३१४ स्तम्भनादिमन्त्राः

{अथ चतुर्दशाधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

स्तम्भनादिमन्त्राः

अग्निर् उवाच
स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे ।
विषव्याधिमरोगञ्च मारणं शमनं पुनः ॥००१॥

मूलम्

स्तम्भनादिमन्त्राः

अग्निर् उवाच
स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे ।
विषव्याधिमरोगञ्च मारणं शमनं पुनः ॥००१॥

विश्वास-प्रस्तुतिः

भूर्जे कूर्मं समालिख्य ताडनेन षड्ङ्गुलम् ।
मुखपादचतुर्ष्केषु ततो मन्त्रं न्यसेद्द्विजः ॥००२॥

मूलम्

भूर्जे कूर्मं समालिख्य ताडनेन षड्ङ्गुलम् ।
मुखपादचतुर्ष्केषु ततो मन्त्रं न्यसेद्द्विजः ॥००२॥

विश्वास-प्रस्तुतिः

चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः ।
गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ॥००३॥

मूलम्

चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः ।
गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ॥००३॥

[[१५२]]

विश्वास-प्रस्तुतिः

मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यमेत् ।
विधाय कूर्मपृष्ठेन करालेनाभिसम्पठेनत् ॥००४॥

मूलम्

मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यमेत् ।
विधाय कूर्मपृष्ठेन करालेनाभिसम्पठेनत् ॥००४॥

विश्वास-प्रस्तुतिः

महाकूर्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् ।
ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ॥००५॥

मूलम्

महाकूर्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् ।
ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ॥००५॥

विश्वास-प्रस्तुतिः

ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः ।
कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ॥००६॥

मूलम्

ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः ।
कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ॥००६॥

ॐ शत्रुसुखस्तम्भनी कामरूपा आलीढकरी

ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां

विश्वास-प्रस्तुतिः

मुखं स्तम्भय २ मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु २
ॐ हूं फें फेत्कारिणि स्वाहा
फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं ।
वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ॥००७॥

मूलम्

मुखं स्तम्भय २ मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु २
ॐ हूं फें फेत्कारिणि स्वाहा
फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं ।
वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ॥००७॥

विश्वास-प्रस्तुतिः

लिखेन्मन्त्रमघोरस्य सङ्ग्रामे स्तम्भयेदरीन् ।
ॐ नमो भगवत्यै भगमालिनि विस्फुर २ स्पन्द २ नित्यक्लिन्ने द्रव २ हूं
सः क्रीं काराक्षरे स्वाहा ॥
एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत् ॥००८॥

मूलम्

लिखेन्मन्त्रमघोरस्य सङ्ग्रामे स्तम्भयेदरीन् ।
ॐ नमो भगवत्यै भगमालिनि विस्फुर २ स्पन्द २ नित्यक्लिन्ने द्रव २ हूं
सः क्रीं काराक्षरे स्वाहा ॥
एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत् ॥००८॥

विश्वास-प्रस्तुतिः

ॐ फें हूं फट् फेत्कारिणि ह्रीं ज्वल २ त्रैलोक्यं मोहय २
गुह्यकालिके स्वाहा
अनेन तिलकं कृत्वा राजादीनां वशीकरं ।
गर्धभस्य रजो गृह्य कुसुमं सूतकस्य च ॥००९॥

मूलम्

ॐ फें हूं फट् फेत्कारिणि ह्रीं ज्वल २ त्रैलोक्यं मोहय २
गुह्यकालिके स्वाहा
अनेन तिलकं कृत्वा राजादीनां वशीकरं ।
गर्धभस्य रजो गृह्य कुसुमं सूतकस्य च ॥००९॥

विश्वास-प्रस्तुतिः

नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् ।
गोखुरञ्च तथा शृङ्गमश्वस्य च खुरं तथा ॥०१०॥

मूलम्

नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् ।
गोखुरञ्च तथा शृङ्गमश्वस्य च खुरं तथा ॥०१०॥

शिरः सर्पस्य सङ्क्षिप्तं हृहेषूच्चाटनं भवेत् ।

[[१५३]]

विश्वास-प्रस्तुतिः

करवीरशिफा पीता ससिद्धार्था च मरणे ॥०११॥

मूलम्

करवीरशिफा पीता ससिद्धार्था च मरणे ॥०११॥

विश्वास-प्रस्तुतिः

व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् ।
सरटं षट्पदञ्चापि तथा कर्कटवृश्चिकम् ॥०१२॥

मूलम्

व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् ।
सरटं षट्पदञ्चापि तथा कर्कटवृश्चिकम् ॥०१२॥

विश्वास-प्रस्तुतिः

चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश् च कुष्ठकृत् ।

ॐ नवरहाय सर्वशत्रून् मम साधय २ मारय २ ॐ सों मं
वुं चुं ॐ शं वां कें ॐ स्वहा
अनेनार्कशतैर् अर्च्य श्मशाने तु निधापयेत् ॥०१३॥

मूलम्

चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश् च कुष्ठकृत् ।

ॐ नवरहाय सर्वशत्रून् मम साधय २ मारय २ ॐ सों मं
वुं चुं ॐ शं वां कें ॐ स्वहा
अनेनार्कशतैर् अर्च्य श्मशाने तु निधापयेत् ॥०१३॥

भूर्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः ।

ॐ कुञ्जरी ब्रह्माणी । ॐ मञ्जरी माहेश्वरी । ॐ वेताली

विश्वास-प्रस्तुतिः

कौमारी ॐ काली वैष्णवी । ॐ अघोरा वाराहि । ॐ वेताली
इन्त्राणी उर्वशी । ॐ जयानी यक्षिणी । नवमातरो हे मम
शत्रुं गृह्णत २
भूर्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ॥०१४॥

मूलम्

कौमारी ॐ काली वैष्णवी । ॐ अघोरा वाराहि । ॐ वेताली
इन्त्राणी उर्वशी । ॐ जयानी यक्षिणी । नवमातरो हे मम
शत्रुं गृह्णत २
भूर्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ॥०१४॥

{इत्य् आग्नेये महापुराणे स्तम्भनादिमन्त्रा नाम चतुर्दशाधिकत्रिशततमो ऽध्यायः }