३४८ व्याकरणं

{अथाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

व्याकरणं

स्कन्द+उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ॥००१॥

मूलम्

व्याकरणं

स्कन्द+उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ॥००१॥

प्रत्याहारादिकाः सञ्ज्ञाः शास्त्रसंव्यवहारगाः ।
विश्वास-प्रस्तुतिः

अ इ उ ण ऋ ऌ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण
नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त
क प य श ष स र ह ल इति प्रत्याहारः
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥००२॥

मूलम्

अ इ उ ण ऋ ऌ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण
नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त
क प य श ष स र ह ल इति प्रत्याहारः
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥००२॥

विश्वास-प्रस्तुतिः

आदिवर्णो गृह्यमाणो ऽप्यन्त्येनेता सहैव तु ।
तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा ॥००३॥

मूलम्

आदिवर्णो गृह्यमाणो ऽप्यन्त्येनेता सहैव तु ।
तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा ॥००३॥

अण् एङ् अट् यङ् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङम् अच् इच् ऐच् अय् मय् झय् खय् जव् झव् खव् चव् शव् अस्
हस् वस् भस् अल् हल् बल् रल् झल् सल् इति प्रत्याहारः

{इत्य् आग्नेये महापुराणे व्याकरणे प्रत्याहारो नामाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः }

[[२३९]]