{अथ पञ्चदशाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नानामन्त्राः
अग्निर् उवाच
आदौ हूङ्कारसंयुक्ता खेचछे पदभूषिता ।
वर्गातीतविसर्गेण ह्रीं हूङ्क्षेपफडन्तका ॥००१॥
मूलम्
नानामन्त्राः
अग्निर् उवाच
आदौ हूङ्कारसंयुक्ता खेचछे पदभूषिता ।
वर्गातीतविसर्गेण ह्रीं हूङ्क्षेपफडन्तका ॥००१॥
[[१५४]]
विश्वास-प्रस्तुतिः
ॐ क्षेचछेतिप्रयोगश् च कालदष्टस्य जीवने ॥००२॥
मूलम्
ॐ क्षेचछेतिप्रयोगश् च कालदष्टस्य जीवने ॥००२॥
विश्वास-प्रस्तुतिः
ॐ हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः ।
स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् ॥००३॥
मूलम्
ॐ हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः ।
स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत् ॥००३॥
विश्वास-प्रस्तुतिः
खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत्[^१] ।
ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः ॥००४॥
मूलम्
खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत्[^१] ।
ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः ॥००४॥
ऐं ह्रीं श्रीं स्फें क्षौं भगवति अम्बिके कुब्जिके स्फें ॐ
विश्वास-प्रस्तुतिः
भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा
स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या
सर्वकरा स्मृता
भूयः स्कन्दाय यानाह मन्त्रानीशश् च तान् वदे ॥००५॥
मूलम्
भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा
स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या
सर्वकरा स्मृता
भूयः स्कन्दाय यानाह मन्त्रानीशश् च तान् वदे ॥००५॥
{इत्य् आग्नेये महापुराणे नानामन्त्रा नाम पञ्चदशाधिकत्रिशततमो ऽध्यायः }