार्यपि ॥०२२॥

मूलम्

पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्ये ऽहनीरितं ।
उति पूर्वाब्दे च परुत् पूर्वतरे परार्यपि ॥०२२॥

विश्वास-प्रस्तुतिः

ऐषमो ऽस्मिन् सम्बत्सरे रूपं समसि चेरितं ।
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ॥०२३॥

मूलम्

ऐषमो ऽस्मिन् सम्बत्सरे रूपं समसि चेरितं ।
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ॥०२३॥

विश्वास-प्रस्तुतिः

अद्यास्मिन्नहनि द्ये स्यात् पूर्वेद्युश् च तथैद्युसि ।
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षिणाद्युभौ ॥०२४॥

मूलम्

अद्यास्मिन्नहनि द्ये स्यात् पूर्वेद्युश् च तथैद्युसि ।
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षिणाद्युभौ ॥०२४॥

विश्वास-प्रस्तुतिः

उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।
उपरि वसेदुपरिष्टाद् भवेद्रिष्टाति ऊर्ध्वकात् ॥०२५॥

मूलम्

उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।
उपरि वसेदुपरिष्टाद् भवेद्रिष्टाति ऊर्ध्वकात् ॥०२५॥

उत्तरेण् च पित्रोक्तं आचि च स्याच्च दक्षिणा ।

[[२५७]]

विश्वास-प्रस्तुतिः

आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा ॥०२६॥

मूलम्

आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा ॥०२६॥

विश्वास-प्रस्तुतिः

ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।
द्वौ प्रकारौ द्विधा धाचि[^१] आसुसुरतरं यथा[^२]* ॥०२७॥

मूलम्

ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।
द्वौ प्रकारौ द्विधा धाचि[^१] आसुसुरतरं यथा[^२]* ॥०२७॥

विश्वास-प्रस्तुतिः

निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः ।
पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं ॥०२८॥

मूलम्

निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः ।
पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं ॥०२८॥

विश्वास-प्रस्तुतिः

प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् ।
स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं ॥०२९॥

मूलम्

प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् ।
स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं ॥०२९॥

विश्वास-प्रस्तुतिः

कपेर्भावश् च कापेयं सैन्यं पथ्यं यकीरितं ।
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ।०३०।
आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ॥०३०॥

मूलम्

कपेर्भावश् च कापेयं सैन्यं पथ्यं यकीरितं ।
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ।०३०।
आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ॥०३०॥

{इत्य् आग्नेये महापुराणे व्यकरणे तद्धितसिद्धरूपं नाम पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः }