{अथाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
व्याकरणं
स्कन्द+उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ॥००१॥
मूलम्
व्याकरणं
स्कन्द+उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ॥००१॥
विश्वास-प्रस्तुतिः
अ इ उ ण ऋ ऌ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण
नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त
क प य श ष स र ह ल इति प्रत्याहारः
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥००२॥
मूलम्
अ इ उ ण ऋ ऌ क ए ङ ऐ औ च ह य व र ट ण न ञ म ङ ण
नम झ भ ञ घ ध ष ज व ग ड द श ख फ छ ठ थ च ट त
क प य श ष स र ह ल इति प्रत्याहारः
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥००२॥
विश्वास-प्रस्तुतिः
आदिवर्णो गृह्यमाणो ऽप्यन्त्येनेता सहैव तु ।
तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा ॥००३॥
मूलम्
आदिवर्णो गृह्यमाणो ऽप्यन्त्येनेता सहैव तु ।
तयोर्मध्यगतानां स्याद्ग्राहकः स्वस्य तद्यथा ॥००३॥
अण् एङ् अट् यङ् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङम् अच् इच् ऐच् अय् मय् झय् खय् जव् झव् खव् चव् शव् अस्
हस् वस् भस् अल् हल् बल् रल् झल् सल् इति प्रत्याहारः
{इत्य् आग्नेये महापुराणे व्याकरणे प्रत्याहारो नामाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः }
[[२३९]]